Mahāvyutpatti

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

महाव्युत्पत्ति

mahāvyutpatti

namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya ||

||1||

buddhaḥ | 1 bhagavān | 2 tathāgataḥ | 3 arhan | 4 samyaksaṃbuddhaḥ | 5 vidyācaraṇasaṃpannaḥ | 6 sugataḥ | 7 lokavit | 8 anuttaraḥ | 9 puruṣadamyasārathiḥ | 10 śāstā | 11 jinaḥ | 12 lokajyeṣṭhaḥ | 13 sarvajñaḥ | 14 tāpī | 15 devātidevaḥ | 16 maharṣiḥ | 17 dharmasvāmī | 18 ṛṣabhaḥ | 19 nāyakaḥ | 20 pariṇāyakaḥ | 21 vināyakaḥ | 22 advayavādī | 23 śaudvodaniḥ | 24 daśabalaḥ | 25 mārajit | 26 śākyapuṃgavaḥ | 27 goptā | 28 mahātmā | 29 vijayī | 30 vibhuḥ | 31 viśvaṃtaraḥ | 32 sarvadharmeśvaraḥ | 33 virāṭ | 34 dhīraḥ | 35 guṇāsāgaraḥ | 36 śaraṇyaḥ | 37 śaraṇaṃ | 38 vādisiṃhaḥ | 39 narottamaḥ | 40 mārābhibhūḥ | 41 apratipudgalaḥ | 42 vāttadoṣaḥ | 43 hataviṣaḥ | 44 anaṅgajit | 45 ṣaḍabhijñaḥ | 46 bhavāttakṛt | 47 aghahattā | 48 siddhārtha | 49 śākyasiṃhaḥ | 50 varārhaḥ | 51 varadaḥ | 52 vīraḥ | 53 śamitā | 54 śāttapāpaḥ | 55 śītībhūtaḥ | 56 śivaṃkaraḥ | 57 nirdvandvaḥ | 58 nirmamaḥ | 59 netā | 60 niravadyaḥ | 61 nirbhayaḥ | 62 vītatṛkṣaḥ | 63 nirādānaḥ | 64 viśrutaḥ | 65 śubhadharmākāraḥ | 66 dharmākaraḥ | 67 śuciḥ | 68 anupamaḥ | 69 trikālajñāḥ | 70 vādī | 71 tridoṣāpahaḥ | 72 triprātihāryasaṃpannaḥ | 73 nirmalaḥ | 74 triskandhapathadaiśikaḥ | 75 nirjvaraḥ | 76 sūryavaṃśaḥ | 77 aṅgirasaḥ | 78 gautamaḥ | 79 ikṣvākukulanandanaḥ | 80 prabhuḥ | 81

||2||

vairocanaḥ | 1 akṣobhyaḥ | 2 amitābhaḥ | 3 ratnasaṃbhavaḥ | 4 amoghasiddhiḥ | 5 vipaśyī | 6 śikhī | 7 viśvabhuk | 8 krakucchandaḥ | 9 kanakamuniḥ | 10 kāśyapaḥ | 11 śākyamuni | 12 dipaṃkaraḥ | 13 pavamitraḥ 14 prahamitanetraḥ | 15 ratnaśikhī | 16 meghasvaraḥ | 17 malīlagajamāmī | 18 lokabhilāṣī | 19

||3||

samattaprabhā buddhabhūmiḥ | 1

||4||

śīlaskandhaḥ | 1 samādhiskandhaḥ | 2 prajñāskandhaḥ | 3 vimuktiskandhaḥ | 4 vimuktijñānadarśanaskandhaḥ | 5 dharmadhātuviśuddhiḥ |6

||5||

ādarśajñānaṃ | 1 samatājñānaṃ | 2 kṛtyānuṣṭhānajñānaṃ | 3 pratyavekṣaṇājñānaṃ | 4

||6||

dharmakāyaḥ | 1 saṃbhogakāyaḥ | 2 nirmāṇakāyaḥ |3

||7||

sthānāsthānajñānabalaṃ | 1 karmavipākajñānabalaṃ | 2 nānādhimuktijñānabalaṃ | 3 nānādhātujñānabalaṃ | 4 indriyaparāparajñānabalaṃ | 5 sarvatragāmanīpratipajjñānabalaṃ | 6 sarvadhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānajñānabalaṃ | 7 pūrvanivāsānusmṛtijñānabalaṃ | 8 cyutyupapattijñānabalaṃ | 9 āsravakṣayajñānabalaṃ |10

||8||

sarvadharmābhisaṃbodhivaiśāradyaṃ | 1 sarvāsravakṣayajñānavaiśāradyaṃ | 2 attarāyikadharmānanyathātvaniścitavyākaraṇavaiśāradyaṃ | 3 sarvasaṃpadadhigamāya nairyāṇikapratipattathātvavaiśāradyaṃ | 4

||9||

nāsti tathāgatasya skhalitaṃ | 1 nāsti ravitaṃ | 2 nāsti muṣitasmṛtitā | 3 nāstyamamāhitacittaṃ | 4 nāsti nānātvasaṃjñā | 5 nāstyapratisaṃkhyāpīpekṣā | 6 nāsti mandasya manāniḥ | 7 nāsti mīryasma kāmiḥ | 8 nāsti ragaterhāniḥ | 9 nāsti samādherhāniḥ | 10 nāsti prajñāpāhāniḥ | 11 nāsti vimuktirhāniḥ | 12 gartrakāmakarma jñāna pūrvagamaṃ jñānānuparivarti | 13 sarvavākkarma jñānapūrvaṃgamaṃ jñānānuparivarti | 14 sarvamanaskarma jñānapūrvagamaṃ jñānānuparivarti | 15 atīte 'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate | 16 anāgate'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate | 17 pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate | 18

||10 ||

nirātmānaḥ sarvadharmāḥ sattvāśca nairātmyaṃ nādhimucyatte | atastathāgatasya sattveṣu mahākaruṇotpadyate | 1 niḥsattvāḥ sarvadharmāḥ | 2 nirjāvāḥ sarvadharmāḥ | 3 niṣpudgalāḥ sarvadharmāḥ | 4 abhāvāḥ sarvadharmaḥ | 5 aniketāḥ sarvadharmāḥ | 6 anālayāḥ sarvadharmāḥ | 7 amamāḥ sarvadharmāḥ | 8 asvāmikāḥ sarvadharmāḥ | 9 avastukāḥ sarvadharmāḥ | 10 ajñātāḥ sarvadharmāḥ | 11 acyutā anutpannāḥ sarvadharmāḥ | 12 asaṃkliṣṭāḥ sarvadharmāḥ | 13 vigatarāgāḥ sarvadharmāḥ | 14 vigatadveṣāḥ sarvadharmāḥ | 15 vigatamohāḥ sarvadharmāḥ | 16 anāgatikāḥ sarvadharmāḥ | 17 agatikāḥ sarvadharmāḥ | 18 anabhisaṃskārāḥ sarvadharmāḥ | 19 aprapañcāḥ sarvadharmāḥ | 20 śrūnyāḥ sarvadharmāḥ | 21 animittāḥ sarvadharmāḥ | 22 apraṇihitāḥ sarvadharmāḥ | 23 anyonyavivādasaṃgṛhīto vatāyaṃ lokasaṃniveśo vyāpādakhiladveṣapratipanna | iti saṃpaśyan | 24 viparyāsasaṃprayukto vatāyaṃ lokasaṃniveśo viṣamamārgaprayāta | utpathamārgasthāpī | 25 lubdho lobhābhibhūto vatāyaṃ lokasaṃniveśo 'tṛptaḥ paracittāpahārī | 26 dhanadhānyagṛhaputrabhāryātṛdhādāsā vateme sattvā asāre sārasaṃjñinaḥ | 27 viṣamājīvā vateme sattvā anyonyaparivañcanopasthitāḥ | 28 anṛptā vateme sattvā lābhasatkāraślokopacaritāstṛptā sma iti pratijñānate | 29 nityābhiratā vateme sattvā ekāttākliṣṭaduḥkhabhājane | gṛhāvāse | 30 kāraṇopagāḥ punaḥ sarvadharmā viṭhapanapratyupasthānalakṣaṇāḥ | 31 idaṃ punaragramasaṅgajñānamutsṛjya viśiṣṭaparinirvāṇārtha | sattvā hīnapānaṃ prārthayatte yadidaṃ śrāvakapratyekabuddhayānaṃ tebhya udāramatiṃ rocayiṣyāmīti yadidaṃ buddhajñānādhyālambanatayi iti tathāgatasya sattveṣu mahākaruṇotpadyate |32

||11||

śuśrūṣamāṇeṣu samacittatā | 1 aśuśrūṣamāṇeṣu samacittatā | 2 śruśrūṣamāṇāśuśrūṣamāṇeṣu samacittatā | 3

||12||

pariśuddhakāyasamudācārastathāgataḥ | 1 nāsti tathāgatasyāpariśuddhakāyasamudācāratā | 2 pariśuddhavākyasamudācārastathāgataḥ | 3 nāsti tathāgatasyāpariśuddhavāksamudācāratā | 4 pariśuddhamanaḥ samudācārastathāgataḥ | 5 nāsti tathāgatsyāpariśuddhamanaḥsamudācāratā | 6 paruśuddhajīvastathāgataḥ | 7 nāsti tathāgatasyāpariśuddhajīvatā | 8

||13||

dharmapratisaṃvit | 1 arthapraisaṃvit | 2 niruktāpratisaṃvit | 3 pratibhānapratisaṃvit | 4

||14||

divyaṃ cakṣuḥ | 1 divyaṃ śrotraṃ | 2 paracittajñānaṃ | 3 cetaḥparyāyajñānaṃ | 4 pūrvanivāsānusmṛtijñānaṃ | 5 ṛddhividhijñānaṃ | 6 āsravakṣayajñānaṃ | 7

||15||

yathā samāhite citte svīya āsane 'ttarhitaḥ | 1 vihāyasābhyudgamya caturvidhamīryāpathaṃ kalpayati | 2 uparimaḥ kāyaḥ prajvalati | 3 adhaḥ kāyācchītalā vāridhārāḥ syandate | 4 anekavidhamṛddhiviṣayaṃ pratyanubhavati | 5 eko bhūtvā bahudhā bhavati | 6 bahudhā bhūtvā eko bhavati | 7 āvirbhavati tirobhāvamapi pratyanubhavati | 8 tiraḥ kuḍyaṃ tiraḥprākāraṃ | 9 parvatamapyasajjamāno gacchati | 10 ākāśe vikramate tadyathā pakṣī śakuniḥ | 11 pṛthivyāmunmajjananimajjanaṃ karoti tadyathāpi nāmodake | 12 udake'pyabhidyamāno gacchati tadyathāpi nāma mahāpṛthivyāṃ | 13 dhūmāpatyapi prajvalatyapi tadyathāpi nāma mahānagniskandhaḥ | 14 svakāyādapi mahāvāridhārā utsṛjati | tadyathāpi nāma mahāmeghaḥ | 15 yābhirvāridhārābhirayaṃ trisāhasramahāsāhasro lokadhāturādīptaḥ pradīptaḥ saṃprajvalito'gnināekajvalībhūto nirvāpyate | 16 imāvapi candrasūryā evaṃmaharddhika evaṃmahānubhāvā evaṃmahījaskī pāṇinā parāmṛṣati parimārjayati | 17 yāvadbrahmalokādapi sattvāṃ kāyena vaśevartayati | 18 sākāraṃ soddeśaṃ sanidānaṃ pūrvanivāsamanusmarati sma | jātismaraḥ amutrāhamāsamevaṃnāmā | evaṃjātiḥ | evaṃgotraḥ | evamāhāraḥ | evaṃsukhaduḥkhapratisaṃvedī | evaṃcirasthitikaḥ | evamāyuṣparyattaḥ | tataścyuto 'mutropapannaḥ | tataścyutaq ihāpyupapannaḥ | 19

||16||

ṛddhiprātihāryaṃ | 1 ādeśanāprātihāryaṃ | 2 anuśāsanīprātihāryaṃ | 3

||17 ||

uṣṇīṣaśiraskatā | 1 pradakṣiṇāvartakeśaḥ | 2 samalalāṭaḥ | 3 ūrṇākeśaḥ | 4 abhinīlanetragopakṣmā | 5 catvāriṃśadvattaḥ | 6 samadattaḥ | 7 aviraladattaḥ | 8 suśukladattaḥ | 9 rasarasāgratā | 10 siṃhahanuḥ | 11 prabhūtatanujihvaḥ | 12 brahmasvaraḥ | 13 susaṃvṛttaskandhaḥ | 14 saptotsadaḥ | 15 citāttarāṃsaḥ | 16 sūkṣmasuvarṇacchaviḥ | 17 sthitānavanatapralambabāhutā | 18 siṃhapūrvārdhakāyaḥ | 19 nyagrodhaparimaṇḍalaḥ | 20 ekaikaromapradakṣiṇāvartaḥ | 21 ūrdhvagaromaḥ | 22 kośagatavastiguhyaḥ | 23 suvartitoruḥ | 24 ucchaṅkhapādaḥ | 25 mṛdutaruṇahastapādatalaḥ | 26 jālāvanadbahastapādaḥ | 27 dīrghāṅguliḥ | 28 cakrāṅkitahastapādatalaḥ | 29 supratiṣṭhitapādaḥ | 30 āyatapādapārliḥ | 31 aiṇoyajñaṅgaḥ | 32

||18||

ātamranakhaḥ | 1 snigdhanakhaḥ | 2 tuṅganakhaḥ | 3 vṛttāṅguliḥ | 4 cittāṅguliḥ | 5 anupūrvāṅguliḥ | 6 nirgūḍhaśiraḥ | 7 nirgranthiśiraḥ | 8 gūḍhagulphaḥ | 9 aviṣamapādaḥ | 10 siṃhavikrāttagāmī | 11 nāgavikrāttagāmī | 12 haṃsavikrāttagāmī | 13 vṛṣabhavikrāttagāmī | 14 pradakṣiṇāvartagāmī | 15 cārugāmīḥ | 16 avakragāmī | 17 vṛttagātraḥ | 18 mṛṣṭagātraḥ | 19 anupūrvagātraḥ | 20 śucigātraḥ | 21 mṛdugātraḥ | 22 viśuddhagātraḥ | 23 paripūrṇavyañjanaḥ | 24 pṛthucārumaṇḍalagātraḥ | 25 samakramaḥ | 26 sukumāragātraḥ | 27 adīnagātraḥ | 28 utsadagātraḥ | 29 musaṃhatagātraḥ | 30 suvibhaktāṅgapratyaṅgaḥ | 31 vitimiraviśuddhālokaḥ | 32 vṛttakukṣiḥ | 33 mṛṣṭakukṣiḥ | 34 abhugnakukṣiḥ | 35 kṣāmodaraḥ | 36 gambhīranābhiḥ | 37 pradakṣiṇāvartanābhiḥ | 38 samattaprāsādikaḥ | 39 śucisamācāraḥ | 40 vyapagatatilakālakagātraḥ | 41 tūlasadṛśasukumārapāṇiḥ | 42 snigdhapāṇilekhaḥ | 43 gambhīrapāṇilekhaḥ | 44 āyatapāṇilekhaḥ | 45 nātyāyatavadanaḥ | 46 vimbapratibimbadarśanavadanaḥ | 47 mṛdujihvaḥ 48 tanujihvaḥ | 49 raktajihvaḥ | 50 gajagarjitajīmūtaghoṣaḥ | 51 madhuracārumañjusvaraḥ | 52 vṛttadaṃṣṭraḥ | 53 tīkṣṇadaṃṣṭraḥ | 54 śukladaṃṣṭraḥ | 55 samadaṃṣṭraḥ | 56 anupūrvadaṃṣṭraḥ | 57 tuṅganāsaḥ 58 śucināsaḥ | 59 viśuddhanetraḥ | 60 triśālanetraḥ | 61 cittapakṣmaḥ | 62 sitāsitakamaladalasakalanapanaḥ | 63 āyatabhrūḥ | 64 ślakṣṇābhrūḥ | 65 samaromabhrūḥ | 66 snigdhabhrūḥ | 67 pīnāyatakarṇaḥ | 68 samakarṇaḥ | 69 amupahatakarṇendriyaḥ | 70 mupariṇatalalāṭaḥ | 71 pṛthulalāṭaḥ | 72 suparipūrṇottamāṅgaḥ | 73 bhramarasadṛśakeśaḥ | 74 citakeśaḥ | 75 ślakṣṇakeśaḥ | 76 asaṃlulitakeśaḥ | 77 aparuṣakeśaḥ | 78 surabhikeśaḥ | 79 śrovatsasvastikanandyāvartalalitapāṇipādaḥ 80 vardhamānaḥ | 81

||19||

suviśuddhabuddhiḥ | 1 advayasamudācāraḥ | 2 alakṣaṇadharmaparāyaṇaḥ | 3 buddhavihāreṇa viharaṇaṃ | 4 sarvabuddhasamatāprāptaḥ | 5 anāvaraṇagatiṃgataḥ | 6 apratyudāvartyadharmaḥ | 7 asaṃhāryagocaraḥ | 8 acityavyavasthānaḥ | 9 tryadhvasamatāniryātaḥ | 10 sarvalokadhātuprasṛtakāyaḥ | 11 sarvadharmaniḥsaṃśayajñānaḥ | 12 sarvacaryāsamanvāgatabuddhiḥ | 13 niṣkāṅkṣo dharmajñānaiḥ | 14 avikalpitaśarīraḥ | 15 sarvabodhisattvasaṃpratīcchitajñānaḥ | 16 advayabuddhavihāraparamapāramiprāptaḥ | 17 asaṃbhinnatathāgatavimokṣajñānaniṣṭhāgataḥ | 18 anattamadhyabuddhabhūmisamatādhigataḥ | 19 dharmadhātuparamaḥ | 20 ākāśadhātuparyavasānaḥ | 21 aparāttakoṭiniṣṭhaḥ | 22 niṣyandaḥ sa tathāgataḥ puṇyānāṃ | 23 avipraṇāśaḥ kuśalamūlānāṃ | 24 alaṃkṛtaḥ kṣāttyā | 25 āgamaḥ puṇyanidhānānāṃ | 26 citrito'nuvyañjanaiḥ | 27 kusumito lakṣaṇaiḥ | 28 pratinūpo gocareṇa | 29 apratikūlo darśanena | 30 abhiratiḥ śuddhādhimuktānāṃ | 31 anabhibhūtaḥ prajñayā | 32 anavamardanīpo balaiḥ | 33 śāstā sarvasattvānāṃ 34 pitā bodhisattvānāṃ 35 rājā āryapudgalānāṃ | 36 sārthavāha | ādikarmikāṇāṃ | 37 aprameyo jñānena | 38 anattaḥ pratibhānena | 39 viśuddhaḥ svareṇa | 40 āsvādanīyo ghoṣeṇa | 41 asecanako nūpeṇa | 42 apratisamaḥ kāyena | 43 aliptaḥ kāmaiḥ | 44 anupalipto nūpaiḥ | 45 asaṃsṛṣṭa ānūpyaiḥ | 46 vipramuktaḥ skandhebhyaḥ | 47 visaṃprayukto dhātubhiḥ | 48 saṃvṛta āpatamaiḥ | 49 pracchinno granthaiḥ | 50 vimuktaḥ paridāghaiḥ | 51 parimuktastṛṣkṣayā | 52 oghāduttīrṇa | 53 paripūrṇo jñānena | 54 pratiṣṭhito'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ jñāne | 55 apratiṣṭhito nirvāṇe | 56 sthito bhūtakoṭayāṃ | 57 sthitaḥ sarvasattvālokanīyāyāṃ bhūmau | 58 anattaśiṣyagaṇasuvinītaḥ | 59 sarvasattvāśayasuvidhijñāḥ | 60 anābhogabuddhakāryāpratiprasnabdhaḥ | 61 mukto muktaparivāraḥ | 62 pāragataḥ | 63 sthalagataḥ | 64 tīrṇaḥ | 65 tārakaḥ | 66 āśvastaḥ | 67 śrotriyaḥ | 68 bhinnakleśaḥ | 69 vāhitapāpadharmaḥ | 70 vedakaḥ | 71 vinīvaraṇaḥ | 72 viprasannamanāḥ | 73 ṣaḍaṅgasamanvāgataḥ | 74 ananurodhavirodhavipramuktaḥ | 75 praṇatapratyaksatyaḥ | 76 samutsṛṣṭaiṣaṇaḥ | 77 ekārakṣaḥ | 78 smṛtidauvārikasaṃpannaḥ | 79 caturapāśrayaṇaḥ | 80 paryavasitārthaḥ | 81 bhāvitātmā | 82 apagataśākhāpattnapalāśaprapāṭikātvakphalguḥ | 83 anāvilasaṃkalpaḥ | 84 prasrabdhakāyasaṃskāraḥ | 85 apramāṇagatabuddhamāhātmyaḥ | 86 apratiṣṭhādhyānavartanī | 87 kālaprāpto buddhotpādaḥ | 88 mārgapariṇāyakaḥ | 89 mārgajñāḥ | 90 mārgavit | 91 mārgadeśikaḥ | 92 mārgākhyāpī | 93

||20||

snigdhā | 1 mṛdukā | 2 manojñā | 3 manoramā | 4 śuddhā | 5 vimalā | 6 prabhāsvarā | 7 valguḥ | 8 śravaṇīyā | 9 anelā | 10 kalā | 11 vinītā | 12 akarkaśā | 13 aparuṣā | 14 suvinītā | 15 karṇasukhā | 16 kāyaprahlādanakarī | 17 cittodbilyakarī | 18 hṛdayasaṃtuṣṭikarī | 19 prītisukhajananī | 20 niṣparidāhā | 21 ājñeyā | 22 vijñeyā | 23 viṣpaṣṭā | 24 premaṇīyā | 25 abhinandanīyā | 26 ājñāpanīyā | 27 vijñāpanīyā | 28 yuktā | 29 sahitā | 30 punaruktadoṣajahā | 31 siṃhasvaravega | 32 nāgasvaraśabdā | 33 meghasvaraghoṣaḥ | 34 nagendrarutā | 35 gandahrvasaṃgītighoṣā | 36 kalaviṅkasvararutā | 37 brahmasvararutāravitā | 38 jīvaṃjīvakasvararutāravitā | 39 devendramadhuranirghoṣā | 40 dundubhisvarā | 41 anunnatā | 42 anavanatā | 43 sarvaśabdānurpaviṣṭā | 44 apaśabdavigatā | 45 avikalā | 46 alīnā | 47 adīnā | 48 pramuditā | 49 prasṛtā | 50 sakhilā | 51 saritā | 52 lalitā | 53 sarvasvarapūraṇī | 54 sarvendriyasaṃtoṣaṇī | 55 aninditā | 56 acañcalā | 57 acapalā | 58 sarvaparṣadanuravitā | 59 sarvākāravaropetā | 60

||21||

śūraṃgamo nāma samādhiḥ | 1 ratnamudro nāma samādhiḥ | 2 sucandro nāma samādhiḥ | 3 bhiṃhavikrīḍito nāma samādhiḥ | 4 candradhvajaketurnāma samādhiḥ | 5 sarvadharmodgato nāma samādhiḥ | 6 sarvadharmamudro nāma samādhiḥ | 7 vilokitamūrdho nāma samādhiḥ | 8 dharmadhātuniyato nāma samādhiḥ | 9 niyatadhvajaketurnāma samādhiḥ | 10 vajro nāma samādhiḥ | 11 sarvadharmapraveśamudro nāma samādhiḥ | 12 samādhirājāsupratiṣṭhito nāma samādhiḥ | 13 raśmipramukto nāma samādhiḥ | 14 balavyūho nāma samādhiḥ | 15 samudgato nāma samādhiḥ | 16 niruktiniyatapraveśo nāma samādhiḥ | 17 adhivacanapraveśo nāma samādhiḥ | 18 digvilokito nāma samādhiḥ | 19 ādhāraṇamudro nāma samādhiḥ | 20 asaṃpramoṣo nāma samādhiḥ | 21 sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ | 22 ākāśaspharaṇo nāma samādhiḥ | 23 vajramaṇḍalo nāma samādhiḥ | 24 dhvajāgrakepūro nāma samādhiḥ | 25 indraketurnāma samādhiḥ | 26 śroto'nugato nāma samādhiḥ | 27 siṃhavijṛmbhito nāma samādhiḥ | 28 vyatyasto nāma samādhiḥ | 29 raṇaṃjaho nāma samādhiḥ | 30 vairocano nāma samādhiḥ | 31 animiṣo nāma samādhiḥ | 32 aniketasthito nāma samādhiḥ | 33 niścitto nāma samādhiḥ | 34 vimalapradīpo nāma samādhiḥ | 35 anattaprabho nāma samādhiḥ | 36 prabhākaro nāma samādhiḥ | 37 śuddhasāro nāma samādhiḥ | 38 vimalaprabho nāma samādhiḥ | 39 ratikaro nāma samādhiḥ | 40 vidyutpradīpo nāma samādhiḥ | 41 akṣayo nāma samādhiḥ | 42 ajñeyo nāma samādhiḥ | 43 tejovatī nāma samādhiḥ | 44 kṣayāpagato nāma samādhiḥ | 45 candravimalo nāma samādhiḥ | 46 sūryapradīpo nāma samādhiḥ | 47 avivarto nāma samādhiḥ| 48 aniñjyo nāma samādhiḥ| 49 prajñāpradīpo nāma samādhiḥ| 50 śuddhapratibhāso nāma samādhiḥ | 51 ālokakaro nāma samādhiḥ | 52 kārākāro nāma samādhiḥ | 53 jñānaketurnāma samādhiḥ | 54 vajropamo nāma samādhiḥ | 55 cittasthitirnāma samādhiḥ | 56 samattāloko nāma samādhiḥ | 57 supratiṣṭhito nāma samādhiḥ | 58 ratnakoṭirnāma samādhiḥ | 59 varadharmamudro nāma samādhiḥ | 60 sarvadharmasamatā nāma samādhiḥ | 61 ratijaho nāma samādhiḥ | 62 dharmodgato nāma samādhiḥ | 63 vikiraṇo nāma samādhiḥ | 64 sarvadharmapadaprabhedo nāma samādhiḥ | 65 samākṣarāvakāro nāma samādhiḥ | 66 yakṣarāpagato nāma samādhiḥ | 67 ārambaṇacchedato nāma samādhiḥ | 68 aprakāro nāma samādhiḥ | 69 avikāro nāma samādhiḥ | 70 nāmaniyatapraveśo nāma samādhiḥ | 71 yaniketacārī nāma samādhiḥ | 72 tirmirāpagato nāma samādhiḥ | 73 cāritravatī nāma samādhiḥ | 74 acalo nāma samādhiḥ | 75 viṣayatīrṇo nāma samādhiḥ | 76 sarvaguṇasaṃcayagato nāma samādhiḥ | 77 sthitaniścitto nāma samādhiḥ | 78 śubhapuṣpitaśuddhirnāma samādhiḥ | 79 anatapratibhāno nāma samādhiḥ | 80 bodhyaṅgavatī nāma samādhiḥ | 81 asamasamo nāma samādhiḥ | 82 sarvadharmātikramaṇo nāma samādhiḥ | 83 paricchedakaro nāma samādhiḥ | 84 vimativikiraṇo nāma samādhiḥ | 85 niradhiṣṭhāno nāma samādhiḥ | 86 ekavyūho nāma samādhiḥ | 87 ākārābhinirhāro nāma samādhiḥ | 88 ekākāro nāma samādhiḥ | 89 ākārānapakāro nāma samādhiḥ | 90 nairvedhikasarvabhavatamopagato nāma samādhiḥ | 91 saṃketarutapraveśo nāma samādhiḥ | 92 nirdhoṣākṣaravimukto nāma samādhiḥ | 93 jvalanolko nāma samāhiḥ | 94 lakṣaṇapariśodhano nāma samādhiḥ | 95 anabhilakṣito nāma samādhiḥ | 96 sarvākāravaropeto nāma samādhiḥ | 97 akṣayakaraṇḍo nāma samādhiḥ | 98 dhāraṇīmatirnāma samādhiḥ | 99 samyaktamithyātvasarvasaṃyasano nāma samādhiḥ | 100 sarvarodhavirodhasaṃpraśamano nāma samādhiḥ | 101 sarvasukhaduḥkhanirabhinandī nāma samādhiḥ | 102 anurodhāpratirodho nāma samādhiḥ | 103 vimalaprabho nāma samādhiḥ | 104 sāravatī nāma samādhiḥ | 105 paripūrṇacandravimalaprabho nāma samādhiḥ | 106 vidyutprabho nāma samādhiḥ | 107 mahāvyūho nāma samādhiḥ | 108 sarvākāraprabhākaro nāma samādhiḥ | 109 samādhisamatā nāma samādhiḥ | 110 arajovirajonayayukto nāma samādhiḥ | 111 araṇasamavasaraṇo nāma samādhiḥ | 112 araṇasaraṇasarvasamavasaraṇo nāma samādhiḥ | 113 anilambhaniketanirato nāma samādhiḥ | 114 tathatāsthitaniścitto nāma samādhiḥ | 115 kāyakalisaṃpramathano nāma samādhiḥ | 116 vākkalividhaṃsanagaganakalpo nāma samādhiḥ | 117 ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ | 118

||22||

bodhisattvaḥ | 1 mahāsattvaḥ | 2 dhīmāṃ | 3 uttamadyutiḥ | 4 jinaputraḥ | 5 jinādhāraḥ | 6 vijetā | 7 jināṅkuraḥ | 8 vikrāttaḥ | 9 paramārthaḥ | 10 sārthavāhaḥ | 11 mahāyaśāḥ | 12 kṛpāluḥ | 13 mahāpuṇyaḥ | 14 īśvaraḥ | 15 dhārmikaḥ | 16 jinīramaḥ | 17 dharmato nirgataḥ | 18 mukhato jātaḥ | 19

||23||

avalokiteśvaraḥ | 1 maitreyaḥ | 2 ākāśagarbhaḥ | 3 samattabhadraḥ | 4 vajrapāṇiḥ | 5 mañjuśrīkumārabhūtaḥ | 6 sarvaṇīvaraṇaviṣkambhī | 7 kṣitigarbhaḥ | 8 mahāsthāmaprāptaḥ | 9 ratnaketuḥ | 10 ratnapāṇiḥ | 11 ratnamudrāhastaḥ | 12 ratnamukuṭaḥ | 13 ratnacūḍaḥ | 14 ratnakūṭaḥ | 15 ratnākāraḥ | 16 ratnaśikharaḥ | 17 ratnadhvajaḥ | 18 vajragarbhaḥ | 19 suvarṇagarbhaḥ | 20 ratnagarbhaḥ | 21 śrīgarbhaḥ | 22 śubhagarbhaḥ | 23 śubhavimalagarbhaḥ | 24 tathāgatagarbhaḥ | 25 jñānagarbhaḥ | 26 sūryagarbhaḥ | 27 samādhigarbhaḥ | 28 padmagarbhaḥ | 29 vimukticandraḥ | 30 samattanetraḥ | 31padmanetraḥ | 32 vimalanetraḥ | 33 viśālanetraḥ | 34 samatterpāpathaḥ | 35 samattaprāsādikaḥ | 36 samattacāritramatiḥ | 37 jayamatiḥ | 38 siṃhavikrīḍitaḥ | 39 mahāghoṣasvararājā | 40 siṃhanādanādī | 41 gambhīraghoṣasvaranāditaḥ | 42 anupaliptaḥ | 43 sarvamalāpagataḥ | 44 canddraprabhaḥ | 45 sūryaprabhaḥ | 46 jñānaprabhāḥ | 47 bhadrapālaḥ | 48 meruśikharadharaḥ kumārabhūtaḥ | 49 varuṇamatiḥ kumārabhūtaḥ | 50 sumatiḥ kumārabhūtaḥ | 51 nityodyuktaḥ | 52 susārthavāhaḥ | 53 jyotiṣmatiḥ kumārabhūtaḥ | 54 durdharṣaḥ kumārabhūtaḥ | 55 gaganagañjaḥ | 56 śūraṃgamaḥ | 57 akṣayamatiḥ | 58 pratibhānakūṭaḥ | 59 gandhahastiḥ | 60 jālinoprabhaḥ | 61 vardhamānamatiḥ | 62 samattaprabhaḥ | 63 ādityagarbhaḥ | 64 sarvaviṣayāvabhāsālaṃkārapratibhānadarśanagarbhaḥ | 65 amalagarbhaḥ | 66 vimalagarbhaḥ | 67 jyotirjvalanārciśrogarbhaḥ 68 vajrasāraḥ | 69 āśugandhaḥ | 70 nityaprayuktaḥ | 71 guhaguptaḥ | 72 amoghadarśī | 73 susaṃprasthitaḥ | 74 anikṣiptadhuraḥ | 75 anupahatamatiḥ | 76 nityotkṣiptahastaḥ | 77 nadīdattaḥ | 78 vijayavikrāmī | 79 jayadattaḥ | 80 vigataśokaḥ | 81 bhadrakalpikabhodisattvaḥ | 82 anye ca mahījaskā bhosattvāḥ | 83 jagatīndharaḥ | 84 jyotiṣprabhaḥ | 85 ekakāttarājā | 86 bhūmibalavaiśāradyadhārī | 87 sucandraḥ | 88 aparājitatejāḥ | 89 acittikamadhyabuddhivikrīḍitaḥ | 90 jñānavibhūtigarbhaḥ | 91 buddhavajrasaṃdhāraṇasandhiḥ | 92

||24||

ratnasamudgataḥ | 1 supratiṣṭhitaḥ | 2 ākampyaḥ | 3 avinivartanīyaḥ | 4 ratnākaraḥ | 5 sūryaprabhatejah | 6 sarvārthasiddhaḥ | 7 jñānolkaḥ | 8 pratyutpannabuddhasaṃmukhāvasthitaḥ | 9

||25||

abhiṣecanī | 1 jñānavatī | 2 viśuddhasvaranirghoṣā | 3 akṣayakaraṇḍā | 4 anattāvartā | 5 sāgaramudrā | 6 padmavyūhā | 7 asaṃgamukhapraveśā | 8 pratisaṃvinniścayāvatārā | 9 buddhālaṃkārādhiṣṭhitā | 10 anattavarṇā | 11 buddhakāyavarṇapariniṣpattyabhinirhārā | 12

||26|

āśayabalaṃ | 1 adhyāśayabalaṃ | 2 prayogabalaṃ | 3 prajñābalaṃ | 4 praṇidhānabalaṃ | 5 yānabalaṃ | 6 caryābalaṃ | 7 vikurvaṇabalaṃ | 8 bodhibalaṃ | 9 dharmacakrapravartanabalaṃ | 10

||27||

āyurvaśitā | 1 cittavaśitā | 2 pariṣkāravaśitā | 3 karmavaśitā | 4 upapattivaśitā | 5 adhimuktivaśitā | 6 dharmavaśitā | 7 praṇidhānavaśitā | 8 ṛddhivaśitā | 9 jñānavaśitā | 10

||28||

dhāraṇīśrutodgrahaṇārthanirdeśavaiśāṃradyaṃ | 1 nairātmyādhigamātparaviheṭhanānimittasamudācārasahajānadhigateryāpathatrikarmapariśuddhamahārakṣasaṃpannavaiśāradyaṃ | 2 sadodgṛhītadharmāvismaraṇaprajñopāyaniṣṭhāgatasattvanistāraṇaprasādasaṃdarśanaśubhānattarāyikavaiśāradyaṃ | 3 sarvajñātācittāsaṃpramoṣānyaṣānāniryāṇasaṃpūrṇavaśitāsarvaprakārasattvārthasaṃprāpaṇavaiśāradyaṃ | 4

||29||

anupadiṣṭadānāḥ | 1 anupadiṣṭaśilāḥ | 3 anupadiṣṭakṣāttayaḥ | 3 anupadiṣṭavīryāḥ | 4 anupadiṣtadhyānāḥ | 5 anupadiṣṭaprajñāḥ | 6 saṃgrahavastusarvasattvasaṃgrāhakāḥ | 7 pariṇāmanavidhijñāḥ | 8 upāyakauśalyasarvasattvacaritādhipatyaparamayānaniryāṇasaṃdarśakāḥ | 9 mahāyānācyutāḥ | 10 saṃsāranirvāṇamukhasaṃdarśakāḥ | 11 yamakavyatyastāhārakuśalāḥ | 12 jñānapūrvagamānabhisaṃskāraniravadyasarvajanmābhimukhapravṛttāḥ | 13 daśakuśaloetakāyavāgmanaskarmāttāḥ | 14 sarvaduḥkhaskandhasahānātmopādānasarvasattvadhātuparityāgenaḥ | 15 sarvajagadabhirucitasaṃdarśakāḥ | 16 kipatkṛcchrabālaśrāvakamadhyaśubhavyūharatnakalpavṛkṣadṛḍhasarvajñātācittāsaṃpramuṣitāḥ | 17 sarvadharmapaṭṭavābaddhābhiṣekaprāptibuddhadharmasaṃghaparyeṣṭisaṃdarśanānivṛttāḥ | 18

||30||

ekajātipratibaddhaḥ | 1 sarvajātabhimukhaḥ | 2 sarvajñātānimnaḥ | 3 sarvajñātāpravaṇaḥ | 4 sarvajñātāprāgbhāraḥ | 5 asaṃgadhāraṇīsamādhipratilabdhaḥ | 6 śūraṃgamasamādhisamanvāgataḥ | 7 mahābhijñāvikrīḍitaḥ | 8 sarvāvaraṇavivaraṇaparyutthānavigataḥ |9 apratiprastrabdhamārgaḥ | 10 mahāmaitrīmahākaruṇādaśadiglokadhātuspharaṇaḥ |11 anattabuddhakṣetrākramaṇakuśalaḥ | 12 śūnyatāgocaraḥ | 13 animitavihārī | 14 sarvapraṇidhānaniśrayavigataḥ | 15 sarvasattvahitābhyudyataḥ |16 sarvabuddhaviṣayakuśalaḥ | 17 anattajñānaḥ | 18 ākāśasamacittaḥ | 19 sāgaravadgambhīracittaḥ | 20 sumeruparvatarājavadakampyacittaḥ | 21 padmavadanupaliptacittaḥ | 22 ratnavatsupariśuddhacittaḥ | 23 suvarṇavatsuparyavadātacittaḥ | 24 aparimitajñānasaṃbhāraparyeṣaṇakuśalaḥ | 25 parapravādyanabhibhūtaḥ | 26 sarvadharmānāvaraṇajñāno | 27 sarvasattvasamacittaḥ | 28 sarvamāraviṣayasamatikrāttaḥ | 29 sarvatathāgataviṣayāvatārajñānakuśalaḥ | 30 mahāmaitrīmahākaruṇāsamanvāgataḥ | 31 upāyajñānakuśalaḥ | 32 dhāraṇīpratilabdhaḥ | 33 praṇidhānākalpitaḥ | 34 kṣāttisamatāpratilabdhaḥ | 35 acyutābhijñaḥ | 36 nirāmiṣadharmadeśakah | 37 gambhīradharmakṣāttipāramigataḥ | 38 mārakarmasamatikrāttaḥ | 39 karmāvaraṇapratiprasrabdhaḥ | 40 dharmapravicayavibhaktinirdeśakuśalaḥ | 41 asaṃkhyeyakalpapraṇidhānasusamārabdhaḥ | 42 smitamukhapūrvābhilāṣī | 43 gāthābhirgītābhilīpanaḥ | 44 apagatalīnacittaḥ | 45 anācchedyapratibhānaḥ | 46 anattapariṣadāṃbhabhāvanaḥ | 47 anattakalpakoṭiniḥsaraṇakuśalaḥ | 48 māyāmarīcidakacandrasvaprapratiśrutkāpratibhāsapratibimbanirmāṇopamadharmādhimuktaḥ | 49 apratihatacittaḥ | 50 sattvacittacaritasūkṣmajānādhimuktyavatārakuśalaḥ | 51 atimātrakṣāttisamanvāgataḥ | 52 yathātmyavatārakuśalaḥ | 53 buddhakṣetravyūhānattapraṇidhānaprasthānaparigṛhītaḥ | 54 asaṃkhyepalokadhātubuddhānusmṛtisamādhisatatasamitābhimukhībhūtaḥ | 55 aparimitabuddhādhyeṣaṇakuśalaḥ | 56 nānādṛṣṭānuśayaparyavasthānakleśapraśamanakuśalaḥ | 57 samādhivikrīḍitaḥ | 58 śatasahasranirhārakuśalaḥ | 59 sarvajñātāniryātaḥ | 60 traidhātukāsaktaḥ | 61 gatiṃgataḥ | 62 sarvāśāparipūrakaḥ | 63 apramāṇasamādhisamāpattisamanvāgataḥ | 64 amoghakāyavāgmanaskarmāttābhiyuktaḥ | 65 apramāṇasamādhicaryādhiṣṭhitaḥ | 66 na punarbodhisattvo mahāsattvaḥ kāmaguṇairliptaḥ | 67 sarvasamādhivaśitāpāramiṃgataḥ | 68 anupalipto lokadharmaiḥ | 69 yuktapratibhānaḥ | 70 muktapratibhānaḥ | 71 maitryātmakaḥ | 72 karuṇātmakaḥ | 73 muditāvihārī | 74 upekṣāvihārī | 75 acyutaśīlaḥ | 76 acyutasamādhiḥ | 77 abhijñāvikrīḍitaḥ | 78 te ca bodhisattvamahāsattvā bhūyastena sarve kumārabhūtāḥ | 79 bhadrakalpikabodhisattvaḥ | 80

||31||

pramuditā | 1 vimalā | 2 prabhākarī | 3 arciṣmatī | 4 sudurjayā | 5 abhimukhī | 6 dūraṃgamā | 7 acalā | 8 sādhumatī | 9 dharmameghā | 10

||32||

adhimukticaryābhūmiḥ | 1 ālokalabdhaḥ | 2 ālokavṛddhiḥ | 3 tattvārthaikadeśānupraveśaḥ | 4 ānattaryasamādhiḥ | 5

||33||

lekhanā | 1 pūjanā | 2 dānaṃ | 3 śravaṇaṃ | 4 vācanaṃ | 5 udgrahaṇaṃ | 6 prakāśanā | 7 svādhyāpanaṃ | 8 cittanaḥ | 9 bhāvanā | 10

||34||

dānapāramitā | 1 śīlapāramitā | 2 kṣāttipāramitā | 3 vīryapāramitā | 4 dhyānapāramitā | 5 prajñāpāramitā | 6 upāyapāramitā | 7 praṇidhānapāramitā | 8 balapāramitā | 9 jñānapāramitā | 10

||35||

dānaṃ | 1 prīyavāditā | 2 arthacaryā | 3 samānārthatā | 4

||36||

adhiśīlaṃ | 1 adhicittaṃ | 2 adhiprajñā | 3

|| 37 ||

adhyātmaśūnyatā | 1 bahirdhāśūnyatā | 2 adhyātmabahirdhāśrūnyatā | 3 śūnyatāśūnyatā | 4 mahāśūnyatā | 5 paramārthaśūnyatā | 6 saṃskṛtaśūnyatā | n7 asaṃskṛtaśūnyatā | 8 atyattaśūnyatā | 9 anavarāyaśūnyatā | 10 anavakāraśūnyatā | 11 prakṛtiśūnyatā | 12 sarvadharmaśūnyatā | 13 svalakṣaṇaśūnyatā | 14 anupalambhaśūnyatā | 15 abhāvaśūnyatā | 16 svabhāvaśūnyatā | 17 abhāvasvabhāvaśūnyatā | 18

||38||

kāyasmṛtyupasthānaṃ | 1 vedanāsmṛtyupasthānaṃ | 2 cittasmṛtyupasthānaṃ | 3 dharmasmṛtyupasthānaṃ | 4

||39||

anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya chandaṃ janayati | 1 utpannānāṃ pāpakānāmakuśalānā dharmāṇāṃ prahāṇāya chandaṃ janayati | 2 anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya chandaṃ janayati | 3 utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitāya bhūyobhāvāya asaṃpramoṣāya paripūraṇāya chandaṃ janayati | vyāyacchate | vīryamārabhati | cittaṃ pragṛhṇāti | samyakpradadhāti | 4

||40||

chandasamādhiprahāṇasaṃskārasamanvāgato ṛddhipādaḥ | 1 cittasamādhiprahāṇasaṃskārasamanvāgato ṛddhipādaḥ | 2 vīryasamādhiprahāṇasaṃskārasamanvāgato ṛddhipādaḥ | 3 mīmaṃsāsamādhiprahāṇasaṃskārasamanvāgato ṛddhipādaḥ | 4 anupalambhayogena bhavati | 5 vivekaniśritaṃ | 6 virāganiśritaṃ | 7 nirodhaniśritaṃ | 8 vyavasargapariṇataṃ | 9

||41||

śraddhendriyaṃ | 1 vīryendriyaṃ | 2 smṛtīndriyaṃ | 3 samādhīndriyaṃ | 4 prajñendriyaṃ | 5

||42||

śraddhābalaṃ | 1 vīryabalaṃ | 2 smṛtibalaṃ | 3 samādhibalaṃ | 4 prajñābalaṃ | 5

||43||

smṛtisaṃbodhyaṅgaṃ | 1 dharmapravicayasaṃbodhyaṅgaṃ | 2 vīryasaṃbodhyaṅgaṃ | 3 prītisaṃbodhyaṅgaṃ | 4 prasrabdhisaṃbodhyaṅgaṃ | 5 samādhisaṃbodhyaṅgaṃ | 6 upekṣāsaṃbodhyaṅgaṃ | 7

||44||

samyagdṛṣṭiḥ | 1 samyaksaṃkalpaḥ | 2 samyagvāk | 3 samyakkarmāttaḥ | 4 samyagājīvaḥ | 5 samyagvyāyāma | 6 samyaksmṛtiḥ | 7 samyaksamādhiḥ | 8

||45||

khaṅgaviṣāṇakalpaḥ | 1 vargacārī | 2

||46||

śrotaāpannaḥ | 1 saptakṛddhavaparamaḥ | 2 kulaṃkulaḥ | 3 sakṛdāgāmī | 4 ekavīcikaḥ | 5 anāgāmī | 6 anattarāparinirvāpī | 7 upapadyaparinirvāpī | 8 sābhisaṃskāraparinirvāpī | 9 anabhisaṃskāraparinirvāpī | 10 ūrdhvasrotāḥ | 11 kāyasākṣī | 12 śraddhānusārī | 13 dharmānusārī | 14 śraddhādhimuktaḥ | 15 dṛṣṭiprāptaḥ | 16 samayavimuktaḥ | 17 asamayavimuktaḥ | 18 prajñāvimuktaḥ | 19 ubhayatobhāgavimuktaḥ | 20

||47||

ājñātākauṇḍinyaḥ | 1 kāśyapaḥ | 2 śāriputraḥ | 3 maudgalyāyanaḥ | 4 mahākātyāyanaḥ | 5 subhūtiḥ | 6 pūrṇamaitrāyaṇīputraḥ | 7 aśvajit | 8 aniruddhaḥ | 9 rāhulaḥ | 10 ānandaḥ | 11 nandaḥ| 12 nandakaḥ | 13 nandikaḥ | 14 mahānāmaḥ | 15 cundaḥ | 16 tiṣyaḥ | 17 upatiṣyaḥ |18 kolitaḥ | 19 urubilbākāśyapaḥ | 20 nadikāśyapaḥ | 21 gavāṃpatiḥ | 22 bāṣpaḥ | 23 upasenaḥ | 24 cūḍapanthakaḥ | 25 mahāpanthakaḥ | 26 śroṇako ṭīviṃśaḥ | 27 udayī | 28 sundaranandaḥ | 29 śroṇakoṭīkarṇaḥ | 30 subāhuḥ | 31 udgāyaṇaḥ | 32 lavaṇabhadrikaḥ | 33 upāliḥ | 34 mahākauṣṭhilaḥ | 35 gapākāśyapaḥ | 36 vakkulaḥ | 37 khadiravanikaḥ | 38 svāgataḥ | 39 mahāprajāpatī gautamī | 40 māyādevī | 41 yaśodharā | 42 gopā | 43 utpalavarṇā | 44 dharmadinnaḥ | 45

||48||

kṣīṇāsravaḥ | 1 niṣkleśaḥ | 2 vaśībhūtaḥ | 3 suvimuktacittaḥ | 4 suvimuktaprajñaḥ | 5 ājāneyaḥ | 6 mahānāgaḥ | 7 kṛtakṛtyaḥ | 8 kṛtakaraṇīyaḥ |9 apahṛtabhāraḥ | 10 parikṣīṇabhavasaṃyojanaḥ | 11 anuprāptasvakārthaḥ |12 samyagājñāsuvimuktacittaḥ | 13 sarvacetovaśiparamapāramiprāptaḥ | 14 dharmadhātukuśalaḥ | 15 dharmarājāputraḥ | 16 apagatasarvalābhasatkāracittaḥ | 17 supravrajitaḥ | 18 sūpasaṃpannaḥ | 19 paripūrṇasaṃkalpaḥ | 20 nirvāṇamārgāvasthitaḥ | 21 bahuśrutaḥ | 22 śrutadharaḥ | 23 śrutasaṃnicayaḥ | 24 sucittitacittī | 25 subhāṣitabhāṣī | 26 sukṛtakarmakārī | 27 āśuprajñaḥ | 28 javanaprajñaḥ | 29 tīkṣṇaprajñaḥ | 30 niḥsaraṇaprajñaḥ | 31 nairvedhikaprajñaḥ | 32 mahāprajñaḥ | 33 pṛthuprajñaḥ | 34 gambhīraprajñaḥ | 35 asamaprajñaḥ | 36 prajñāratnasamanvāgataḥ | 37 paramadṛṣṭadharmasukhavihāraprāptaḥ | 38 mahādakṣiṇāpariśodhakaḥ | 39 praśātteryāpathasaṃpannaḥ | 40 mahākṣāttisauratyasamanvāgataḥ | 41 tathāgatājñāsupratipannaḥ | 42 paripūrṇaśukladharmaḥ | 43 dṛṣṭadharmaḥ | 44 supratipanno bhagavataḥ śrāvakasaṃghaḥ | 45 nyāyapratipannaḥ | 46 ṛjupratipannaḥ | 47 sāmīcopratipannaḥ | 48 anudharmapraticārī | 49 dharmānudharmapratipannaḥ | 50 araṇāsamādhiḥ | 51 praṇidhijñānaḥ | 52

||49||

pāṃsukūlikaḥ | 1 traicīvarikaḥ |2 nāmatikaḥ | 3 paiṇḍapātikaḥ | 4 ekāsanikaḥ | 5 khalupaścādgaktikaḥ | 6 āraṇyakaḥ | 7 vṛkṣamūlikaḥ | 8 ābhyavakāśikaḥ | 9 śmāśānikaḥ | 10 naiṣadikaḥ | 11 yāthāsaṃstarikaḥ | 12

||50||

śuklavidarśanābhūmiḥ | 1 gotrabhūmiḥ | 2 aṣṭamakabhūmiḥ | 3 darśanabhūmiḥ | 4 tanūbhūmiḥ | 5 vītarāgabhūmiḥ | 6 kṛtāvībhūmiḥ | 7

||51||

buddhānusmṛtiḥ | 1 dharmānusmṛtiḥ | 2 saṃghānusmṛtiḥ | 3 śīlānusmṛtiḥ | 4 tyāgānusmṛtiḥ | 5 devatānusmṛtiḥ | 6

||52||

vinīlakasaṃjñā | 1 viyūyakasaṃjñā | 2 vipaḍumakasaṃjñā | 3 vyādhmātakasaṃjñā | 4 vilohitakasaṃjñā | 5 vikhāditakasaṃjñā | 6 vikṣiptakasaṃjñā | 7 vidagdhakasaṃjñā | 8 asthisaṃjñā | 9

||53||

ānāpānasmṛtiḥ | 1 gaṇanā | 2 anugamaḥ | 3 sthānaṃ | 4 upalakṣaṇā | 5 vivartanā | 6 pariśuddhiḥ | 7 hrasvamāśvasan hrasvamāśvasāmīti yathābhūtaṃ prajānāti | 8 hrasvaṃpraśvasan hrasvaṃ praśvasāmīti yathābhūtaṃ prajānāti | 9 dīrghamāśvasandīrghamāśrasāmīti yathābhūtaṃ prajānāti | 10 dīrgha praśvasandīrghaṃ praśvasāmīti yathābhūtaṃ prajānāti | 11 sarvakāyapratisaṃvedyāśvasan sarvakāyapratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti | 12 sarvakāyapratisaṃvedī praśvasan sarvakāyapratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | 13 prasrabhya kāyasaṃskārānāśvasanprasrabhya kāyasaṃskārānāśvasāmīti yathābhūtaṃ prajānāti | 14 prasrabhya kāyasaṃskārāṃ praśvasanprasrabhya kāyasaṃskārāṃ praśvasāmīti yathābhūtaṃ prajānāti | 15 prītipratisaṃvedyāśvasanprītipratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti | 16 prītipratisaṃvedī praśvasan prītipratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | 17 cittasaṃskārapratisaṃvedyāśvasan cittasaṃskārapratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti | 18 cittasaṃskārapratisaṃvedī praśvasan cittasaṃskārapratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | 19 prasrabhya cittasaṃskārānāśvasan prasrabhya cittasaṃskārānāśvasāmīti yathābhūtaṃ prajānāti | 20 prasrabhya cittasaṃskārāṃ praśvasan prasrabhya cittasaṃskārāṃ praśvasāmīti yathābhūtaṃ prajānāti | 21 cittapratisaṃvedyāśvasan cittapratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti |22 cittapratisaṃvedī praśvasan cittapratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | 23

||54||

catvāryāryasatyāni | 1 duḥkhaṃ | 2 anityaṃ | 3śūnyaṃ | 4 anātmakaṃ | 5 samudayaḥ | 6 prabhavaḥ | 7 hetuḥ | 8 pratyayaḥ | 9 nirodhaḥ | 10 śāttaḥ | 11 praṇītaḥ | 12 niḥsaraṇaṃ | 13 mārgaḥ | 14 nyāyaḥ | 15 pratipattiḥ | 16 nairyāṇikaḥ | 17 ānattaryamārgaḥ | 18 vimuktimārgaḥ | 19 abhisamayāttikaṃ kuśalamūlaṃ | 20 kṣayajñānalābhikaṃ kuśalamūlaṃ | 21

||55||

nirvedhabhāgīyaḥ | 1 uṣmagataḥ | 2 mūrdhānaṃ | 3 kṣāttiḥ | 4 laukikāgradharmaḥ | 5

||56||

duḥkhe dharmajñānakṣāttiḥ | 1 duḥkhe dharmajñānaṃ | 2 duḥkhe 'nvayajñānakṣāttiḥ | 3 duḥkhe'nvayajñānaṃ | 4 samudaye dharmajñānakṣāttiḥ | 5 samudaye dharmajñānaṃ | 6 samuday'nvayajñānakṣāttiḥ | 7 samudaye'nvayajñānaṃ | 8 nirodhe dharmajñānaksāttiḥ | 9 nirodhe dharmajñānaṃ | 10 nirodhe'nvayajñānakṣāttiḥ | 11 nirodhe'nvayajñānaṃ | 12 mārge dharmajñānakṣāttiḥ | 13 mārge dharmajñānaṃ | 14 mārge'nvayajñānakṣāttiḥ | 15 mārge'nvayajñānaṃ | 16

||57||

dharmajñānaṃ | 1 paracittajñānaṃ | 2 anvayajñānaṃ | 3 saṃvṛtijñānaṃ | 4 duḥkhajñānaṃ | 5 samudayajñānaṃ | 6 nirodhajñānaṃ | 7 mārgajñānaṃ | 8 kṣayajñānaṃ | 9 anutpādajñānaṃ | 10

||58||

duḥkhapratipadvandhābhijñā | 1 sukhāpratipadvandhābhijñā | 2 duḥkhāpratipatkṣiprābhijñā | 3 sukhāpratipatkṣiprābhijñā | 4

||59||

mahāyānaṃ | 1 pratyekabuddhayānaṃ | 2 śrāvakayānaṃ | 3 hīnayānaṃ | 4 prādeśikayānaṃ | 5 ekayānaṃ | 6

||60||

mṛdvindriyaḥ | 1 madhyendriyaḥ | 2 tīkṣṇondriyaḥ | 3

||61||

śrāvakayānābhisamayagotraḥ | 1 pratyekabuddhayānābhisamayagotraḥ | 2 tathāgatayānābhisamayagotraḥ | 3 aniyatagotraḥ | 4 agotrakaḥ | 5

||62||

sūtraṃ | 1 geyaṃ | 2 vyākiaraṇaṃ | 3 gāthā | 4 udānaṃ | 5 nidānaṃ | 6 avadānaṃ | 7 itivṛttakaṃ | 8 jātakaṃ | 9 vaipulyaṃ | 10 adbhutadharmaḥ |11 upadeśaḥ | 12

||63||

brahmacāryaṃ | 1 ādau kalyāṇaṃ | 2 madhye kalyāṇaṃ | 3 paryavasāne kalyāṇaṃ | 4 svartha | 5 suvyañjanaṃ | 6 kevalaṃ | 7 paripūrṇaṃ | 8 pariśuddhaṃ | 9 paryavadātaṃ | 10 abhivadamānā abhivadatti | 11 svākhyāto bhagavato dharmaḥ | 12 sāṃdṛṣṭhikaḥ | 13 nirjvaraḥ | 14 ākālikaḥ | 15 aupanāyikaḥ |16 aihipaśyikaḥ | 17 pratyātmavedanīyo vijñaiḥ | 18 svākhyāto bhagavato dharmavinayaḥ supraveditaḥ | 19 nairyāṇikaḥ | saṃbodhigāmī | 20 abhinnaḥ saṃstūpaḥ | 21 apratiśaraṇaḥ | 22 śāstā cāsya tathāgato'rhan samyaksaṃbuddhaḥ | 23 svākhyāto me bhikṣavo dharmaḥ | 24 uttānaḥ | 25 vivṛtaḥ | 26 chinnaplotikaḥ | 27 yāvaddevamanuṣyebhyaḥ samyaksuprakāśitaḥ | 28

||64||

triprarivartadvādaśākāradharmacakrapravartanaṃ | 1 āryasatyānāṃ prathamaparivarto darśanamārgaḥ | 2 idaṃ duḥkhaṃ | 3 ayaṃ samudayaḥ | 4 ayaṃ nirodhaḥ | 5 iyaṃ duḥkhanirodhagāmīnī pratipat | 6 āryasatyānāṃ dvitīyaparivarto bhāvanāmārgaḥ | 7 duḥkhamāryasatyaṃ parijñāyaṃ | 8 duḥkhasamudayaḥ prahātavyaḥ | 9 duḥkhanirodhaḥ sākṣātkartavyaḥ | 10 duḥkhanirodhagāminī pratipadbhāvayitavyā | 11
āryasatyānāṃ tṛtīyaḥ parivarto'śaikṣamārgaḥ | 12 duḥkhaṃ parijñātaṃ | 13 samudayaḥ prahīṇaḥ | 14 nirodhaḥ sākṣātkṛtaḥ | 15 duḥkhanirodhagāminī pratipadbhāvitā | 16

||65||

śatasāhasrikāprajñāpāramitā | 1 pañcaviṃśatisāhasrikā | 2 aṣṭasāhasrikāprajñāpāramitā | 3 buddhāvataṃsakaṃ |4 bodhisattvapiṭakaṃ | 5 lalitavistaraḥ | 6 samādhirājāḥ |7 pitāputrasamāgamaḥ | 8 lokottaraparivartaḥ | 9 saddharmapuṇḍarīkaṃ | 10 gaganagañjaḥ | 11 ratnameghaḥ |12 laṅkāvatāraṃ | 13 suvarṇaprabhāsottamaḥ | 14 vimalakīrtinirdeśaḥ | 15 gaṇḍavyūhaḥ | 16 dhanavyūhaḥ | 17 ākāśagarbhaḥ | 18 akṣayamatinirdeśaḥ | 19 upāyakauśalyaṃ | 20 dharmasaṃgītiḥ | 21 suvikrāttavikrāmī | 22 mahākaruṇāpuṇḍarīkaṃ | 23 ratnaketuḥ | 24 daśabhūmikaṃ | 25 tathāgatamahākaruṇānirdeśaḥ | 26 drumakinnararājaparipṛcchā | 27 sūryagarbhaḥ | 28 buddhabhūmiḥ | 29 tathāgatācintyaguhyanirdeśaḥ | 30 śūraṃgamasamādhinirdeśaḥ | 31 sāgaranāgarājaparipṛcchā | 32 ajātaśatrukaukṛtyavinodanaṃ | 33 saṃdhinirmocanaṃ | 34 buddhasaṃgītiḥ | 35 rāṣṭrapālaparipṛcchā | 36 sarvadharmāpravṛttinirdeśaḥ | 37 ratnacūḍaparipṛcchā | 38 ratnakūṭaḥ | 39 mahāyānaprasādaprabhāvanaṃ | 40 mahāyānopadeśaḥ | 41 āryabrahmaviśeṣacittaparipṛcchā | 42 paramārthasaṃvṛtisatyanirdeśaḥ | 43 mañjuśrīvihāraḥ | 44 mahāparinirvāṇāṃ | 45 avaivartacakraṃ | 46 karmavibhaṅgaḥ | 47 prajñāpāramitā pañcaśatikā | 48 triśatikā prajñāpāramitā | 49 ratnolkā | 50 gocarapariśuddhaṃ | 51 praśāttaviniścayaprātihāryanirdeśaḥ | 52 tathāgatotpattisaṃbhavanirdeśaḥ | 53 bhavasaṃkrāttiḥ | 54 paramārthadharmavijayaḥ | 55 mañjuśrībuddhakṣetraguṇavyūhaḥ | 56 bodhipakṣanirdeśaḥ | 57 karmāvaraṇapratiprasrabdhiḥ | 58 triskandhakaṃ | 59 sarvavaidalyasaṃgrahaḥ | 60 saṃghāṭasūtraṃ | 61 tathāgatajñānamudrāsamādhiḥ | 62 vajrameruśikharaḥ | 63 kūṭāgāradhāraṇī | 64 anavataptanāgarājaparipṛcchā | 65 sarvabuddhaviṣayāvatārajñānālokālaṃkāraḥ | 66 saptaśatikaprajñāpāramitā | 67 vyāsaparipṛcchā | 68 subāhuparipṛcchā | 69 siṃhaparipṛcchā | 70 mahāsahasrapramardanaṃ | 71 ugraparipṛcchā | 72 śraddhābalādhānaṃ | 73 aṅgulimālīyaṃ | 74 hastikakṣyaṃ | 75 akṣayamatiparipṛcchā | 76 mahāṣmṛtyupasthānaṃ |77 śālistambhaṃ | 78 maitrīvyākaraṇaṃ | 79 bhaiṣajyaguruvaiḍūryaprabhaḥ | 80 arthaviniścayaḥ | 81 mahābalasūtraṃ | 82 vīradattagṛhapatiparipṛcchā | 83 ratnakaraṇḍakaṃ | 84 vikurvāṇarājaparipṛcchā | 85 dhvajāgrakeyūrā | 86 tripiṭakam | 87 sūtraṃ | 88 abhidharmaḥ | 89 vinayaḥ | 90 prajñāptiśāstraṃ | 91 saṃgītiparyāyaḥ | 92 dharmaskandhaḥ | 93 dhātukāyaḥ | 94 jñānaprasthānaṃ | 95 prakaraṇapādaḥ | 96 ekottarikāgamaḥ | 97 madhyamāgamaḥ | 98 dīrghāgamaḥ | 99 saṃyuktāgamaḥ | 100 vinayavibhaṅgaḥ | 101 vinayavastu | 102 vinayakṣudrakaṃ | 103 uttarayanythaḥ | 104 rājāvavādakaṃ | 105

||66||

kaṇṭhoktaḥ | 1 āgamaḥ | 2 āryaḥ | 3 pravacanaṃ | 4 śāsanaṃ | 5 sūtrāttāḥ | 6 sūtraṃ | 7 siddhāttaḥ | 8 samayaḥ | 9 anuśāsanā | 10 avavādaḥ | 11 darśanaṃ | 12 mataṃ | 13 śāstraṃ | 14 prakaraṇaṃ | 15 prakriyā | 16 sūtraṃ | 17 kārikā | 18 ṭippiṭakaḥ | 19 vṛttiḥ | 20 vivaraṇaṃ | 21 pañjikā | 22 bhāṣyaṃ | 23 vyākhyānaṃ | 24 vārttikaṃ | 25 padvatiḥ | 26 miśrakaṃ | 27 ṭīkā | 28 ṭīkāṭīkā | 29 ślokaḥ | 30 gāthā | 31 gadyaṃ | 32 padyaṃ | 33 vṛttaṃ |34 chandaḥ | 35 gaṇḍakaṃ | 36 granthaḥ | 37 parivartaḥ | 38 āśvāsakaḥ | 39 paricchedaḥ | 40 sargaḥ | 41 paṭalaḥ | 42 adhyāyaḥ | 43 chandovicitiḥ | 44 piṇḍoddānaṃ | 45 attaroddānaṃ | 46 uddānaṃ | 47

||67||

viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati |1

sa vitarkavicārāṇāṃ vyupaśamādadhyātmaṃ saṃprasādāścetasa ekotībhāvādavitarkamavicāraṃ samādhijñāṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati | 2

sa prītervirāgādupekṣako viharati smṛtaḥ saṃprajānan sukhaṃ ca kāyena pratisaṃvedayati yattadāryā ācakṣate upekṣakaḥ smṛtimāṃ sukhaṃ vihārīti niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati | 3

sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati | 4

prāttakoṭikaṃ dhyānaṃ | 5 anāgamyaṃ | 6 dhyānāttaraṃ | 7 sāmattakaṃ | 8 maulaṃ | 9 āspharaṇakasamādhiḥ | 10 pratisaṃlayanaḥ | 11 samāhitaḥ | 12 satatasamitasamāhitacittaḥ | 13

||68||

sa sarvaśo nūpasaṃjñānāṃ samatikramātpratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanattamākāśamityākāśānattyāyatanamupasaṃpadya viharati | 1

sa sarvaśa ākāśānattyāyatanaṃ samatikramyānattavijñānamiti vijñānānattyāyatanamupasaṃpadya viharati | 2

sa sarvaśo vijñānānattyāyatanaṃ samatikramya nāsti kiñcidityākiñcanyāyatanamupasaṃpadya viharati | 3

sa sarvaśa ākiñcanyāyātanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanamupasaṃpadya viharati | 4

vyutkrāttakasamāpattiḥ | 5 vyaskandhakasamāpattiḥ | 6 navānupūrvāvihārasamāpattiḥ | 7 nirodhasamāpattiḥ | 8 mahābhūtasamatāpādānaṃ | 9 asaṃjñāsamāpattiḥ | 10

||69||

maitrī | 1 karuṇā | 2 muditā | 3 upekṣā | 4

sa maitrīsahagatena cittenāvaireṇāsaṃpannenāvyābādhena vipulena mahadgatenāpramāṇenādvayena subhāvitenaikā diśamadhimucya sphāritvopasaṃpadya viharati | 5

tathā dvitīyaṃ tathā tṛtīyaṃ tathā caturthamityūrdhamadhastiryaksarvaśaḥ sarvāvattamimaṃ lokaṃ | 6

||70||

nūpī nūpāṇi paśyatyayaṃ prathamo vimokṣaḥ | 1 adhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyatyayaṃ dvitīyo vimokṣaḥ | 2 śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatyayaṃ tṛtīyo vimokṣaḥ | 3

sa sarvaśo nūpasaṃjñānāṃ samatikramātpratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanattamākāśamityākāśānattyāyatanamupasaṃpadya viharatyayaṃ caturtho vimokṣaḥ | 4

sa sarvaśa ākāśānattyāyatanaṃ samatikramyānattaṃ vijñānamiti vijñānānattyāyatanamupasaṃpadya viharatyayaṃ pañcamo vimokṣaḥ | 5

sa sarvaśo vijñānānattyāyatanaṃ samatikramya nāsti kiñcidityākiñcanyāyatanamupasaṃpadya viharatyayaṃ ṣaṣṭo vimokṣaḥ | 6

sa sarvaśa ākiñcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanamupasaṃpadya viharatyayaṃ saptamo vimokṣaḥ | 7

sa sarvaśo naivasaṃjñānāsaṃjñāyatanaṃ samatikramya saṃdjñāveditanirodhaṃ kāyena sākṣātkṛtvopasaṃpadya viharatyayamaṣṭamo vimokṣaḥ | 8

||71||

adhyātmanūpasaṃjñī bahirdhā nūpāṇi paśyati parīttāni suvarṇadurvarṇāni tāni khalu nūpāṇyabhibhūya jānātyabhibhūya paśyati evaṃsaṃjñī ca bhavati idaṃ prathamamabhibhvāyatanam | 1

adhyātmanūpasaṃjñī bahirdhā nūpāṇi paśyati mahadganāni suvarṇadurvarṇāni tāni khalu nūpāṇyabhibhūya jānātyabhibhūya paśyati evaṃsaṃjñī ca bhavati idaṃ dvitīyamabhibhvāyatanam | 2

adhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tadyathā umakapuṣpaṃ saṃpannaṃ vā vārāṇaseyaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsaṃ evamevādhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni idaṃ tṛtīyamabhibhvāyatanam | 3

adhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tadyathā karṇikārapuṣpaṃ saṃpannaṃ vā vārāṇaseyaṃ vastraṃ pītaṃ pītavarṇaṃ pītanidarśanaṃ pītanirbhāsaṃ evamevādhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati pītavarṇāni pītanidarśanāni pītanirbhāsāni idaṃ caturthamabhibhvāyatanam | 4

adhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni tadyathā bandhujīvakapuṣpaṃ saṃpannaṃ vā vārāṇaseyaṃ vastraṃ lohitaṃ lohitavarṇaṃ lohitanidarśanaṃ lohitanirbhāsaṃ evamevādhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni idaṃ pañcamamabhibhvāyatanaṃ | 5

adhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati avadātāni avadātavarṇāni avadātanidarśanāni avadātanirbhāsāni tadyathā uśanastārakāyavarṇa avadāta avadātavarṇa avadātanidarśana avadātanirbhāsaḥ evamevādhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati avadātāni avadātavarṇāni avadātanidarśanāni avadātanirbhāsāni idaṃ ṣaṣṭhabhibhvāyatanam | 6

sa sarvaśo nūpasaṃjñānāṃ samatikramātpratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanattamākāśamityākāśānattyāyatanamupasaṃpadya viharati idaṃ saptamamabhibhvāyatanam | 7

sa sarvaśa ākāśānattyāyatanaṃ samatikramyānattaṃ vijñānamiti vijñānānattyāyatanamupasaṃpadya viharati idamaṣṭamamabhibhvāyatanaṃ | 8

||72||

nīlakṛtsnāyatanaṃ | 1 pītakṛtsnāyatanaṃ | 2 lohitakṛtsnāyatanaṃ | 3 avadātakṛtsnāyatanaṃ | 4 pṛthivīkṛtsnāyatanaṃ | 5 apkṛtsnāyatanaṃ | 6 tejaskṛtsnāyatanaṃ | 7 vāyukṛtsnāyatanaṃ | 8 ākāśakṛtsnāyatanaṃ | 9 vijñānakṛtsnāyatanaṃ | 10 pṛthivīkṛtsnāmityeke saṃdjñānate ityūrdhamadhastiryagadvayamapramāṇaṃ | 11 aptejovāyunīlapītalohitāvadātakṛtsnāmityeke saṃjānate ityūrdhamadhastiryagadvayamapramāṇaṃ | 12

||73||

śūnyatā | 1 animittaṃ | 2 apraṇihitaṃ | 3

||74||

arthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena | 1 dharmapratisaraṇena bhavitavyaṃ na pudgalapratisaraṇena | 2 jñānapratisaraṇena bhavitavyaṃ na vijñānapratisaraṇena | 3 nītārthasūtrapratisaraṇena bhavitavyaṃ na neyārthasūtrapratisaraṇena | 4

||75||

śrutamayī prajñā | 1 cittāmayī prajñā | 2 bhāvanāmayī prajñā | 3

||76||

śabdavidyā | 1 hetuvidyā | 2 adhyātmavidyā | 3 cikitsāvidyā | 4 śilpakarmasthānavidyā | 5

||77||

pratyutpannasukhamāpattyāṃ duḥkhavipāka | 1 pratyutpannaduḥkhamāyatyāṃ | sukhavipākaṃ | 2 pratyutpannaduḥkhamāyatyāṃ duḥkhavipākaṃ | 3 pratyutpannasukhamāyatyāṃ sukhavipākaṃ | 4

|| 78||

śraddhādhanaṃ | 1 śīladhanaṃ | 2 hrīdhanaṃ | 3 apatrāpyadhanaṃ | 4 śrutadhanaṃ | 5 tyāgadhanaṃ | 6 prajñādhanaṃ | 7

||79||

darśanānuttaryaṃ | 1 śravaṇānuttaryaṃ | 2 lābhānuttaryaṃ | 3 śikṣānuttaryaṃ | 4 paricaryānuttaryaṃ | 5 anusmṛtyanuttaryaṃ | 6

||80||

satyādhiṣṭhānaṃ | 1 tyāgādhiṣṭhānaṃ | 2 upaśamādhiṣṭhānaṃ | 3 prajñādhiṣṭhānaṃ | 4

||81||

pramuditasya prītirjāyate | 1 prītimanasaḥ kāyaḥ prasrabhyate | 2 prasrabdhakāyaḥ sukhaṃ vedayati | 3 sukhitasya cittaṃ samādhīyate | 4 samāhitacitto yathābhūtaṃ prajānāti yathābhūtaṃ paśyati | 5 yathābhūtadarśī nirvidyate | 6 nirviṇo virajyate | 7 virakto vimucyate | 8 vimuktasya vimukto'smīti jñānadarśanaṃ bhavati | 9

||82||

vyāpādasyāvyāpado niḥsaraṇaṃ maitrī | 1 vihiṃsāniḥ saraṇaṃ karuṇā | 2 aratitiḥsaraṇaṃ muditā | 3 kāmaniḥsaraṇamupekṣā | 4 vicikitsāniḥsaraṇamasmimānasamuddhātaḥ | 5 nimittaniḥsaraṇamanimittaṃ | 6

||83||

pratinūpadeśavāsaḥ | 1 satpuruṣāpāśrayaṃ | 2 ātmana samyakpraṇidhānaṃ | 3 pūrve ca kṛtapuṇyatā | 4

||84||

ekadeśakārī | 1 pradeśakārī | 2 padbhūyaskārī | 3 aparipūrṇākārī | 4 paripūrṇakārī | 5 saṃyamaḥ | 6 damaḥ | 7 suvinītaḥ | 8 tapasvī | 9 vratī | 10 yatiḥ | 11 acchidgaṃ | 12 akhaṇḍaṃ | 13 aśabalaṃ | 14 akalmāṣaṃ | 15 bhujiṣyaṃ | 16 aparāmṛṣṭaṃ | 17 susamāptaṃ | 18 susamārabdhaḥ | 19 āryakāttaṃ | 20 upavāsamupavasatti | 21 cāritrasaṃpannaḥ | 22 vāritrasaṃpannaḥ | 23 āyatyāṃ saṃvaramāpadyate | 24 samādāya vartate | 25 sādhu damaḥ | 26 sādhu śamaḥ | 27 sādhu saṃyamaḥ | 28

||85||

yogācāraḥ | 1 yogī | 2 yogaḥ | 3 yoniśo manasikāraḥ | 4 pratisaṃlayanaṃ | 5 dṛṣṭadharmasukhavihāraḥ | 6 āsvādanasaṃprayuktadhyānaṃ | 7 bhāvanārāmatā | 8 abhiṣyandayati | 9 pariṣyandayati | 10 pariprīṇayati | 11 parispharayati | 12 ekākino rahogatāḥ | 13 sthūlabhittikatā | 14 audārikatā | 15 duḥkhilatā | 16 amoghaḥ | 17 avandyaḥ | 18 saphalaḥ | 19 ekotībhāvaḥ | 20

||86||

ekāṃśavyākaraṇaṃ | 1 vibhajyavyākaraṇaṃ | 2 paripṛcchāvyākaraṇaṃ | 3 śāpanīpavyākaraṇaṃ | 4

||87||

parikalpitalakṣaṇaṃ | 1 parataṃtralakṣaṇāṃ | 2 pariniṣpannalakṣaṇāṃ | 3

||88||

samatābhiprāyaḥ | 1 kālāttarābhiprāyaḥ| 2 arthāttarābhiprāyaḥ | 3 pudgalāttarābhiprāyaḥ | 4

||89||

avatāraṇābhisaṃdhiḥ | 1 lakṣaṇābhisaṃdhiḥ | 2 pratipakṣābhisaṃdhiḥ |3 pariṇāmanābhisaṃdhiḥ | 4

||90||

śamathaḥ | 1 vipaśyanā | 2 yogaḥ | 3 yoniśo manaskāraḥ | 4

||91||

trīṇi kāyaduścaritāni | 1 catvāri vāgduścaritāni | 2 trīṇi manuduścaritāni | 3

||92||

kāyasucaritaṃ | 1 prāṇātipātādviratiḥ | 2 adattādānādviratiḥ |3 kāmamithyācārādviratiḥ | 4

vāksucaritaṃ | 5 mṛṣāvādātprativiratiḥ | 6 pāruṣyātprativiratiḥ | 7 paiśunyātprativiratiḥ | 8 saṃbhinnapralāpātprativiratiḥ | 9

manaḥ sucaritaṃ | 10 abhidhyāyāḥ prativiratiḥ | 11 vyāpādātprativiratiḥ | 12 miṣṭhayādṛṣṭeḥ prativiratiḥ | 13

||93||

puṇyakriyāvastu | 1 dānamayaṃ puṇyakriyāvastu | 2 śīlamayaṃ puṇyakriyāvastu | 3 bhāvanāmayaṃ puṇyakriyāvastu | 4 aupadhikaṃ puṇyakriyāvastu | 5 guṇyaṃ | 6

||94||

paramārthaḥ | 1 tattvaṃ | 2 bhūtakoṭiḥ | 3 tathātā | 4 avitathātā | 5 ananyatathātā | 6 śūnyatā | 7 dharmadhātuḥ | 8 dharmaniyāmatā | 9 acittyadhātuḥ | 10 aviparyāsatathātā | 11 advayaṃ | 12 advaidhīkāraṃ | 13 dharmasthititā | 14 sthitaiva dharmadhātusthititā | 15 ekaivaiṣā tathātā | 16 dharmadhātusaṃbhedaḥ | 17 advayametadadvaidhīkāramabhinnamacchinnaṃ | 18

||95||

nirvāṇaṃ | 1 sopadhiśeṣanirvāṇaṃ | 2 nirupadhiśeṣanirvāṇaṃ | 3 apratiṣṭhitanirvāṇaṃ | 4 niḥśreyasaḥ | 5 apavargaḥ | 6 abhisamayaḥ | 7 śaikṣaḥ | 8 aśaikṣaḥ | 9 naivaśaikṣanāśaikṣaḥ | 10 samyaktvaniyatarāśiḥ | 11 mithyātvaniyatarāśiḥ | 12 aniyatarāśiḥ | 13

||96||

śaraṇaṃ | 1 nāthaḥ | 2 parāyaṇaṃ | 3 trāṇaṃ | 4 paritrāṇaṃ | 6 tāpī | 6 lapanaṃ | 7 gatiḥ | 8 dvīpaḥ | 9 tārakaḥ | 10 uttaraṇaṃ | 11 paritrātā | 12

||97||

vandanaṃ | 1 pūjanā | 2 mānanā | 3 arcanā | 4 apacāyanā | 5 citrīkāraḥ | 6 satkāraḥ | 7 gurukāraḥ | 8 upasthānaṃ | 9 paryupāsanaṃ | 10 ādaraḥ | 11 gauravaṃ | 12 añjalikarma | 13 pratyutthānaṃ | 14 sāmīcī | 15 praṇāmaḥ | 16 abhinamanaṃ | 17 sāmīcīkaraṇīyaḥ |18 āhavanīyaḥ |19 prāhavanīyaḥ | 20 bhaktiḥ | 21 guruśuśrūṣā | 22 sapratīśaḥ | 23 sagauravaḥ | 24 sevanaṃ | 25 bhajanaṃ | 26 paryupāsanaṃ | 27 upāsanaṃ | 28 saṃsevanaṃ | 29 upasevanaṃ | 30 bahumānaḥ | 31 praṇipatyābhivādanaṃ | 32 pūrvābhilāpī | 33

||98||

utsūḍhiḥ | 1 utsāhaḥ | 2 ārambhaḥ | 3 atandritaḥ | 4 satkṛtyakāro | 5 sātatyakārī | 6 niyakaḥ | 7 pratijñottarakaḥ | 8 āsthitikriyaḥ | 9 abhiyogaḥ | 10 udyogaḥ | 11 yogamāpattavyaṃ | 12 dharmānupratipattiḥ | 13 ādīptaśiraścalopamaḥ | 14 autsukyaṃ | 15 parākramaḥ |16 ātāpī | 17 ātaptakārī | 18 udyataḥ | 19 nirataḥ | 20 asthīkṛtya | 21 pratipattisāraḥ| 22 na vyāhārarutavākyaparamaḥ | 23 vyavasāyaḥ | 24 abhyutsāhaḥ | 25 saṃhānasaṃnaddhaḥ | 26 dṛḍhasāraṃ | 27 uttaptaḥ | 28 udyamaḥ | 29

||99||

abhīruḥ | 1 viśāradaḥ | 2 acchambhī | 3 nirbhayaḥ | 4 avivādaḥ | 5 nittasati | 6 na saṃtrasati | 7 na saṃtrāsamāpadyate | 8 na līyate | 9 na saṃlīyate | 10 na jihrīyate | 11 nārtīyate | 12

||100||

nūpaskandhaḥ | 1 vedanāskandhaḥ | 2 saṃjñāskandha | 3 saṃskāraskandhaḥ | 4 vijñānaskandhaḥ | 6

||101||

catvāri mahābhūtāni | 1 pṛthivīdhātuḥ | 2 abdhātuḥ | 3 tejodhātuḥ | 4 vāyudhātuḥ | 5 khakkhaṭatvaṃ | 6 dravatvaṃ | 7 uṣṇatvaṃ |8 laghusamudīraṇatvaṃ | 9 upādāyanūpaṃ | 10 bhautikanūyaṃ | 11 jānanaṃ |12 niśrayaḥ | 13 sthānaṃ | 14 upastambhaḥ |15 upabṛṃhaṇaṃ | 16 cakṣurindriyaṃ |17 śrotrendriyaṃ | 18 ghrāṇendriyaṃ | 19 jihvendriyaṃ | 20 kāyendriyaṃ | 21 nūpaprasādaḥ | 22 nūpaṃ | 23 śabdaḥ | 24 gandhaḥ | 25 rasaḥ | 26 spraṣṭavyaṃ | 27 varṇanūpaṃ 28 nīlaṃ | 29 pītaṃ | 30 lohitaṃ | 31 avadātaṃ | 32 abhraṃ | 33 dhūmaḥ | 34 rajaḥ | 35 mahikā | 36 chāpā | 37 ātapaḥ | 38 ālokaḥ |39 andhakāraḥ | 40 saṃsthānanūpaṃ | 41 dīrghaṃ | 42 hrasvaṃ | 43 vṛttaṃ | 44 parimaṇḍalaṃ | 45 śātaṃ | 46 viśālaṃ | 47 unnataṃ | 48 avanataṃ | 49 caturaśraṃ | 50 vijñaptiḥ | 51 sanidarśanaṃ | 52 asanidraśanaṃ | 53 sapratighaḥ | 54 apratighaḥ | 55 anupāttamahābhūtahetukaḥ sattvākhyo ' sattvākhyo manojñamanojñāśca | 56 upāttamahābhūtahetukaḥ | sattvākhyo 'sattvākhyo manojñāmanojñāśca | 57 sugandhaḥ | 58 durgandhaḥ | 59 samagandhaḥ | 60 viṣamagandhaḥ | 61 madhuraḥ | 62 āmlaḥ |63 lavaṇaḥ | 64 kaṭukaḥ | 65 tiktaḥ | 66 kaṣāyaḥ | 67 ślakṣṇatvaṃ | 68 karkaśatvaṃ | 69 gurutvaṃ | 70 laghutvaṃ | 71 śītaṃ | 72 vubhūkṣā | 73 jighatsā | 74 pipāsā | 75 avijñaptiḥ | 76

||102||

sukhāḥ | 1 duḥkhāḥ | 2 aduḥkhāsukhāḥ |3

||103||

parīttā | 1 mahādbutā | 2 apramāṇā | 3

||104||

caitasikā dharmāḥ | 1 sparśaḥ | 2 saṃjñā | 3 vedanā | 4 manaskāraḥ | 5 cetanā | 6 chandaḥ | 7 adhimokṣaḥ | 8 smṛtiḥ | 9 prajñā | 10 samādhiḥ | 11 śraddhā | 12 hrīḥ | 13 apatrāpyaṃ | 14 alobhaḥ kuśalamūlaṃ | 15 adveṣaḥ kuśalamūlaṃ | 16 amohaḥ kuśalamūlaṃ | 17 vīryaṃ | 18 prasrabdhiḥ | 19 apramādaḥ |20 upekṣā | 21 ahiṃsā | 22 rāgaḥ | 23 pratighaḥ | 24 mānaḥ | 25 adhimānaḥ | 26 mānātimānāḥ | 27 asmimānaḥ | 28 abhimānaḥ | 29 ūnamānaḥ | 30 mithyāmānaḥ | 31 avidyā | 32 dṛṣṭiḥ | 33 satkāyadṛṣṭiḥ | 34 attargrāhadṛṣṭiḥ | 35 mithyādṛṣṭiḥ | 36 dṛṣṭiparāmarśaḥ | 37 śīlavrataparāmarśaḥ | 38 vicikitsā | 39 krodhaḥ | 40 upanāhaḥ | 41 bhrakṣaḥ | 42 pradāsaḥ | 43 rīrṣyā | 44 mātsaryaṃ | 45 māyā| 46 śāṭhayaṃ | 47 madaḥ | 48 vihiṃsā | 49 āhrīkyaṃ | 50 anapatrāpyaṃ | 51 aśradyaṃ | 52 kausīdyaṃ | 53 pramādaḥ | 54 muṣitasmṛtitā | 55 vikṣepaḥ |56 asaṃprajanyaṃ | 57 audvatyaṃ | 58 kaukṛtyaṃ | 59 styānaṃ | 60 midvaṃ | 61 vitarkaḥ | 62 vicāraḥ | 63 prāptiḥ |64 aprāptiḥ | 65 asaṃjñosamāpattiḥ | 66 nirodhasamāpattiḥ | 67 āsaṃjñikaṃ | 68 jīvitendriyaṃ | 69 nikāyasabhāgaḥ | 70 jātiḥ | 71 jarā | 72 sthitiḥ | 73 anityatā | 74 nāmakāyaḥ | 75 padakāyaḥ | 76 vyañjanakāyaḥ | 77 evaṃbhāgīyāḥ | 78 pravṛttiḥ | 79 pratiniyamaḥ | 80 yogaḥ | 81 jāvaḥ | 82 anukramaḥ | 83 kālaḥ | 84 deśaḥ | 85 saṃkhyā | 86 bhedaḥ | 87 sāmagrī | 88 prabandhaḥ | 89 anyathātvaṃ | 90 prabandhoparamaḥ | 91 vyañjanaṃ | 92 akṣaraṃ | 93 varṇaḥ | 94

||105||

ālayavijñānaṃ | 1 ādānavijñānaṃ | 2 kliṣṭamanaḥ | 3 cakṣurvijñānaṃ | 4 śrotravijñānaṃ | 5 ghrāṇavijñānaṃ |6 jihvāvijñānāṃ | 7 kāyavijñānaṃ | 8 manovijñānaṃ | 9

||106||

cakṣurāyatanaṃ | 1 nūpāyatanaṃ | 2 śrotrāyatanaṃ | 3 śabdāyatanaṃ | 4 ghrāṇāyatanaṃ | 5 gandhāyatanaṃ | 6 jihvāyatanaṃ | 7 rasāyatanaṃ | 8 kāyāyatanaṃ | 9 spraṣṭavyāyatanaṃ |10 manaāyatanaṃ |11 dharmāyatanaṃ | 12

||107||

cakṣurdhātuḥ | 1 nūpadhātuḥ | 2 cakṣurvijñānadhātuḥ | 3 śrotradhātuḥ | 4 śabdadhātuḥ | 5 śrotravijñānadhātuḥ | 6 ghrāṇadhātuḥ | 7 gandhadhātuḥ |8 ghrāṇavijñānadhātuḥ | 9 jihvādhātuḥ | 10 rasadhātuḥ |11 jihvāvidjñānadhātuḥ | 12 kāyadhātuḥ | 13 spraṣṭavyadhātuḥ | 14 kāyavijñānadhātuḥ | 15 manodhātuḥ | 16 dharmadhātuḥ | 17 manovijñānadhātuḥ | 18

||108||

cakṣurindriyaṃ | 1 śrotrendriyaṃ |2 ghrāṇendriyaṃ |3 jihvendriyaṃ | 4 kāyendriyaṃ |5 manendriyaṃ | 6 puruṣendriyaṃ | 7 strīndriyaṃ | 8 duḥkhendiryaṃ | 9 sukhendriyaṃ | 10 saumanasyendriyaṃ | 11 daurmanasyendriyaṃ | 12 upekṣendriyaṃ | 13 śraddhendriyaṃ | 14 vīryendriyaṃ | 15 smṛtindriyaṃ | 16 samādhīndriyaṃ | 17 prajñendriyaṃ |18 anājñātamājñāsyāmīndriyaṃ | 19 ājñendriyaṃ | 20 ājñātāvīndriyaṃ | 21 jīvitendriyaṃ | 22

||109||

avadhāraṇaṃ | 1 āśrayabhūtanūpaṇāt | 2 suvarṇaḥ | durvarṇaḥ | 4 pāṇḍuraṃ | 5 śyāmaṃ | 6 śabalaṃ | 7 piṅgalaṃ |8 catuḥpārśva | 9 ābhogaḥ | 10 abhilāṣaḥ | 11 saṃstutaṃ | 12 asaṃpramoṣaḥ | 13 vihitaṃ | 14 abhisaṃpratyayaḥ | 15 lajjā | 16 saṃpratipattiḥ | 17 utsāhaḥ | 18 praśaṭhatā | 19 dauṣṭhulyaṃ |20 karmaṇyatā | 21 āghātaḥ | 22 śreyaḥ | 23 bahvattaraviśiṣṭaḥ | 24 aprakāraḥ | 25 vairānubandhaḥ | 26 caṇḍavacodāsitā | 27 vyāroṣaḥ | 28 āgrahaḥ | 29 vañcanā | 30 paryādānaṃ | 31 viheṭhanā | 32 vipratisāraḥ| 33 manojalpaḥ |34 mahābhūmikaḥ | 35 sahajaḥ | 36 parikalpitaṃ | 37 ātmamohaḥ | 38 ātmadṛṣṭiḥ | 39 ātmamānaḥ | 40 ātmasnehaḥ | 41 saṃtānānuvṛttiḥ | 42 ekajātīyavijñānaṃ | 43 sabhāgaḥ | 44 tatsabhāgaḥ | 45 nirvit | 46 kāṅkṣā | 47 vimatiḥ | 48 anunayaḥ| 49 kāmarāgaḥ | 50 bhavarāgaḥ| 51 saṃyojanaṃ | 52 bandhanaṃ | 53 anuśayaḥ | 54 paryutthānaṃ | 55 upakleśaḥ | 56 paryavasthānaṃ | 57 paryavanaddhaṃ | 58 āsravaḥ | 59 oghaḥ | 60 yogaḥ | 61 upādānaṃ | 62 granthaḥ | 63 nivāraṇaṃ | 64 kāmapratisaṃyuktaḥ| 65 nūpapratisaṃyuktaḥ| 66 ānūpyapratisaṃyuktaḥ| 67 darśanaprahātavyaḥ | 68 bhāvanāprahātavyaḥ |69 kāmāptaḥ | 70 kāmadhātuparyāpannaḥ | 71 kāmāvacaraḥ | 72 ūrdhvabhāgīyaḥ | 73 avarabhāgīyaḥ | 74 aṅgaṇaṃ | 75 saraṇaṃ |76 ahaṃkāraḥ |77 mamakāraḥ | 78 dīrghānuparirvatī | 79 sadānubaddho bhavati | 80 pratisaṃdhiḥ | 81 saṃsāraḥ | 82 saṃdhimavāproti | 83 samanubandhaḥ | 84 cittānuparivartī | 85 anusahitaḥ | 86 samagrasamagrī | 87 pratisaṃdadhāti | 88 apratisaṃdhiḥ | 89 anuvartanaṃ | 90 saṃtānavartī | 91 anucchavikaḥ | 92 anusaṃdhiḥ | 93 sānucaraḥ | 94 pravāhaḥ | 95 anubandhaḥ | 96 ajasraṃ | 97 anugataḥ | 98 bhūtvābhāvaḥ | 99 yathāyogaṃ | 100 asaṃskṛtaḥ | 101 pratisaṃkhyānirodhaḥ | 102 apratisaṃkhyānirodhaḥ | 103 saṃskṛtaṃ | 104 sāsravaḥ | 105 anāsravaḥ | 106 |

||110||

raktaḥ | 1 saktaḥ | 2 gṛddhaḥ | 3 granthitaṃ | 4 mūrchitaḥ | 5 adhyavasitaḥ | 6 adhyavasānamāpannaḥ | 7 adhyavasānaṃ | 8 vinibandhaḥ | 9 parigredhaḥ | 10 saṃrāgaḥ |11 lolupaḥ | 12 ghasmaraḥ | 13 lampaṭaḥ | 14 lubdhaḥ | 15 saṃraktaḥ | 16 rajñajanīyaḥ | 17 bhūyaskāmatā | 18 yādṛcchikaḥ | 19 icchattikaḥ | 20 bhūyacchandikaḥ | 21 bhūyonūcitā | 22 bhūyo'bhiprayaḥ | 23 svādukāmatā | 24 vicitrāhāratā| 25 ntaretareṇa saṃtuṣṭiḥ | 26 nandīrāgaḥ | 27 kāmacchandaḥ | 28 abhiniveśaḥ | 29 āsthā | 30 spṛhā | 31 rocate | 32 ecchattikaḥ | 33 tīvreṇa chandena | 34 āhāre gṛdhirbhavati | 35 gārdhaṃ | 36

||111||

duḥkhaduḥkhatā | 1 saṃskāraduḥkhatā | 2 vipariṇāmaduḥkhatā | 3

||112||

jātirduḥkhaṃ | 1 jarāduḥkhaṃ | 2 vyādhiduḥkhaṃ | 3 maraṇaduḥkhaṃ | 4 priyaviprayogeduḥkhaṃ | 5 apriyasaṃprayoge duḥkhaṃ | 6 yadapīcchayā paryeṣamāṇo na labhate tadapi duḥkhaṃ |7 saṃkṣepeṇa pañcopādānaskandhaduḥkhaṃ | 8

||113||

avidyā | 1 saṃskāraḥ | 2 vijñānaṃ | 3 nāmanūpaṃ | 4 ṣaḍāyatanaṃ | 5 sparśaḥ | 6 vedanā | 7 tṛṣṇā | 8 upādānaṃ | 9 bhavaḥ | 10 jātiḥ | 11 jarāmaraṇaṃ | 12 śokaḥ |13 paridevaḥ |14 duḥkhaṃ |15 daurmanasyaṃ | 16 upāyāsaḥ | 17

||114||

kāraṇahetuḥ |1 sahabhūhetuḥ | 2 vipākahetuḥ | 3 saṃprayuktakahetuḥ | 4 sarvatragahetuḥ | 5 sabhāgahetuḥ | 6

||115||

hetupratyayaḥ | 1 samanattarapratyayaḥ | 2 ālambanapratyayaḥ | 3 adhipratipratyayaḥ | 4

||116||

niṣyandaphalaṃ | 1 adhipatiphalaṃ | 2 puruṣakāraphalaṃ| 3 vipākaphalaṃ | 4 visaṃyogaphalaṃ | 5

||117||

jarāyujāḥ | 1 aṇḍajāḥ| 2 saṃdvedajāḥ | 3 upapādukāḥ | 4

||118||

kavaḍiṃkārāhāraḥ | 1 sparśāhāraḥ | 2 manaḥsaṃcetanāhāraḥ | 3 vijñānāhāraḥ| 4

||119||

nānātvakāyā nānātvasaṃjñinaḥ | tadyathā manuṣyā ekatyāśca devāḥ| 1 nānātvakāyā ekatvasaṃdjñinaḥ | tadyathā devā brahmakāyikāḥ | prathamābhinirvṛttāḥ | 2

ekatvakāyā nānātvasaṃjñinaḥ | tadyathā ābhāsvarāḥ| 3

ekatvakāyā ekatvasaṃjñinaḥ | tadyathā devāḥ śubhakṛtsnāḥ | 4 ākāśānattyāyatanaṃ | 6 vijñānānattyāyatanaṃ| 6 ākiñcanyāyatanaṃ| 7 naivasaṃjñānāsaṃjñāyatanaṃ | 8 āsaṃjñisattvāḥ | 9

||120 ||

narakāḥ | 1 tiryañcaḥ| 2 pretāḥ| 3 dīrghāyuṣo devāḥ| 4 pratyattajanapadaṃ | 5 indriyavaikalyaṃ | 6 mithyādarśanaṃ| 7 tathāgatānāmanutpādaḥ | 8

||121||

dṛṣṭadharmavedanīyaṃ |1 upapadya vedanīyaṃ| 2 aparaparyāyavedanīyaṃ | 3 niyatavedanīyaṃ | 4 aniyatavedanāyaṃ | 5 karmasvakaḥ | 6 karmadāpādaḥ| 7 karmayoniḥ | 8 karmapratisaraṇaṃ | 9 prayogaḥ| 10 maulaṃ| 11 pṛṣṭhaṃ | 12 āsevitaṃ | 13 bhāvitaṃ| 14 bahulīkṛtaṃ | 15

||122||

mātṛghātaḥ| 1 arhadbadhaḥ | 2 pitṛghātaḥ | 3 saṃghabhedaḥ | 4 tathāgatasyāttike duṣṭacittarudhirotpādanaṃ | 5

||123||

māturarhatyā dūṣaṇaṃ | 1 niyatabhūmisthitasya bodhisattvasya māraṇaṃ | 2 śaikṣasya māraṇaṃ | 3 saṃghāya dvāraharaṇaṃ | 4 stūpabhedanaṃ | 5

||124||

āyuṣkaṣāyaḥ | 1 dṛṣṭikaṣāyaḥ | 2 kleśakaṣāyaḥ | 3 sattvakaṣāyaḥ | 4 kalpakaṣāyaḥ | 5

||125||

lābhaḥ | 1 alābhaḥ | 2 yaśaḥ | 3 ayaśaḥ | 4 nindā | 5 praśaṃsā | 6 sukhaṃ | 7 duḥkhaṃ | 8

||126||

dharmārthikaḥ | 1 bodhicittāsaṃpramoṣaḥ | 2 aniśritaḥ | 3 udārādhimuktikaḥ | 4 ācāraśīlaḥ| 5 ācārasthaḥ | 6 kṛtavedī | 7 kṛtajñāḥ | 8 ājñākāraḥ| 9 sukhasaṃvāsaḥ| 10 sūrataḥ | 11 peśalaḥ | 12 ṛjucittaḥ | 13 ārjavaḥ |14 mārdavaḥ| 15 prdakṣiṇagrāhī | 16 suvacāḥ |17 praticchandakalyāṇaḥ| 18 alpakaraṇīyaḥ | 19 alakṛtyaḥ | 20 alpecchaḥ | 21 āryavaṃśasaṃtuṣṭaḥ| 22 dharmalābhasaṃtuṣṭaḥ | 23 cīvarasaṃtuṣṭaḥ| 24 piṇḍapātasaṃtuṣṭaḥ | 25 śayanāsanasaṃtuṣṭaḥ| 26 supoṣatā | 27 subharatā | 28 mandabhāṣyo bhavati | 29 na ca pareṣāṃ doṣāttaraskhalitagaveṣī | 30 kalyāṇamitraparigṛhītaḥ| 31 bahuśrutaḥ | 32 iṅgitajñāḥ | 33 suprabuddhaḥ | 34 uddhaṭitajñāḥ | 35 vivañcitajñāḥ | 36 suśrutaḥ | 37 deśajñāḥ | 38 lokajñāḥ | 39 ātmajñāḥ | 40 kālajñāḥ | 41 velājñāḥ | 42 samayajñāḥ | 43 mātrajñāḥ | 44 ārāgapati | 45 na virāgayati | 46 aparapratyayaḥ | 47 aparādhīnaḥ| 48 aparapraṇeyaḥ | 49 ananyaneyaḥ | 50 vikramī | 51 vīraḥ | 52 śūraḥ | 53 vihāyasagāmī | 54 prāsādikaḥ | 55 apagatabhrūkuṭikaḥ | 56 acchidgopacāraḥ| 57 abhāyāvī | 58 yathāvādī tathākārī | 59 dṛḍhasamādānaḥ| 60 bhayadarśī | 61 vacasā parijñetā | 62 parijitaḥ | 63 susamāptaḥ | 64 susamārabdhaḥ | 65 manasānvīkṣitā | 66 dṛṣṭayā supratividdhaḥ | 67 vītatṛṣṇo bhavābhave | 68 yānīkṛtaḥ| 69 vastukṛtaḥ | 70 anuṣṭhitaḥ |71 samavahatti | 72 ādhunāti | 73 sarvaṃ kaṣṭaṃ śāḍayati | 74 śuśrūṣamāṇaḥ | 75 anuvidhīyamānaḥ |76 ananusūyā | 77 anupālambhaprekṣiṇaḥ| 78 avahitaśrotraḥ | 79 āvarjitamānasaḥ| 80 dharmopadharmalabdhaḥ | 81 nikāmalābhī | 82 akṛcchralābhī | 83 akisaralābhī | 84 kule jyeṣṭhopacāyakaḥ | 85 śāstuḥ śāsanakaraḥ | 86 anirākṛto dhyāyī | 87 bṛṃhayitā śūnyāgārāṇāṃ | 88 svakārthayogamanuyuktaḥ | 89 amoghaṃ rāṣṭrapiṇḍaṃ | paribhūṅkte | 90 uparodhaśīlaḥ | 91

||127||

viṣamalobhaḥ | 1 mithyādharmaparītaḥ | 2 ātmotkarṣaḥ | 3 parapaṃsakaḥ | 4 abhimānikaḥ | 5 kuṭilacittaḥ |6 hīnādhimuktikaḥ | 7 grahikaḥ | 8 khaṭukaḥ | 9 uddhataḥ | 10 unnataḥ | 11 karkaśaḥ | 12 paruṣaḥ | 13 nīcavṛttiḥ | 14 lābhena lābhaniścikīrṣā | 15 abhājanabhūtasattvaḥ | 16 alpaśrutaḥ | 17 abrāhmaṇyaṃ |18 aśrāmaṇyaṃ |19 apitṛjñāḥ |20 amātṛjñāḥ | 21 adharmakāmaḥ| 22 pāpadharmaḥ | 23 jñānakāmaḥ | 24 bahukṛtyaḥ | 25 bahukaraṇīyaḥ | 26 prajñādaurbalyaḥ | 27 duḥśīlaḥ | 28 duṣprajñāḥ | 29 mandaprajñāḥ | 30 duṣpoṣatā| 31 durbharatā | 32 saṃkīrṇo viharati | 33 āmiṣakiñcitkahetoḥ | 34 duḥśrutaṃ | 35 padaparamaḥ | 36 asaṃprakhyānaṃ | 37 abhāvitakāyaḥ | 38 pragalbhadhārṣṭa | 39 mukharaḥ | 40 akṣadhūrtaḥ | 41 ghasmaraḥ | 42 matsaraḥ | 43 kadaryaḥ | 44 khalaḥ | 45 śaṭahaḥ | 46 dhūrtaḥ | 47 viṭaḥ | 48 māyāvī | 49 kurukuciḥ | 50 dambhaḥ| 51 kuhanā | 52 lapanā | 53 naimittikatvaṃ | 54 naiṣapeśikatvaṃ | 55 lābhena lābhaniṣpādanaṃ | 56 sattvavikrapaḥ| 57 śastravikrapaḥ | 58 viṣavikrapaḥ | 59 māṃsavikrayaḥ | 60 madyavikrapaḥ | 61 durmaṅkuḥ | 62 ṣaḍ bhogānāmapāyasthānāni | 63 madyapānaṃ | 64 dyūtaṃ | 65 vikālacaryā | 66 pāpamitratā | 67 samājadarśanaṃ | 68 ālasya | 69

||128||

anuttaraḥ | 1 niruttaraḥ | 2 anuttamaḥ | 3 uttaraḥ | 4 uttamaḥ | 5 jyeṣṭhaḥ | 6 śreṣthaḥ | 7 varaḥ | 8 pravaraḥ | 9 agraḥ | 10 viśiṣṭāḥ | 11 pradhānaṃ | 12 paramaḥ | 13 utkṛṣṭaḥ | 14 prakṛṣṭaḥ |15 praṇītaḥ | 16 asamaḥ |17 asamasamaḥ | 18 apratisamaḥ |19 suṣṭhu | 20 atyattaṃ | 21 sarvākāravaropetaṃ | 22 praṣṭhaḥ | 23

||129||

supariśuddhaṃ | 1 trimaṇḍalapariśuddhaṃ | 2 anupādāya āsravebhyaścittāni vimuktāni | 3 parimocayitavyaṃ | 4 vimucyate | 5 śītībhavati | 6 kṛtaparikarma | 7 niryāṇaṃ| 8 niryātaḥ| 9 niryāti | 10

||130||

pratinisṛjyaṃ | 1 vāttīkṛtaṃ | 2 sarvopadhipratinisargaḥ |3 vyatikṛtaṃ | 4 viṣkambhaṇaṃ | 5 riñcati | 6 choritā | 7 vāhitapāpaḥ| 8 jyativṛttaḥ | 9 pratinisṛjati | 10 prativinisṛjati | 11 utsṛjyati | 12 parityāgaḥ | 13 jahāti | 14 pratikṣepaḥ | 15 apakarṣaṇaṃ | 16 pratikrāttaḥ | 17 apakarṣaḥ| 18 ūnatvaṃ | 19 ayogaḥ | 20 viyogaḥ | 21visaṃyogaḥ | 22 viśleṣaḥ| 23 vigacchet | 24 vibhūtaṃ | 25 attardhānaṃ | 26 aprakāttaḥ | 27 vipariṇataṃ | 28 āśrayaparāvṛttaṃ | 29 pariṇataṃ | 30 pariṇāmaḥ |31 jīvitādyaparopapet | 32 paryādānaṃ | gacchati | 33 vihīnaṃ | 34 paribhuktaṃ| 35 astaṃ gacchati | 36 vidhamati | 37 apaviddhaṃ | 38 rāganisūdanaṃ | 39 paryudastaḥ | 40 sthiteranyathātvaṃ | 41 nārāśībhāvaḥ| 42 prabhaṅguraṃ | 43 pṛṣṭhībhavati | 44 kelāyitavyaṃ | 45 ucchetsyati | 46 vitimirakaraḥ | 47 anunayā'saṃpṛkṣaṇātā | 48 nirlikhitaṃ | 49 utsṛṣṭaṃ hatti | 50 suprakṣālitaṃ | 51 sughautaṃ | 52 nirdhāttaṃ | 53 vāttībhāvaḥ | 54 parityaktaṃ | 55 utsṛṣṭaṃ | 56 pratyākhyātaṃ | 57 utsarjanaṃ| 58 śokavinodanaṃ | 59 pravijahyaṃ | 60 anaṅgaṇaṃ | 61 nihataḥ | 62

||131||

kīrtiḥ | 1 praśaṃsā | 2 yaśaḥ | 3 stutiḥ | 4 stomitaḥ | 5 praśaṃsitaḥ |6 varṇitaḥ | 7 śabdaḥ | 8 ślokaḥ | 9 varṇaḥ | 10 abhinanditayaśaḥ | 11 bhūtavarṇaṃ niścarayati | 12 prasiddhaḥ | 13 prathitaḥ | 14 pratītaḥ |15 anuśaṃsā | 16

||132||

avaraṇaḥ | 1 doṣaḥ | 2 bhaṇḍanaṃ | 3 paṃsanaṃ | 4 nindā | 5 jugupsā | 6 vigarhaḥ | 7 kutsanaṃ | 8 avasādaḥ| 9 avamaṃsyati | 10 vimānayati | 11 parābhāvaḥ | 12 kutsanīyaṃ |13 abadhyāyatti | 14 kṣipatti | 15 vivācayatti | 16 paribhāṣaḥ | 17

||133||

anukūlaḥ | 1 pratikūlaḥ | 2 pratilomaṃ | 3 anulomaṃ | 4 anusrotogāmī | 5 pratisrotogāmī | 6 vyastaṃ | 7 samastaṃ | 8 āyaḥ | 9 durlabhaḥ | 10 sulabhaḥ | 11 adhimātraṃ | 12 madhyaṃ | 13 mṛduḥ | 14 susādhyaṃ | 15 duḥsādhayaṃ | 16 āraṃ | 17 pāraṃ | 18 pravartanaṃ | 19 vivartanaṃ | 20 abaddhaṃ | 21 amuktaṃ | 22 nimiñjitaṃ | 23 unmiñjitaṃ | 24 saṃprakhyānaṃ | 25 asaṃprakhyānaṃ | 26 anuguṇyaṃ | 27 anuvātaḥ | 28 prativātaḥ| 29 samanupaśyati | 30 na samanupaśyati | 31 ānulomikī | 32

||134||

āyāmaḥ |1 viṣkambheṇa | 2 vistāraḥ | 3 derdhyaṃ | 4 ārohapariṇāhasaṃpannaḥ | 5 ārohaḥ | 6 pariṇāhaḥ | 7 vistīrṇaṃ | 8 udāraḥ| 9 viśālaṃ | 10 vipulaṃ |11 audārikaṃ | 12 pṛthuḥ | 13 alpataraṃ | 14 alpatamaṃ | 15 bahutaraṃ | 16 bhūyiṣṭhaṃ | 17 mahattamaṃ | 18 itvaraḥ | 19 lūhaḥ | 20 avavarakaṃ | 21 paurvāparyaṃ | 22 apūrvamacaramaṃ | 23 sūkṣmaṃ | 24 sthūlaṃ | 25 dabhraṃ | 26 adabhraṃ | 27 utkūlaṃ | 28 nikūlaṃ | 29

|| 135||

ālaptakaḥ | 1 saṃlaptakaḥ | 2 saṃstutakaḥ | 3 sapremakaḥ | 4 premaḥ |5 āptaḥ | 6 viśvastamānasaḥ | 7 sahāpībhāvaṃ gacchati | 8 kāttaḥ | 9 priyaḥ |10 praṇayaḥ | 11 paramamanojñāḥ | 12 mitraṃ | 13 suhṛt | 14 hradyaṃ | 15

||136||

amitraṃ | 1 pratyamitraḥ | 2 kumitraḥ | 3 parapravādī | 4 pratyarthikaḥ | 5 pratyanīkaḥ | 6 paracakraṃ | 7 vairī | 8 śatruḥ | 9 kusahāyaḥ | 10

||137||

āśīrvādaḥ |1 āśiśaḥ | 2 varṇavādī | 3 śrīḥ | 4 lakṣmīḥ | 5 maṅgalaṃ | 6 kutūhalaṃ | 7 praśastaḥ | 8 svasti | 9 svastyāyanaṃ | 10 sauvastikaṃ | 11 kalyāṇaṃ | 12 ślādhyaḥ | 13 kuśalaṃ | 14 śreyān | 15 jyāyān | 16 svadhā | 17 vaṣaṭ | 18 oṃ | 19 svāhā | 20

||138||

praṇetā | 1 aviparītamārgadeśikaḥ | 2 saṃgītikāraḥ | 3 dharmakathikaḥ | 4 dharmabhāṇakaḥ | 5 darśayitā | 6 śrotā | 7 bhāṣate | 8 jalpayati | 9 lapati | 10 deśayati | 11 uttānīkariṣyati | 12 sūktaṃ | 13 subhāṣitaṃ | 14 suvyākhyātaṃ | 15 vyavahāraḥ | 16 saṃketaḥ | 17 uddiśati | 18 upadiśati | 19 udīrayati | 20 saṃprakāśayati | 21 pratimatrayitavyaṃ | 22 uddiṣṭaṃ | 223 ācaṣṭe | 24 prakṣveḍanaṃ | 25 svareṇābhivijñāpayati | 26 kalakalaḥ | 27 kilikilāyitavyaṃ | 28 aścīlaṃ | 29 sphoṭaṃ | 30 kilāhalaḥ | 31 kalakalasvaraḥ | 32 ekavacanodāhāreṇa | 33 alamanenan vivādena | 34 viṣamo'pamupanyāsaḥ | 35 abhilapanatā | 36 pratyudīrayati | 37 pratyuccāraṇaṃ | 38 pratyuccāraḥ | 39 utkāsanaśabdaḥ | 40 hāhākārakilikilāprakṣveḍitaśabdaḥ | 41 acchaṭāśabdaḥ | 42 āviṣkaraṇaṃ | 43 pratyākhyātaṃ | 44 vyapadeśaḥ | 45 vācoyuktiḥ | 46 codayati | 47 paurī | 48 satkathyaṃ | 49 ādeyavākyaṃ | 50 madhurasvaraḥ | 51

||139||

māyā | 1 nirmitaḥ | 2 udakacandraḥ | 3 akṣipuruṣaḥ | 4 marīci | 5 mṛgatṛṣṇikā | 6 marumarīcikā | 7 gandharvanagaraṃ | 8 pratibimbaṃ | 9 pratibhāsaḥ | 10 svapraḥ | 11 pratiśrutkā | 12 pratiśabdaḥ | 13 budbudaḥ | 14 kadalīskandhaḥ | 15 avaśyāyavinduḥ | 16 indrajālaṃ | 17 bandhyāsutaḥ | 18 khapuṣpaṃ | 19 riktamuṣṭiḥ | 20 alātacakraṃ | 21 arhadghaṭīcakraṃ | 22 kheṭapiṇḍaḥ | 23 phenapiṇḍaḥ | 24 keśoṇḍukaḥ | 25 naṭaraṅgaḥ | 26 tūlapicuḥ | 27 udāharaṇaṃ | 28 pratyudāharaṇaṃ | 29 dṛṣṭāntaḥ |30 upamā | 31

||140||

muktatyāgaḥ | 1 pratatapāṇiḥ | 2 vyavasargarataḥ | 3 yāyajūkaḥ | 4 dānasaṃvibhāgarataḥ | 5 vibhajate | 6 saṃvibhajate | 7 yaṣṭaḥ | 8 suyaṣṭaḥ | 9 dutaṃ | 10 sudutaṃ | 11 yāganayaṃ | 12 yāvadanyatarānyataraṃ pariṣkāra dadāti | 13 pānaṃ pānārthibhyaḥ | 14 annamannārthinyaḥ | 15 pratisaṃstaraṃ | 16 deyaṃ | 17 dāyakaḥ | 18 dānapatiḥ | 19 dātā | 20 pratigrāhakaḥ | 21 prādāt | 22 kratuḥ | 23 nirargaḍayajñāḥ | 24 śrāddhamanupradāsyatti | 25 prayacchati | 26

||141||

hitaṃ | 1 ātmahitaṃ | 2 parahitaṃ | 3 upakāraḥ | 4 upayujyati | 5 pratyupakāra kāṅkṣaḥ | 6 apratyupakāraḥ | 7

||142||

buddhiḥ | 1 matiḥ | 2 gatiḥ | 3 mataṃ | 4 dṛṣṭaṃ | 5 abhisamitāvī | 6 samyagavabodhaḥ | 7 supratividdhaḥ | 8 abhilakṣitaḥ | 9 gatiṃgataḥ | 10 avabodhaḥ | 11 pratyabhijñā | 12 menire | 13

||143||

paṇḍitaḥ | 1 vicakṣaṇaḥ | 2 paṇḍitajātīyaḥ | 3 pravīṇaḥ | 4 niṣṇātaḥ | 5 vyaktaḥ | 6 medhāvī | 7 buddhaḥ | 8 buddhimān | 9 prājñaḥ | 10 boddhā | 11 prajñāvān | 12 vidvān | 13 nipuṇaḥ | 14 vijñaḥ | 15 ākṛṣṭimān | 16 paṭuḥ | 17 caturaḥ | 18 dakṣaḥ | 19

||144||

gambhīro gambhīrāvabhāsaḥ | 1 durdaśaḥ | 2 duravabodhaḥ | 3 duranubodhaḥ | 4 sūkṣmaḥ | 5 nipuṇaḥ | 6 paṇḍitaḥ | 7 vijñāvedanīyaḥ | 8 atarkyaḥ | 9 atakāvacaraḥ | 10 anidarśanaḥ | 11 duravagāhaḥ | 12 śivaḥ | 13 aprapañcaḥ | 14 niṣprapañcaḥ | 15 aviprapañcaḥ | 16 durvigāhyaṃ | 17

||145||

tuṣṭaḥ | 1 udayaḥ | 2 āttamanāḥ | 3 pramuditaḥ | 4 prītisaumanasyajātaḥ | 5 harṣajātaḥ | 6 haṣitacittaḥ | 7 prāmodyaṃ | 8 saṃtuṣṭaḥ | 9 paritoṣaḥ | 10 audbilyakarī | 11 bahujanapriyaḥ | 12 saṃrañjanīyaḥ | 13 saṃmodanīyaḥ | 14 ārādhanaḥ | 15 abhirādhanaḥ | 16 abhinandayiṣyati | 17

||146||

raudraḥ | 1 caṇḍaḥ | 2 ugraḥ | 3 krūraḥ | 4 duṣṭacittaḥ | 5 raudracittaḥ | 6 pratihatacittaḥ | 7 kharaḥ | 8 niṣṭhuraḥ |9 dāruṇaḥ |10 tīvraḥ | 11 caṇḍamṛgaḥ | 12 upadrotāraḥ | 13 anarthopasaṃhitaṃ | 14 viheṭhakaḥ | 15 kupitaḥ | 16 prakopaḥ | 17 kaṭukaḥ | 18 abhiṣaktaḥ | 19 rabhasaḥ | 20 sāhasikaḥ | 21

||147||

tamastamaḥ parāpaṇaḥ | 1 tamojyotiṣparāyaṇaḥ | 2 jyotistagaḥparāyaṇaḥ | 3 jyotirjyotiṣparāyaṇaḥ | 4

||148||

dṛṣṭadharmaḥ | 1 ihatraḥ | 2 amutraḥ | 3 ihajanmaḥ | 4 āyatyāṃ | 5 pārajanmikaḥ | 6 jātivyativṛttaṃ | 7 sāṃparāyikaḥ | 8 saṃparāyaḥ | 9 jātiparivartaḥ | 10 cyutiḥ | 11 cyāvanaṃ | 12 cyutisaṃkramaḥ | 13

||149||

prāttaṃ | śayyāsanaṃ | 1 prāttavanaprasthā | 2 prāttaḥ | 3 araṇyaṃ | 4 kāttāraṃ | 5 vanaṃ | 6 upavanaṃ | 7

||150||

gārhasthaḥ | 1 brahmacāryāśramaḥ | 2 vānaprasthaḥ | 3 bhaikṣukaḥ | 4

||151||

kampitaḥ | 1 prakampitaḥ | 2 saṃprakampitaḥ | 3 calitaḥ | 4 pracalitaḥ | 5 saṃpracalitaḥ | 6 vedhitaḥ | 7 pravedhitaḥ | 8 saṃpravedhitaḥ | 9 kṣubhitaḥ |10 prakṣubhitaḥ |11 saṃprakṣubhitaḥ | 12 raṇitaḥ | 13 praraṇitaḥ |14 saṃpraraṇitaḥ | 15 garjitaḥ | 16 pragarjitaḥ | 17 saṃpragarjitaḥ | 18 pūrvā digavanamati paścimā digunnamati | 19 paścimā digavanamati pūrvā digunnamati | 20 dakṣiṇā digavanamati uttarā digunnamati | 21 uttarā digavanamati dakṣiṇā digunnamati | 22 attādavanamati madhyādunnamati | 23 madhyādavanamati attādunnamati | 24 aprakampyaḥ | 25

||152||

prabhāḥ | 1 raśmiḥ | 2 ālokaḥ | 3 marīciḥ | 4 aṃśuḥ | 5 tejaḥ | 6 jvālaḥ | 7 dyutiḥ | 8

||153||

sāhasracūḍiko lokadhātuḥ | 1 dvisāhasro madhyamo lokadhātuḥ | 2 trisāhasramahāsāhasro lokadhātuḥ | 3

||154||

cāturdvīpako lokadhātuḥ | 1 pūrvavidehaḥ | 2 dehaḥ | 3 videhaḥ | 4 jambudvīpaḥ | 5 jambukhaṇḍaḥ | 6 cāmāraḥ | 7 avācāmaraḥ | 8 avaragodānīyaḥ | 9 śāṭhā | 10 uttaramatriṇaḥ | 11 uttarakuruḥ | 12 kuravaḥ |13 kauravaḥ | 14 lokadhātuḥ | 15 lujyata iti lokaḥ | 16 lokāttarikāḥ | 17 sarvalokadhātuprasaraḥ | 18 buddhaviṣayaḥ | 19 buddhakṣetraṃ | 20 sahālokadhātuḥ | 21 sukhavatī | 22 avamūrdhaḥ | 23 vyatyastaḥ | 24 tiryaglokadhātuḥ | 25

||155||

kāmadhātuḥ |1 nūpadhātuḥ | 2 anūpyadhātuḥ | 3

||156||

bhaumāḥ | 1 āttarikṣavāsinaḥ | 2 cāturmahārājakāyikāḥ | 3 trāyastriṃśāḥ | 4 yāmāḥ | 5 tuṣitāḥ| 6 nirmāṇaratayaḥ | 7 paramirnitavaśavartinaḥ | 8

||157||

brahmakāyikāḥ | 1 brahmapāriṣadyāḥ | 2 brahmapurohitāḥ| 3 mahābrahmāṇaḥ | 4

||158||

parīttābhāḥ | 1 apramāṇābhāḥ | 2 ābhāsvarāḥ | 3

||159||

parīttaśubhāḥ | 1 apramāṇaśubhāḥ | 2 śubhakṛtsnāḥ| 3

||160||

anabhrakāḥ | 1 puṇyaprasavāḥ | 2 vṛhatphalāḥ | 3

||161||

avṛhāḥ | 1 atapāḥ | 2 sudṛśāḥ | 3 sudarśanāḥ | 4 akaniṣṭhāḥ | 5 aghaniṣṭhāḥ | 6 mahāmaheśvarāyatanaṃ | 7

||162||

ākāśānattyāyatanaṃ | 1 vijñānānattyāyatanaṃ | 2 ākiñcanyāyatanaṃ | 3 naivasaṃjñānāsaṃjñāyatanaṃ | 4

||163||

brahmā hiraṇyagarbhaḥ | 1 brahmā sahāmpatiḥ | 2 aśvinī kumārī | 3 maheśvaraḥ | 4 mahādevaḥ | 5 śambhuḥ | 6 paśupatiḥ | 7 tripuravidhvaṃsakaḥ | 8 śūlapāṇiḥ | 9 tryambakaḥ | 10 śaṃkaraḥ | 11 smaraśatruḥ | 12 śarvaḥ | 13 rudraḥ | 14 īśvaraḥ | 15 viṣṇuḥ |16 kṛṣṇaḥ | 17 vāsudevaḥ | 18 kāmadevaḥ | 19 māraḥ | 20 sunirmāṇaratidevaputraḥ | 21 susīmadevaputraḥ | 22 saṃtuṣitadevaputraḥ | 23 suyāmadevaputraḥ | 24 śakrodevendraḥ | 25 daśaśatanayanaḥ | 26 śakraḥ | 27 kauśikaḥ | 28 śatakratuḥ | 29 puraṃdaraḥ | 30 lokapālaḥ | 31 vaiśravaṇaḥ | 32 dhṛtarāṣṭraḥ | 33 vinūḍhakaḥ | 34 vinūpākṣaḥ | 35 karoṭapāṇayo devāḥ | 36 mālādhārāḥ | 37 sadāmādā | 38 īśānaḥ | 39 nandraḥ | 40 yamaḥ | 41 naiṛtiḥ | 42 varuṇaḥ | 43 vāyuḥ | 44 kuveraḥ | 45 vaiśvānaraḥ | 46 kārttikeyaḥ | 47 mahākālaḥ | 48 nandikeśvaraḥ | 49 bhṛṅgiriṭiḥ | 50 vināekaḥ | 51 dhanadaḥ | 52 devī | 53 surabadhūḥ | 54 apsarā | 55 devakanyā | 56 durgādevī | 57 umā | 58 girisutā | 59 śacī | 60 vighnaḥ | 61

||164||

ādityaḥ |1 somaḥ | 2 aṅgārakaḥ | 3 budhaḥ | 4 vṛhaspatiḥ | 5 śukraḥ | 6 śanaiścaraḥ | 7 rāhuḥ | 8 ketuḥ | 9

||165||

kṛttikā | 1 rohiṇī | 2 mṛgaśirāḥ | 3 ārdrā | 4 punarvasuḥ | 5 puṣyaḥ | 6 aśleṣā | 7 maghā | 8 pūrvaphalgunī | 9 uttaraphalgunī | 10 hastā | 11 citrā | 12 svātī | 13 viśākhā | 14 anurādhā | 15 jyeṣṭhā | 16 mūlaṃ | 17 pūrvāṣāḍhā | 18 uttarāṣāḍhā | 19 śravaṇaḥ | 20 abhijit | 21 śatabhiṣā | 22 dhaniṣṭhā | 23 pūrvabhādrapadā | 24 uttarabhādrapadā | 25 revatī | 26 aśvinī | 27 bharaṇī | 28

||166||

devaḥ | 1 nāgaḥ | 2 yakṣaḥ | 3 gandharvaḥ | 4 asuraḥ | 5 daityaḥ | 6 garuḍaḥ | 7 kiṃnaraḥ | 8 mahoragaḥ | 9 kumbhāṇḍaḥ | 10

||167||

śaṅkhapālo nāgarājā | 1 karkoṭako nāgarājā | 2 kuliko nāgarājā | 3 padmo nāgarājā | 4 mahāvanmo nāgarājā | 5 vāsukirnāgarājā | 6 anatto nāgarājā | 7 takṣako nāgarājā | 8 varuṇo nāgarājā | 9 makaro nāgarājā | 10 sāgaro nāgarājā | 11 anavatapto nāgarājā | 12 piṅgalo nāgarājā | 13 nando nāgarājā | 14 subāhurnāgarājā | 15 nardano nāgarājā | 16 citrākṣo nāgarājā | 17 rāvaṇo nāgarājā | 18 pāṇḍurnāgarājā | 19 lambuko nāgarājā | 20 kṛmirnāgarājā | 21 śaṅkho nāgarājā | 22 pāṇḍarako nāgarājā | 23 kālo nāgarājā | 24 upakālo nāgarājā | 25 giriko nāgarājā | 26 avalo nāgarājā | 27 śaṃkāro nāgarājā | 28 bhāṇḍī nāgarājā | 29 pañcālo nāgarājā | 30 kāliko nāgarājā | 31 kiñcanako nāgarājā | 32 baliko nāgarājā | 33 uttaro nāgarājā | 34 mātaṅgo nāgarājā | 35 eḍo nāgarājā | 36 sāgaro nāgarājā | 37 upendro nāgarājā | 38 upanaro nāgarājā | 39 eḍavarṇo nāgarājā | 40 vicitro nāgarājā | 41 rāghavo nāgarājā 42 hastikaccho nāgarājā | 43 elapakṣo nāgarājā || 44 āmratīrtho nāgarājā | 45 apalalo nāgarājā | 46 cāmpepo nāgarājā | 47 aliko nāgarājā | 48 pramokṣako nāgarājā | 49 sphoṭano nāgarājā | 50 nandopanando nāgarājā | 51 duchuṇḍo nāgarājā | 52 ulluko nāgarājā | 53 paṇḍaro nāgarājā | 54 cicchako nāgarājā | 55 aravāḍo nāgarājā | 56 paravāḍo nāgarājā | 57 manasī nāgarājā | 58 śaivalo nāgarājā | 59 utpalako nāgarājā | 60 vardhamānako nāgarājā | 61 buddhiko nāgarājā| 62 nakhako nāgarājā | 63 eḍameḍo nāgarājā | 64 acyuto nāgarājā | 65 kambalāśvaratī nāgarājānī | 66 mahāsudarśano nāgarajā | 67 parikūṭo nāgarājā | 68 sumukho nāgarājā | 69 ādarśamukho nāgarājā | 70 gandhāro nāgarājā |71 dramiḍo nāgarājā | 72 baladevo nāgarājā | 73 kambalo nāgarājā | 74 śailavāhu nāgarājā | 75 vibhīṣaṇo nāgarājā | 76 gaṅgā nāgarājā | 77 sindurnāgarājā | 78 sītā nāgarājā | 79 pakṣurnāgarājā | 80 maṅgalo nāgarājā | 81

||168||

indrasenaḥ | 1 naḍaḥ | 2 sundaraḥ | 3 hastikarṇaḥ | 4 tīkṣṇaḥ | 5 piṅgalaḥ | 6 vidyujjvālaḥ | 7 mahāvidyutprabhaḥ | 8 bharukacchaḥ |9 amṛtaḥ | 10 tīrthakaḥ | 11 vaiḍuryaprabhaḥ | 12 suvarṇakeśaḥ | 13 sūryaprabhaḥ | 14 udayanaḥ | 15 gajaśīrṣaḥ | 16 ścetakaḥ | 17 kālakaḥ | 18 yamaḥ | 19 śramaṇaḥ | 20 maṇḍukaḥ |21 maṇicūḍaḥ | 22 amoghadarśanaḥ | 23 īśādhāraḥ | 24 citrasenaḥ | 25 mahāpāśaḥ | 26 kṣemaṃkaraḥ | 27 mahāphaṇakaḥ | 28 gambhīranirghoṣaḥ | 29 mahānirnādī | 30 vinarditaḥ | 31 mahāvikramaḥ | 32 bhujaṃgamaḥ | 33 mahābalaḥ | 34 visphūrjitaḥ | 35 visphoṭakaḥ | 36 prasphoṭakaḥ | 37 meghasaṃbhavaḥ | 38 svastikaḥ | 39 varṣadhāraḥ | 40 maṇikaṇṭhaḥ | 41 supratiṣṭhitaḥ | 42 śrībhadraḥ | 43 mahāmaṇicūḍaḥ | 44 airāvaṇaḥ | 45 mahāmaṇḍalikaḥ | 46 indrāyudhaśikhī | 47 avabhāsanaśikhī | 48 indrayaṣṭiḥ | 49 jambudhvajaḥ | 50 śrītejāḥ | 51 śaśitejāḥ | 52 cūḍāmaṇidharaḥ | 53 indradhvajaḥ | 54 jyotīrasaḥ | 55 somadarśanaḥ | 56

||169||

vaiśravaṇaḥ | 1 mahāghoṣeśvaraḥ | 2 dharaṇisurendrāyudhaḥ | 3 mahāmatiḥ | 4 arcinetrādhi yatiḥ | 4 vajradṛḍdhanetraḥ | 6 ayavaribāhuḥ | 7 mahāsenāvyūhaparākramaḥ | 8 merubalapramardī | 9 dharaṇīśubhakāyaḥ | 10 āṭavakayakṣaḥ | 11 rāvaṇaḥ | 12 pāñcikaḥ | 13

||170 ||

dhṛtarāṣṭraḥ | 1 drumakiṃnaraprabhaḥ | 2 śucinetraratisaṃbhavaḥ | 3 puṣadrūmakusumitamakuṭaḥ | 4 raticaraṇasamattasvaraḥ | 5 pramuditapralambasunayanaḥ | 6 manojñārutasiṃhadhvajaḥ | 7 samattaratnakiraṇamuktaprabhaḥ | 8 vajradrumakesaradhvajaḥ | 9 sarvavyūharatisvabhāvanapasaṃdarśanaḥ | 10

||171||

rāhuḥ | 1 vemacitraḥ | 2 śambaraḥ | 3 bandhiḥ | 4 vairocanaḥ | 5 dṛḍhavajraḥ | 6 citrāṅgaḥ |7 bṛhadāraḥ | 8 valavipulahetumatiḥ | 9 vatsaśrīsaṃbhavaḥ | 10 suvratasvaraḥ | 11

||172||

mahāvegalabdhasthamā | 1 abhedyaratnacūḍaḥ | 2 vimalavegaśrīḥ | 3 anivartanīyacittabhūṣaṇaḥ | 4 mahāsāgaraprabhāgambhīradharaḥ | 5 dharmadṛḍhābhedyasunilambhaḥ | 6 vicitramauliśrīcūḍaḥ | 7 samattaspharaṇamukhadarśanaḥ | 8 samattavyūhasāgaracaryāvyavalokanaḥ | 9

||173||

drumakiṃnararājā | 1 devamati prabhaḥ | 2 kusumaketumaṇḍalī | 3 vicitrabhūṣaṇaḥ | 4 manojñānirnādasvaraḥ | 5 drumaratnaśākhāprabhaḥ | 6 sudarśanaprītikaraḥ | 7 bhūṣaṇendraprabhaḥ | 8 sureṇupuṣpadhvajaḥ | 9 dharaṇītalaśrīḥ | 10 uragādhipatiḥ | 11

||174||

sumatireṇuḥ | 1 virajastejaḥsvaraḥ | 2 agramaticitracūḍaḥ | 3 sunetrādhipatiḥ | 4 pradīpaśaraṇadhvajaḥ | 5 ālokasuvegadhvajaḥ | 6 siṃhavatsaḥ | 7 vicitrālaṃkārasvaraḥ | 8 sumeruvatsaḥ | 9 ruciraprabhāsasaṃbhavaḥ |10

||175||

vinūḍhakaḥ | 1 nāgādhipatiḥ | 2 sucīrṇadhvajaḥ | 3 hitacaraṇasaṃkramaḥ | 4 bhīmottaraḥ | 5 śālasucittaḥ |6 merususaṃbhavaḥ | 7 vīrabāhuḥ | 8 anattaśubhanapanakesarī | 9 dhanattamukhadevāsuranetrāsuraḥ | 10

||176||

suśrutaḥ | 1 hārītaḥ | 2 hariścandraḥ | 3 bhṛguḥ | 4 dhanvattariḥ | 5 jātūkarṇaḥ | 6 bheḍaḥ | 7 kāśyapaḥ | 8 kaśyapaḥ | 9 agastiḥ | 10 sanātanaḥ | 11 sanatkumāraḥ | 12 khāranādiḥ | 13 ātreyaḥ | 14 prajāpatiḥ | 15 parāśaraḥ | 16 kapilamaharṣiḥ | 17 kaṇādamaharṣiḥ | 18 akṣapādaḥ |19 vyāsaḥ | 20 bhāradvājaḥ | 21 vasiṣṭhaḥ | 22 nāradaḥ | 23 agniveśaḥ | 24 aranebhiḥ | 25

||177||

nāgārjunaḥ | 1 nāgāhvayaḥ | 2 āryadevaḥ | 3 āryāsaṅgaḥ | 4 vasuvandhuḥ | 5 āryaśūraḥ | 6 aśvaghoṣaḥ | 7 dignāgaḥ | 8 dharmapālaḥ| 9 dharmakīrtiḥ | 10 sthiramatiḥ | 11 saṃghabhadraḥ | 12 guṇaprabhaḥ | 13 vasumitraḥ | 14 guṇamatiḥ | 15 śākyabuddhiḥ | 16 devendrabuddhiḥ | 17 jñānagarbhaḥ | 18 śāttarakṣitaḥ | 19 candragomī | 20 buddhapālitaḥ | 21 bhavyaḥ | 22 vararuciḥ | 23 pāṇiniḥ | 24 pātañjaliḥ | 25 candrakīrtiḥ | 26 vinītadevaḥ | 27 nandaḥ | 28 dharmottaraḥ | 29 śākyamitraḥ | 30 jñānadattaḥ | 31 prabhākarasiddhiḥ | 32 śīlabhadraḥ | 33 daṃṣṭrasenaḥ | 34 dharmatrātaḥ | 35 viśeṣamitraḥ | 36 raviguptaḥ | 37 bhāvabhaṭaḥ | 38

||178||

tīrthyakaraḥ | 1 tīrthikaḥ | 2 ārāḍakālāmaḥ | 3 udrako rāgaputraḥ | 4 mīmāṃsakaḥ | 5 vaiśeṣikaḥ | 6 sāṃkhyaḥ | 7 lokāpataḥ | 8 kāṇādaḥ | 9 parivrājakaḥ | 10 vaidyaḥ | 11 pāpaṇḍikaḥ |12 śaivaḥ | 13 pāśupataḥ | 14 kāpālī | 15 acelakaḥ | 16 nirgranthaḥ | 17 kṣapaṇaḥ | 18 ārhataḥ | 19 mahāvratī | 20 rāmavratī | 21 mṛgaśṛṅgavratī | 22 kṛṣṇamukhaḥ | 23 māyūravratī | 24 pāṇḍarabhikṣuḥ | 25 tridaṇḍī | 26 ekadaṇḍī | 27 dvidaṇḍī | 28 gośṛṅgavratī | 29 keśolluñcanaṃ | 30

||179||

pūraṇaḥ kāśyapaḥ | 1 maskarī gośalīputraḥ | 2 sañjapī vairatīputraḥ | 3 ajitakeśakambalaḥ | 4 kakudaḥ kātyāyanaḥ | 5 nirgrantho jñātiputraḥ | 6

||180||

mahāsaṃmataḥ | 1 rocaḥ | 2 kalyāṇaḥ | 3 varakalyāṇaḥ| 4 upoṣadhaḥ | 5 mūrdhagataḥ | 6 māndhātaḥ | 7 cāruḥ | 8 upacāruḥ | 9 cārumattaḥ | 10 muciḥ | 11 mucilindaḥ | 12 śakuniḥ | 13 mahāśakuniḥ | 14 kuśaḥ | 15 upakuśaḥ | 16 mahākuśaḥ | 17 sudarśanaḥ | 18 mahāsudarśanaḥ | 19 vāmakaḥ | 20 aṅgirāḥ | 21 bhṛguḥ | 22 meruḥ | 23 nyaṅkuḥ | 24 praṇādaḥ | 25 mahāpraṇādaḥ | 26 śaṃkaraḥ | 27 viśāṃpatiḥ | 28 sureṇuḥ | 29 bharataḥ | 30 mahādevaḥ | 31 nemiḥ | 32 bhīmaḥ | 33 bhīmarathaḥ | 34 śatarathaḥ | 35 daśarathāḥ | 36 pāñcālarājā | 37 kaliṅgarājā | 38 aśmakarājā | 39 kauravarājā | 40 kapālarājā | 41 geparājā | 42 magadharājā | 43 tāmaliptakarājā | 44 ikṣvākurnāma rājā | 45 vinūḍhakaḥ | 46 siṃhahanuḥ | 47 śuddhodanaḥ | 48 śuklodanaḥ | 49 droṇodanaḥ | 50 amṛtodanaḥ | 51 siddhārthaḥ | 52 nandaḥ | 53 tiṣyaḥ | 54 bhadrikaḥ | 55 mahānāmaḥ | 56 aniruddhaḥ | 57 ānandaḥ | 58 devadattaḥ | 59 rāhulaḥ | 60

||181||

svayaṃyānaṃ | 1 pratyudyānaṃ | 2 kalahajitaḥ |3 astrajitaḥ | 4 caturatto vijetā | 5 dharmiko dharmarājā | 6 marḍitakaṇṭakaḥ | 7 vijitavijayaḥ | 8 saptaratnasamanvāgataḥ | 9 cakraratnaṃ | 10 hastiratnaṃ | 11 aśvaratnaṃ | 12 maṇiratnaṃ |13 strīratnaṃ | 14 gṛhapatiratnaṃ | 15 pariṇāyakaratnaṃ | 16

||182||

śrūraḥ | 1 vīraḥ | 2 varāṅganūpī | 3 parasainyaprarmadī | 4 ajitaṃ jayati | 5 jitamadhyāvasati | 6 sa imāmeva samudraparpattāṃ | mahāpṛthivīmakhilāmakaṇṭakāmanutyātāmadaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyāvasati |7

||183||

hastikāyaḥ | 1 aśvakāyaḥ | 2 rathakāyaḥ| 3 pattikāyaḥ | 4

||184||

rājā sahasrānīkaḥ | 1 rājā śatānīkaḥ | 2 rājā brahmadattaḥ | 3 rājā anattanemiḥ | 4 rājā bimbisāraḥ | 5 rājā pradyotaḥ | 6 rājā prasenajit | 7 udayanavatsarājā | 8 kṛkī rājā | 9 śreṇikaḥ |śraiṇyaḥ |10 aśokaḥ | 11 sātavāhanaḥ |12 kaniṣkaḥ | 13

||185||

pāṇḍavāḥ | 1 yudhiṣṭhiraḥ | 2 bhīmasenaḥ | 3 nakulaḥ | 4 sahadevaḥ | 5 arjunaḥ | 6 karakarṇī | 7 hastiniyaṃsaḥ | 8 prakatirmātaṅgadārikā | 9 triśaṅkuḥ | 10 sthapatiḥ | 11 mṛgāramātā | 12

||186||

rājā | 1 pārthivaḥ | 2 rājā kṣatriyo mūrdhābhiṣiktaḥ | 3 yuvarājā | 4 māṇḍalikarājā | 5 sāmattaḥ | 6 rājāmātyaḥ | 7 koṭvarājā | 8 matriparṣadadhyakṣaṃ | 9 mahāmātraḥ | 10 matrī | 11 amātyaḥ | 12 purohitaḥ | 13 rājānakaḥ | 14 daṇḍamukhyaḥ | 15 daṇḍanāyakaḥ | 16 senāpatiḥ | 17 vikṣepādhipatiḥ | 18 adhyakṣaḥ| 19 āṭavikaḥ | 20 attarvaśikaḥ | 21 sāṃdhivigrāhikaḥ | 22 gaṇanāpatiḥ |23 gaṇakamahāmātraḥ | 24 ākṣapaṭalikaḥ | 25 pratihāraḥ |26 dharmādhikaraṇaḥ | 27 pradeṣṭā | 28 nāyakaḥ | 29 aśvapatiḥ | 30 pīlupatiḥ | 31 gañjapatiḥ | 32 khambhīrayatiḥ | 33 narapatiḥ | 34 koṭvapālaḥ | 35 attapālaḥ| 36 durgapālaḥ | 37 śreṣṭhī | 38 viṣayapatiḥ | 39 nagarapatiḥ | 40 grāmapatiḥ |41 pauravyavahārikaḥ | 42 niyuktakaḥ | 43 bhaṭavalāgraḥ |44 samāhartṛ | 45 praśāstā | 46 saṃnidhātā | 47 bhāṇḍārikaḥ | 48 rājadvārikaḥ | 49 gaṇakaḥ | 50 jyotiṣaḥ | 51 bhiṣak | 52 vaidyaḥ | 53 talavargaḥ | 54 pāridhvajikaḥ | 55 chatradharaḥ | 56 cidnadharaḥ | 57 cāmarikaḥ |58 kāravālikaḥ | 59 khaṅgikaḥ |60 prāsikaḥ | 61 pārśvadhikaḥ | 62 cākrikaḥ | 63 spharikaḥ | 64 caitradaṇḍikaḥ | 65 yāṣṭīkaḥ |66 dvārapālaḥ | 67 daubārikaḥ| 68 śeṣapatiḥ | 69 sūcakaḥ | 70 daṇḍavāsikaḥ | 71 sevakaḥ | 72 bhaṭaḥ | 73 iṣvastrācāryaḥ | 74 nāsīraḥ | 75 naigamaḥ | 76 jānapadaḥ | 77 devakulikaḥ | 78 māyākāraḥ| 79 aryaḥ | 80 mattvavādī | 81 kriyāvādī | 82 khanyavādī | 83 dhānuvādī | 84 lubdhakaḥ | 85 mātsikaḥ | 86 śākunikaḥ | 87 aurabhrikaḥ | 88 khaṭikaḥ | 89 saukarikaḥ | 90 goghātakaḥ | 91 vāgurikaḥ | 92 kaukkuṭikaḥ | 93 nāgabandhakaḥ | 94 nāgamaṇḍalikaḥ | 95 āhituṇḍikaḥ | 96 bhaiṅgārikaḥ | 97 sūpakāraḥ | 98 rajakaḥ | 99 sthapatiḥ | 100 takṣakaḥ | 101 palagaṇḍaḥ | 102 vardhakaḥ |103 sūtradhāraḥ| 104 yāvasikaḥ | 105 kāṣthahārakah | 106 mālākāraḥ | 107 śauṇḍikaḥ | 108 kachāvālaḥ | 109 āyudhvajībī | 110 gāndhikaḥ | 111 citrakāraḥ |112 śilākuṭṭaḥ | 113 tattvavāyaḥ | 114 suvarṇakāraḥ| 115 sauvarṇikaḥ | 116 lohakāraḥ | 117 kaṃsakāraḥ | 118 maṇikāraḥ | 119 śaulvikaḥ | 120 sūcikaḥ | 121 patracchedakaḥ | 122 naimittikaḥ | 123 vaipaścika | 124 camakāraḥ | 125 mocikaḥ |126 rathakāraḥ | 127 veṇukāraḥ| 128 khātanūpakāraḥ | 129 kumbhakāraḥ | 130 vaṇik | 131 śaulkikaḥ |132 gaulmikaḥ |133 tārapaṇyikaḥ| 134 heriḥ | 135 caraḥ | 136 avacarakaḥ | 137 mauṣṭikaḥ| 138 vidūṣaḥ | 139 maudrikaḥ | 140 kāyasyaḥ| 141 acīrṇadaṇḍatā | 142 dūtaḥ | 143 kathyāyittaḥ |144 kāṣṭhikavittaḥ |145 lohariḥ | 146 lekhahārikaḥ | 147 kuṭumbikaḥ |148 kuṭumbaḥ | 149 kañcukī | 150 attaḥpura | 151 mahachāḥ | 152 karmāttikaḥ | 153 kāryikaḥ | 154 kṛpīvalaḥ | 155 ābhīraḥ |156 gopālaḥ| 157 śarīrarakṣakaḥ |158 parivāraḥ | 159 dāsaḥ |160 dāsī | 161 skarmakaraḥ |162 pauruṣeyaḥ| 163 bhṛtyaḥ | 164 vandhanapālakaḥ | 165 badhyaghātakaḥ | 166 kāraṇyakārakaḥ | 167 badhakaḥ| 168 hananaṃ | 169 kalpikāraḥ| 170 kayyāriḥ | 171 udyānapālaḥ| 172 ārāmikaḥ| 173 gṛhī | 174 gṛhasthaḥ | 175 māṇavakaḥ | 176 nagaraghātakaḥ | 177 grāmaghātakaḥ | 178 janapadaghātakaḥ | 179 nāvikaḥ | 180 āhārakaḥ| 181 nirhārakaḥ| 182 karṇādhāraḥ| 183 raṇādharaḥ | 184 kaivartaḥ | 185

||187||

catvāro varṇāḥ | 1 brāhmaṇaḥ | 2 kṣatriyaḥ |3 vaiśyaḥ | 4 śūdraḥ | 5 kṣatriyamahāśālakulaṃ | 6 brāhmaṇamahāśālakulaṃ | 7 gṛhapatimahāśālakulaṃ | 8 uccakulaṃ | 9 abhijātaḥ | 10 nīcakulaṃ |11 caṇḍālaḥ |12 nātaṅgaḥ |13 śabaraḥ | 14 pulindaḥ | 15 pukrtkasaḥ | 16 ḍombaḥ | 17 mlecchaḥ |18 pratyattajanapadaṃ | 19

||188||

pitā | 1 mātā | 2 janayitrī | 3 pitāmahaḥ | 4 prapitāmahaḥ | 5 pitāmahī | 6 prapitāmahī |7 putraḥ | 8 tanapaḥ | 9 duhitā | 10 jyeṣṭhabhrātā | 11 kanīyā bhrātā | 12 bhrātā | 13 bhaginī | 14 naptā | 15 naptī | 16 śvaśuraḥ | 17 svasā | 18 mātulaḥ | 19 bhāryā | 20 patnī | 21 dāraḥ | 22 kalatraṃ | 23 mātṛṣvasā | 24 pitṛsvasā | 25 sapatnī | 26 attaḥpuraṃ | 27 badhūḥ | 28 jaṃpatī | 29 daṃpatī | 30 dārakaḥ | 31 dārikā | 32 yamalakaḥ | 33 jñātiḥ | 34 svajanaḥ |35 bandhuḥ | 36 sālohitaḥ | 37 mitraṃ | 38 sakhā | 39 attarjanaḥ |40 tanayaḥ| 41 agramahiṣī | 42 navabadhūḥ | 43 naraḥ | 44 nārī | 45 mātṛgrāmaḥ | 46 pumān | 47 tātaḥ | 48 ambā | 49 dhātrī | 50 strī gurviṇī | 51 ṛtumatī strī | 52

||189||

kāyaḥ | 1 śarīraṃ | 2 gātraṃ | 3 kaḍevaraṃ | 4 śiraḥ | 5 mastakaḥ | 6 mastakaluṅgaṃ | 7 mūrdhā | 8 keśaḥ | 9 śiroruhaḥ | 10 mukhamaṇḍalaṃ | 11 vakta | 12 lalāṭaṃ | 13 bhrūḥ | 14 pakṣma | 15 tārakaḥ| 16 mukhaṃ | 17 sṛkka | 18 cibukaṃ | 19 grīvaḥ | 20 kapolaṃ | 21 gaṇḍaḥ | 22 hanuḥ | 23 śaṅkhaḥ | 24 jambhiḥ | 25 dattaḥ | 26 tāluḥ | 27 oṣṭhaḥ | 28 daṃṣṭrā | 29 śmaśru | 30 kaṇṭhaḥ | 31 kaṇṭhanālikā | 32 kaṇṭhamaṇiḥ |33 hṛdayaṃ | 34 kṛkāṭikā | 35 hastaḥ | 36 aṃśaḥ | 37 skandhaḥ | 38 pṛṣṭhaṃ | 39 jatruḥ |40 bāhuśikharaṃ | 41 kakṣaḥ| 42 bāhuḥ | 43 kūrparakaṃ | 44 maṇibandhaḥ | 45 hastapṛṣṭhaṃ | 46 aṅguliḥ| 47 aṅuṣṭhaṃ | 48 tarjanī | 49 madhyāṅguliḥ | 50 anāmikā | 51 kanīnikā | 52 maniṣṭhakā | 53 muṣṭhiḥ | 54 khaṭakaḥ | 55 capeṭaḥ | 56 nakhaḥ | 57 hastatalaṃ | 58 saṃdhiḥ | 59 naharuḥ |60 snāyuḥ | 61 sirā | 62 ḍaraḥ | 63 stanaḥ | 64 payodharaḥ | 65 hṛdayapradeśaḥ | 66 udaraṃ | 67 nābhiḥ | 68 nābhimaṇḍalaṃ | 69 vastiḥ | 70 mātiḥ | 71 jaghanaṃ |72 śroṇiḥ |73 pelaḥ | 74 trikā | 75 pṛṣṭhavamśaḥ |76 pārśvikaḥ | 77 pārśvaḥ | 78 kāṭiḥ | 79 buliḥ | 80 sphik | 81 pādaḥ| 82 uruḥ | 83 jānuḥ | 84 jānumaṇḍalaṃ | 85 jaṅghaḥ |86 gulphaḥ | 87 pārṣṇī | 88 pādatalaṃ | 89 klomakaḥ | 90 phuphusaḥ | 91 yakṛt | 92 plīhaḥ |93 pittaḥ | 94 vṛkkā | 95 atraṃ | 96 atraguṇaḥ | 97 āmāśayaḥ | 98 pakkāśayaḥ | 99 audarīyakaṃ | 100 māṃsaṃ | 101 kukṣiḥ | 102 tvak | 103 asthi | 104 rudhiraṃ | 105 majjā | 106 dattamāṃsaṃ | 107 aṅgaṃ | 108 pratyaṅgaṃ | 109 garbhaḥ | 110 vasā | 111 bhedaḥ | 112 pūyaṃ | 113 bhiṅghāṇakaṃ | 114 kheṭaḥ | 115 śleṣmā | 116 dattamalaṃ | 117 nāsāpuṭaḥ | 118 lasīkā | 119 aśru | 120 cakṣurmalaṃ | 121 camasaḥ |122 roma | 123 romakūpaḥ | 124 karṇamalaṃ | 125 udgāraḥ | 126 svedaḥ |127 māṃsakīlaḥ | 128 cikkākṣut | 129 hikkā | 130 vijṛmbhā | 131 malaṃ | 132 tilakaḥ | 133 mūtraṃ | 134 gūthaṃ | 135 viṭ | 136

||190||

kalalaṃ | 1 arbudaṃ| 2 peśī | 3 dhanaḥ | 4 praśākhā | 5

||191||

vayaḥ |1 garbhanūyaḥ | 2 bālaḥ | 3 lāḍikaḥ | 4 kumāraḥ| 5 taruṇaḥ |6 yauvanaṃ | 7 yuvā | 8 dahraḥ | 9 yuvatiḥ | 10 kumārī | 11

||192||

kubjaḥ | 1 jīrṇatā | 2 valīpracuratā | 3 pālityaṃ | 4 daṇḍa avaṣṭambhanatā | 5 khālityaṃ | 6 kāmaḥ | 7 kharukharāvasaktakaṇṭhaḥ | 8 prāgbhāreṇa kāyena daṇḍamavaṣṭabdhaḥ | 9 dhamanīsaṃtatagājñaḥ | 10 jīrṇaḥ | 11 vṛddhaḥ |12 mahachākaḥ | 13 gatayauvanaḥ |14 valīnicitakāyaḥ | 15 vibhugnaḥ |16 āturaḥ |17

||193||

devāvatāraḥ | 1 vārāṇasī| 2 vaiśālī | 3 parinirvāṇaṃ | 4 rājagṛhaṃ | 5 veṇuvanaṃ | 6 kauśāmbī | 7 śrāvastīḥ | 8 anāthapiṇḍadasyārāmaḥ | 9 jetavanaṃ | 10 puṇḍavardhanaṃ | 11 bodhimaṇḍaṃ | 12 gṛdhakūṭaparvataḥ | 13 gayāśīrṣaḥ | 14 sthūṇopasthūṇī grāmī | 15 kapilavastunagaraṃ | 16 mathurā | 17 śrīnālandaḥ| 18 magadhā | 19 śarāvatī | 20 lumbinī | 21 indraśilaguhā | 22 kuśanagara | 23 uśīragiriḥ | 24 ujjayanī nagarī | 25 kaliṅgaḥ| 26 mṛgadāvaḥ| 27 ṛṣipatanaṃ | 28 ṛṣipattanaṃ | 29 kosalā | 30 sāketaṃ | 31 avattiḥ | 32 campā | 33 pañcālaḥ | 34 aṭakavaṭī | 35 kalandakanivāpaḥ | 36

||194||

nibhidharaḥ | 1 aśvakarṇaḥ | 2 sudarśanaḥ |3 khadirakaḥ | 4 īśādharaḥ| 5 yugaṃdharaḥ | 6 vinatakaḥ | 7 meruḥ| 8 sumeruḥ | 9 paratarājā | 10 cakravāḍaḥ| 11 mahācakravāḍaḥ | 12 gandhamādanaḥ | 13 himavān | 14 kailāsaḥ | 15 potalakaḥ | 15 malapaḥ | 17 vindhyaḥ | 18 vipulapārśvaḥ | 19 vaidehakaparvataḥ | 20 sumerupāriṣaṇḍaḥ | 21

||195||

samudraḥ| 1 sāgaraḥ | 2 jaladhiḥ | 3 mahārṇavaḥ | 4 jalanidhiḥ| 5 lavaṇodakaḥ | 6 oghaḥ | 7 nadī | 8 kunadī | 9 saraḥ | 10 taḍāgaḥ| 11 vilbaṃ | 12 utsaḥ | 13 hradaḥ | 14 kulyaḥ| 15 udbhidaḥ | 16 āliḥ | puṣkariṇī | 18 uṣmodakaṃ | 19 kūpaḥ | 20 ūrmiḥ | 21 mandākinī | 22 pāraṃ vā | 23 apāraṃ | vā | 24 niḥsaradhārāḥ| 25 udakadhārāḥ| 26 kāñcanavālukāstīrṇaḥ| 27 tīraṃ | 28 pulinaṃ | 29 nairañjanā nadī | 30 nadī vaitaraṇī | 31

||196||

nandanavanaṃ | 1 miśrakāvanaṃ | 2 pānūṣakāvanaṃ | 3 caitrarathavanaṃ | 4 pāripātarḥ | 5 puṣpavṛkṣaḥ| 6 phalavṛkṣaḥ| 7 gandhavṛkṣaḥ | 8 gulmaḥ | 9 padmakaḥ | 10 devadāruḥ | 11 dāruharidrā | 12 tālīśaḥ | 13 pālevatavṛkṣaḥ| 14 candanaṃ | 15 khadiraḥ | 16 dāḍimavṛkṣaḥ| 17 piṇḍakharjūravṛkṣaḥ | 18 vanaspatiḥ | 19 vanakhaṇḍaḥ| 20 vaṃśaveṇuḥ | 21 piṇḍaveṇuḥ | 22 vetraṃ | 23 nyagrodhaḥ | 24 ikṣuvanaṃ | 25 śālivanaṃ | 26 vetamaḥ | 27 naḍavanaṃ | 28 sālavṛkṣaḥ| 29 nāgavṛkṣaḥ| 30 vṛkṣaḥ | 31 campaḥ | 32 jātiḥ | 33 pāṇḍupalāśaḥ | 34 śīrṇāpalāśaḥ | 35 kaṇṭkaḥ | 36 tālaḥ | 37 latāvachī | 38 karīraḥ | 39

||197||

tatraṃ | 1 uttaratatraṃ | 2 matraḥ | 3 vidyā | 4 dhāraṇī | 5 maṇḍalaṃ | 6 śāttikaṃ | 7 pauṣṭikaṃ | 8 ābhicārukaṃ | 9 vaśīkaraṇaṃ | 10 homaḥ | 11 upacāraḥ | 12 vidhiḥ | 13 vidhānaṃ | 14 kalpaḥ | 15 jāyaḥ | 16 homopakaraṇaṃ | 17 hotā | 18 āhutidravyaṃ | 19 havanaṃ | 20 juhuyāt | 21 abhiṣekaḥ | 22 abhiṣiktaḥ | 23 āvāhanaṃ | 24 ākarṣaṇaṃ | 25 visarjanaṃ | 26 bandhanaṃ | 27 uccāṭanaṃ | 28 garvaḥ | 29 adhiṣṭhānaṃ | 30 matracaryā | 31 ālīḍhaṃ | 32 pratyālokaṃ | 33 prasenaṃ | 34 siddhiḥ | 35 matrī | 36 vidyādhāraḥ| 37 sādhyaṃ | 38 sādhakaḥ | 39 uttarasādhakaḥ | 40 māmakī | 41 mūrdhaṭakaḥ | 42 ekajaṭī | 43 buddhalīcanā | 44 pāṇḍaravāsinī | 45 tārā | 46 vajrabhṛkuṭī | 47 āryabhṛkuṭī | 48 vajrāmbujā | 49 vajrāṅkuśī | 50 ojāpratyahāriṇī | 51 hāsavatī | 52 ratnolkā | 53 ādhāraṇī | 54 samattabhadrā | 55 ratirāgā | 56 vajradhātvīśvarī | 57 sarvacakrā | 58 ratnottamā | 59 sahasrāvartā | 60 sādhumatī | 61 siddhottamā | 62 dhāraṇīmudrā | 63 vajrasattvajñānamudrā | 64 mahātuṣṭijñānamudrā | 65 mahāprabhāmaṇḍalavyūhajñānamudrā | 66 sarvadharmasamatājñānamudrā | 67 sarvatathāgatānurāgaṇajñānamudrā | 68 mahāprītivegasaṃbhavajñānamudrā | 69 sarvatathāgatāśāparipūraṇajñānamudrā | 70 sarvatathāgatasamājādhiṣṭhānajñānamudrā | 71 sarvatathāgatavajrābhiṣekajñānamudrā | 72 sarvatathāgataprajñājñānamudrā | 73 sarvatathāgatadharmavāgniṣprapañcajñānamudrā | 74 mahācakrapraveśajñānamudrā | 75 sarvatathāgataviśvakarmajñānamudrā | 76 duryodhanavīryajñānamudrā | 77 sarvamāramaṇḍalavidhvaṃsanajñānamudrā | 78 sarvatathāgatabandhanajñānamudrā | 79 sarvatathāgatasuratasukhāḥ| 80 sarvatathāgatākarṣaṇī | 81 sarvatathāgatānurāgaṇī | 82 sarvatathāgatasaṃtoṣaṇī | 83 mahādhipatiḥ | 84 mahādyotā | 85 mahāratnavarṣā | 86 mahāprītiharṣā | 87 mahājñānagītā | 88 mahāghoṣānugā | 89 gandhavatī | 90 mahābodhyaṅgavatī | 91 cakṣuṣmatī | 92 sattvavatī | 93 sumbhaḥ | 94 nisumbhaḥ | 95 amṛtakuṇḍalī | 96 jambhalaḥ | 97 ucchuṣmaḥ | 98 āryayamāttakaḥ | 99 śaṃkaraḥ | 100 pinākī | 101 vaivaśvatī | 102 guhyakādhipatiḥ | 103 mahāyakṣasenāpatiḥ | 104 yajñopavītaṃ | 105 kuśapavitradhārakah | 106 tripuṇḍakacidnitaṃ | 107 śṛṅgāṭakacidnitaṃ | 108 jaṭāvalambitaṃ | 109 samidhaḥ |110 indhanaṃ | 111 agnikuṇḍaḥ| 112 pūrṇādutiḥ | 113 sruvakaṃ | 114 pātī | 115 codanaṃ | 116 vidarbhaṇaṃ | 117 arghaḥ | 118 naivedyaṃ | 119 valiḥ | 120 upaspṛśyaḥ| 121 ācamanaṃ | 122 prokṣaṇaṃ | 123 vedikā | 124 upāṃśuḥ | 125 niryūhaḥ | 126 pradakṣiṇapaṭṭikā | 127 abhyattarapaṭṭikā | 128 bahiṣpaṭṭikā | 129 āpyāyanaṃ | 130 pratyāyanaṃ | 131 pālī | 132 paṭṭisaṃ | 133 stambhanaṃ | 134 jambhanaṃ | 135 mohanaṃ| 136 ohanaṃ | 137 kṛtyā | 138 karma | 139 kiraṇaḥ | 140 kākhārdeḥ | 141 vetāḍaḥ | 142 ciccaḥ | 143 preṣakaḥ | 144 duścharditaṃ | 145 durbhuktaṃ | 146 durlaṅkṣitaṃ | 147 durlikhitaṃ | 148 duṣprekṣitaṃ | 149 duśchāpaḥ | 150 vikarālavikṛtadaṃṣṭraḥ | 151 vikṛtavadanaḥ | 152 kīlaḥ | 153

||198||

nirghātaḥ| 1 ulkāpātaḥ | 2 indracāpaṃ | 3 sūryapariveśaḥ| 4 śakunaṃ | 5 jyotiṣaṃ | 6 svapnādhyāyaḥ| 7 śakunarutaṃ | 8 viṣṭiḥ | 9 vyatipātaḥ| 10 utpātaḥ| 11 ariṣṭaṃ | 12 lagnaḥ | 13 yogaḥ | 14 daṇḍabhāsaḥ | 15

||199||

tatpratyakṣopalabdhilakṣaṇaṃ | 1 tadāśrityapratyakṣopalabdhilakṣaṇaṃ | 2 svajātīyadṛṣṭāttopasaṃhāralakṣaṇaṃ | 3 pariniṣpannalakṣaṇaṃ | 4 suviśuddhāgamopadeśalakṣaṇaṃ | 5 tadanyasānūpyopalabdhilakṣaṇaṃ | 6 tadanyavainūpyopalabdhilakṣaṇaṃ| 7 sarvasānūpyopalabdhilakṣaṇaṃ| 8 sarvavainūpyopalabdhilakṣaṇaṃ | 9 anyajātīpadṛṣṭāttopasaṃhāralakṣaṇaṃ| 10 apariniṣpannalakṣaṇaṃ | 11 aviśuddhāgamopadeśalakṣaṇaṃ | 12 tarkaḥ | 13 tārkikaḥ| 14 pratyakṣaṃ | 15 anumānaṃ | 16 āgamaḥ | 17 upapattiḥ | 18 hetuḥ | 19 anvayaḥ | 20 vyatirekaḥ | 21 asiddhaḥ | 22 viruddhaḥ | 23 anaikāttikaḥ| 24 dṛṣṭāttaḥ | 25 sādharmyavat | 26 vaidharmyavat | 27 hetvābhāsaḥ| 28 dṛṣṭāttābhāsaḥ | 29 sādhanaṃ | 30 dūṣaṇaṃ | 31 svapakṣāḥ| 32 parapakṣaḥ | 33 vādī | 34 prativādī | 35 trinūpaliṅgaṃ | 36 svalakṣaṇaṃ | 37 sāmānyaṃ | 38 pūrvapakṣaḥ| 39 uttarapakṣaḥ | 40 codyaṃ | 41 parihāraḥ| 42 samādhānaṃ | 43 anumepe sattvaṃ | 44 sapakṣe sattvaṃ | 45 asapakṣe cāsattvaṃ | 46 saṃbhavatpramāṇaṃ | 47 ādheyātiśayaḥ | 48 anādheyātiśayaḥ| 49 nigamanaṃ | 50 upanayaḥ | 51 upasaṃhāraḥ| 52 svabhāvahetuḥ | 53 kāryahetuḥ| 54 jñāpakahetuḥ | 55 anupalabdhihetuḥ | 56 vyañjakahetuḥ | 57 kārakahetuḥ | 58 pratijñā | 59 arthasāmānyaṃ | 60 abhilāpyasāmānyaṃ | 61 kalpanāpoḍhalakṣaṇaṃ | 62 abhrāttalakṣaṇaṃ | 63 samyagjñānaṃ | 64 mithyājñānaṃ| 65 savikalpakaṃ | 66 virvikalpakaṃ | 67 sākāraṃ | 68 nirākāraṃ | 69 anyākāraṃ | 70 sattā | 71 vācyaṃ | 72 vācakaḥ | 73 avinābhāvasaṃvanyaḥ| 74 svataḥ pramāṇaṃ | 75 parataḥ pramāṇaṃ | 76 tādātmyalakṣaṇasaṃbandhaḥ | 77 tadutpattilakṣaṇasaṃbandhaḥ | 78 dṛṣṭo hi saṃbandhaḥ | 79 pipīlikotsaraṇaṃ | 80 matsyavikāraḥ | 81 mahānasaṃ | 82 nīhāraḥ | 83 vāṣpaḥ | 84 tupāraḥ | 85 sahakāripratyayaḥ | 86 prayatnānattarīyakaḥ | 87 anyatarāsiddhaḥ | 88 svato 'siddhaḥ | 89 parato 'siddhaḥ | 90 ubhayāsiddhaḥ | 91 āśrayāsiddhaḥ | 92 svayaṃvādyasiddhaḥ | 93 prativādyasiddhaḥ | 94 upādānakāraṇaṃ | 95 svajātīyaḥ | 96 vijātīyaḥ| 97 śabdabrahmā | 98 vyāvṛttiḥ | 99 apohaḥ | 100 anyāpohaḥ | 101 śabdārthaḥ | 102 saketa | 103 prasajyapratiṣedhaḥ | 104 paryudāsapratiṣedhaḥ | 105 alaukikārthotpattiḥ| 106 svaprāttkanūpaṃ| 107 viprakarṣaḥ | 108 svasaṃvedanaṃ | 109 pakṣadharmatvaṃ | 110 kramayaugapadyaṃ| 111 mātuluṅgaṃ | 112 kadalī | 113 kandaḥ | 114 asamañjasaḥ| 115 prasaṅgaḥ| 116 citrapataṃgaḥ| 117 śālūkaḥ | 118

||200||

ṣoḍaśa padārthāḥ | 1 pramāṇaṃ | 2 prameyaṃ | 3 saṃśayaḥ | 4 prayojanaṃ | 5 dṛṣṭāttaḥ | 6 siddhāttaḥ | 7 avayavaḥ | 8 tarkaḥ | 9 nirṇayaḥ | 10 vādaḥ | 11 jalpaḥ| 12 vitaṇḍā | 13 hetvābhāsaḥ | 14 chalaḥ | 15 jātiḥ | 16 jātyuttaraḥ | 17 nigrahasthānaṃ | 18 indriyārthasamnikarṣotpannaṃ | jñānaṃ pratyakṣaṃ | 19 avyapadeśyaṃ | 20 avyabhicāri | 21 vyavasāyātmakaṃ | 22

||201||

caitanyaṃ | 1 pradhānaṃ | 2 sattvaṃ | 3 rajaḥ | 4 tamaḥ | 5 mahān | 6 ahaṃkāraḥ| 7 pañca buddhondriyāṇi | 8 pañca tanmātrāṇi | 9 aṇimā | 10 laghimā | 11 mahimā | 12 īśitvaṃ | 13 vaśitvaṃ | 14 prāptiḥ| 15 prākāmyaṃ | 16 yatrakāmāvasāyitvaṃ | 17 abhivyaktiḥ | 18 āvirbhāvaḥ| 19 tirobhāvaḥ | 20 pariṇāmaḥ | 21 layaḥ | 22 vāk | 23 pāṇiḥ| 24 pādaḥ| 25 pāyuḥ | 26 upasthaṃ| 27 saṃnikṛṣṭaḥ| 28 viprakṛṣṭaḥ| 29 vītaḥ | 30 āvītaḥ| 31 sahacarasaṃbandhaḥ | 32 ghātyaghātakasaṃbandhaḥ | 33 svasvāmilakṣaṇāsaṃbandhaḥ | 34 ādhārādheyalakṣaṇasaṃbandhah | 35 kāryakāraṇalakṣaṇasaṃbandhaḥ | 36 avayavāvayavilakṣaṇasaṃbandhaḥ | 37

||202||
satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma pratyakṣaṃ | 1 arthālocanajñānaṃ | 2 prāgabhāvaḥ | 3 pradhvaṃsābhāvaḥ| 4 itaretarābhāvaḥ| 5 atyattābhāvaḥ| 6 śabdaṃ | 7 upamānaṃ | 8 arthāpattiḥ | 9 abhāvaḥ| 10 smṛtiḥ | 11 śrūtiḥ | 12 apaurupeyaḥ | 13 durbhaṇatavṃ | 14

||203||

dravyaṃ | 1 guṇaḥ | 2 karma | 3 viśeṣaḥ | 4 sāmānyaṃ | 4 sāmavāyaḥ | 6 parimāṇaṃ | 7 saṃkhyā | 8 saṃyogaḥ | 9 vibhāgaḥ | 10 pṛthaktvaṃ | 11 paratvaṃ | 12 aparatvaṃ | 13 icchā | 14 dravatvaṃ | 15 snehaḥ | 16 adharmaḥ | 17 saṃskāraḥ | 18 prayatnaḥ | 19 utkṣepaṇaṃ| 20 apakṣeṣaṇaṃ| 21 ākuñcanaṃ | 22 prasāraṇaṃ | 23 gamanaṃ | 24 dvīndriyagrāhyaṃ| 25 pārthivaparamāṇḥ | 26 mahāsattā | 27 avāttarasāmānyaṃ | 28 mahāsāmānyaṃ | 29 satkāryaṃ | 30 asatkāryaṃ | 31 ātmendriyārthādyadutpannaṃ | jñānaṃ | pratyakṣaṃ| 32 lambāmbudadarśanādvarṣānumānaṃ | 33 nadīpūradarśanāduparivṛṣṭānumānaṃ | 34 meghonnatidarśanāt | 35

||204||

aitihyaṃ | 1 prātibhaṃ | 2

||205||

ātmagrāhaḥ | 1 ekatvagrāhaḥ | 2 kartṛtvagrāhaḥ | 3 piṇḍagrāhaḥ | 4 dṛṣṭipraskāttaḥ | 5 dṛṣṭigahanaṃ| 6 dṛṣṭikāttāraṃ | 7 viṣamadṛṣṭiḥ | 8 kudṛṣṭiḥ| 9 driṣṭisaṃkaṭaḥ| 10 dṛṣṭikṛtaṃ | 11 dṛṣṭigataṃ | 12

||206 ||

śāśvato lokaḥ | 1 aśāśvato lokaḥ | 2 śāśvataścāśāśvataśca | 3 naiva śāśvato nāśāśvataśca | 4 attavāṃ | lokaḥ | 5 anattavāṃ | lokaḥ| 6 attavāṃścānattavāṃśca | 7 naivāttavāṃ nānattavāṃ | 8 bhavati tathāgataḥ paraṃ maraṇāt | 9 na bhavati tathāgataḥ paraṃ | maraṇāt | 10 bhavati ca na bhavati ca tathāgataḥ paraṃ | maraṇāt | 11 naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāt | 12 sa jīvastaccharīraṃ | 13 anyo jīvo 'nyaccharīraṃ | 14

||207||

ātmā | 1 sattvaḥ | 2 jīvaḥ | 3 jattuḥ | 4 poṣaḥ | 5 puruṣaḥ | 6 pudgalaḥ | 7 manujaḥ | 8 mānavaḥ | 9 kārakaḥ | 10 vedakaṣḥ | 12 janakaḥ | 13 paśyakaḥ | 14 utthāpakaḥ | 15 samutthāpakaḥ | 16

||208||

nūpamātmā svāmivat | 1 nūpavānātmā alaṃkāravat | 2 ātmīyaṃ nūpaṃ bhṛyavat | 3 nūpe ātmā bhājanavat | 4 vedanātmā | 5 vedanāvānātmā | 6 ātmīyā vedanā | 7 vedanāyāmātmā | 8 saṃjñātmā | 9 saṃjñāvānātmā | 10 ātmīyā saṃjñā | 11 saṃjñāyāmātmā |12 saṃskārā ātmā | 13 saṃskāravānātmā | 14 ātmīyāḥ saṃskārāḥ | 15 saṃskāreātmā | 16 vijñanamātmā | 17 vijñānavānātmā | 18 ātmīyaṃ | vijñānaṃ | 19 vijñāne ātmā | 20

||209||

sūtraṃ | 1 dhātuḥ | 2 nipātaḥ | 3 anyākhyānaṃ | 4 upasargaḥ | 5 vākyopanyāsaḥ | 6 upasaṃkhyānaṃ | 7 samāsaḥ | 8 samastaḥ | 9 karma | 10 bhāvaḥ | 11 saṃskṛtaṃ | 12 prākṛtaṃ | 13 apabhraṃśaḥ |14 paiśācikaḥ | 15 kriyāpadaṃ | 16 anavasthāprasaṅgaḥ |17 atiprasaṅgaḥ | 18 prasaṅgaḥ prasajyate | 19 vigrahaḥ | 20 dvandvaḥ | 21 dviguḥ | 22 tatpuruṣaḥ | 23 bahubrīhiḥ | 24 avyayībhāvaḥ | 25 karmadhārayaḥ | 26 samānādhikaraṇaṃ | 27 kārakaḥ | 28 prathamapuruṣaḥ | 29 madhyamapuruṣaḥ | 30 uttamapuruṣaḥ | 31

||210||

vṛkṣaḥ vṛkṣau vṛkṣāḥ
vṛkṣaṃ vṛkṣau vṛkṣāṃ
vṛkṣeṇa vṛkṣābhyāṃ vṛkṣeḥ
vṛkṣāya vṛkṣābhyāṃ vṛkṣebhyaḥ
vṛkṣāt vṛkṣābhyāṃ vṛkṣebhyaḥ
vṛkṣasya vṛkṣayoḥ vṛksāṇāṃ
vṛkṣe vṛkṣayoḥ vṛkṣeṣu

||211||

durgatiḥ | 1 apāyaḥ | 2 vinipātaḥ | 3 narakaḥ | 4 yamalokaḥ | 5 pitṛviṣayaḥ | 6 tiryagyonigataḥ | 7

||212||

pretaḥ | 1 kumbhāṇḍaḥ | 2 piśācaḥ | 3 bhūtaḥ | 4 pūtanaḥ | 5 kaṭapūtanaḥ | 6 unmadaḥ | 7 skandaḥ | 8 apasmāraḥ | 9 chāpā | 10 rākṣasaḥ | 11 revatīgrahaḥ | 12 śakunigrahaḥ | 13 brahmarakṣasaḥ | 14

||213||

siṃhājāneyaḥ | 1 airāvaṇahastī | 2 hastyājāneyaḥ | 3 kanthakaḥ | 4 aśvājāneyaḥ | 5 valāhakāśvarājā | 6 śvāpadaḥ | 7 siṃhaḥ | 8 śārdūlaḥ| 9 vyāgraḥ | 10 dvoṣī | 11 ṛkṣaḥ |12 bhachukaḥ | 13 tarakṣuḥ | 14 vṛkaḥ | 15 sṛgālaḥ | 16 bheruṇḍakaḥ | 17 lomāśī | 18 kroṣṭakaḥ | 19 biḍālaḥ | 20 mārjaraḥ | 21 nakulaḥ | 22 mṛgaḥ | 23 gaṇḍaḥ | 24 varāhaḥ | 25 āraṇyavarāhaḥ | 26 hariṇaḥ | 27 gaurakharaḥ | 28 ghoṭakamṛgaḥ | 29 śarabhaḥ | 30 śaśaḥ | 31 paśuḥ | 32 hastī | 33 kuñjaraḥ | 34 kariṇī | 35 kareṇuḥ | 36 aśvaḥ | 37 haṣaḥ | 38 turaṃgaḥ | 39 vaḍavā | 40 uṣṭraḥ | 41 camaraḥ | 42 gauḥ | 43 kalabhaḥ | 44 mahiṣaḥ | 45 vegasaraḥ | 46 aśvarato | 47 gardabhaḥ | 48karabhaḥ | 49 kiśoraḥ | 50 kalabhaḥ | 51 gajapotaḥ | 52 sūkaraḥ | 53 eḍakaḥ | 54 urabhraḥ | 55 chagalaḥ | 56 ajaḥ | 57 prāṇakaḥ | 58 vānaraḥ |59 markaṭaḥ | 60 kapiḥ | 61 mūṣaḥ | 62 śiśumāraḥ | 63 makaraḥ | 64 grāhaḥ | 65 kumbhīraḥ | 66 nakraḥ | 67 kūrmaḥ | 68 udraḥ | 69 matsyaḥ | 70 sarpaḥ | 71 vyāḍaḥ | 72 uragaḥ | 73 pannagaḥ | 74 vṛścikaḥ | 75 kṛkalāsaḥ | 76 kṛmiḥ | 77 maśakaḥ | 78 sarīsṛpaḥ | 79 daṃśaḥ | 80 kośakārakīṭaḥ | 81 kuttaḥ | 82 pipīlikā | 83 bhramaraḥ | 84 maṇḍūkaḥ | 85 jalūkaḥ | 86 khadyotakaḥ | 87 pataṃgaḥ | 88 utpātakaḥ | 89 trailāṭā | 90 tryambukaḥ | 91 dhvāṅkṣaḥ | 92 kokaḥ | 93 yūkā | 94 likṣā | 95 indragopaḥ | 96 kalaviṅkaḥ | 97 pakṣī | 98 vihagaḥ | 99 caṭakaḥ |100 suparṇiḥ | 101 vargī | 102 śikhīḥ | 103 mayūraḥ | 104 jīvaṃvjīvakaḥ | 105 gṛdhraḥ | 106 cāṣaḥ | 107 śukaḥ | 108 kuṇālaḥ | 109 rājahaṃsaḥ | 110 dhārtarāṣṭraḥ | 111 haṃsaḥ | 112 krauñcaḥ | 113 cakravākaḥ |114 sārasaḥ | 115 śārikaḥ | 116 kokilaḥ | 117 bakaḥ | 118 balākā | 119 tittiriḥ | 120 kapiñcalaḥ |121 krakaraḥ |122 kaṭkāraḥ | 123 cakoraḥ | 124 ulūkaḥ | 125 droṇakākaḥ | 126 kākaḥ | 127 vāyasaḥ |128 kapotaḥ | 129 padeka | 130 parāpataḥ | 131 śyenaḥ | 132 kukkuṭa | 133 cichāḥ | 134 cātakaḥ | 135 pakṣaguptaḥ | 136 prāṇakajātaḥ | 137 kukkuraḥ | 138 śvānaḥ | 139 khañjāhvaḥ | 140 kāraṇḍavaḥ | 141 titīlaḥ | 142 carmacaṭakaḥ | 143 cīrī | 144 siliḥ |145 prāṇibhūtaḥ | 146 dvīpikaḥ | 147

||214||

saṃjīvaḥ | 1 kālasūtraḥ | 2 saṃghātaḥ | 3 rauravaḥ | 4 mahārauravaḥ | 5 tapanaḥ | 6 pratāpanaḥ | 7 avīciḥ | 8

||215||

arbudaḥ | 1 nirarbudaḥ | 2 aṭaṭaḥ | 3 hahavaḥ | 4 duduvaḥ | 5 utpalaḥ | 6 padmaḥ | 7 mahāpadmaḥ | 8 kukūlaṃ | 9 kuṇayaṃ | 10 kṣuradhāraḥ | 11 asidhāraḥ | 12 ayaḥśalmalīvanaṃ | 13 asipatnavanaṃ | 14 ayoguḍaḥ | 15 pratyekanarakaḥ | 16 saṃchidyate | 17 bhindatti | 18 viśīryate | 19 nyuṭkuṭā nāma prāṇī | 20 ayastuṇḍanāmāno vāyasāḥ | 21 mastakaṃ nirlikhatti | 22 ārtasvaraṃ krandati | 23 dhāvati | 24

||216||

gandharvaḥ | 1 vaiśikaṃ | 2 vārttā | 3 sāṃkhyā | 4 śabdaḥ | 5 cikitsitaṃ | 6 nītiḥ | 7 śilpaṃ | 8 dhanurvedaḥ | 9 hetu | 10 yogaḥ | 11 śrutiḥ | 12 smṛtiḥ | 13 jyotiṣaṃ | 14 gaṇitaṃ| 15 māyā | 16 purāṇaṃ | 17 itihāsakaṃ | 18

||217||

kalā | 1 lipiḥ | 2 mudrāḥ | 3 saṃkhyā | 4 gaṇanā | 5 muṣṭibandhaḥ | 6 śikhābandhaḥ | 7 pādabandhaḥ | 8 aṅkuśagrahaḥ | 9 sārau | 10 pāśagrahaḥ | 11 tomaragrahaḥ | 12 iṣvasrācāryaḥ | 13 niryāṇaṃ | 14 apayānaṃ | 15 chedyaṃ | 16 bhedyaṃ | 17 vetyaṃ | 18 dūravedhvaḥ | 19 śabdavedhaḥ | 20 marmavedaḥ |21 akṣūṇavedhaḥ | 22 dṛḍhaprahāritā | 23 pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ | 24 laṅghitaṃ | 25 sālambhaḥ | 26 jāvitaṃ |27 plavitaṃ | 28 taraṇaṃ | 29 hastigrīvaḥ | 30 aśvapṛṣṭhaḥ | 31 rathaḥ | 32 dhanuṣkalāpakaḥ |33 bāhuvyāyāmaḥ | 34

||218||

nartakaḥ | 1 naṭaḥ | 2 bherī | 3 mṛdaṅgaḥ | 4 dundubhiḥ | 5 murajā | 6 paṇavaḥ | 7 tuṇavaḥ | 8 karkarī | 9 kacharī | 10 śamyā | 11 vachārī | 12 mukundaḥ | 13 tūryaṃ | 14 saṃgītiḥ | 15 tāṭāvacaraḥ |16 vādyaṃ | 17 vīṇā | 18 vaṃśaḥ | 19

||219 ||

madhyamaḥ | 1 ṛṣabhaḥ | 2 gandhāraḥ | 3 ṣaḍjaḥ | 4 pañcamaḥ | 5 dhaivataḥ | 6 niṣādaḥ | 7

||220||

śṛṅgāraḥ | 1 vīraḥ | 2 bībhatsaḥ | 3 raudraṃ | 4 hāsyaṃ | 6 bhayānakaḥ | 6 karuṇā | 7 adbhutaḥ | 8 śāttaḥ | 9 tāṇḍavaḥ | 10

||221||

ṛgvedaḥ | 1 yajurvedaḥ | 2 sāmavedaḥ | 3 atharvavedaḥ | 4 nirghaṇṭuḥ | 5 kaiṭabhaḥ | 6 āyurvedaḥ | 7 vastuvidyā | 8 adramaṇividyā | 9 śilpādhyāyaḥ | 10 vāyasavidyā | 11 śakunavidyā | 12 jyotirvidyā | 13 sāmudralakṣaṇaṃ | 14 aśvameghayajñaḥ | 15 puruṣameghayajñaḥ | 16 yājñā iṣṭiḥ | 17

||222||

yajanaṃ | 1 yājanaṃ | 2 adhyayanaṃ | 3 adhyāyanaṃ | 4 dānaṃ | 5 pratigrahaḥ | 6

||223||

anekaṃ | 1 vargaṃ | 2 nicayaḥ | 3 sainyaṃ | 4 senā | 5 pūgaḥ | 6 gaṇaḥ | 7 saṃghaḥ | 8 vṛndaḥ | 9 bhūyiṣṭhaḥ | 10 saṃkhyāmapi 11 kalāmapi | 12 gaṇanāmapi | 13 upamāmapi | 14 upaniṣadamapi | 15 nopaiti | 16 na kṣamate | 17 lakṣyaṃ | 18 senākathā | 19 kāṇḍamūrdhamukhaṃ kṣipta | 20 svargopagaḥ | 21 gacchati | 22 āgacchati | 23 āgamanirgamau | 24 pratikragati | 25 atikramati | 26 apratyudāvartanīyaḥ |27 apakramitavyaṃ | 28 saṃnikṛṣṭaḥ | 29 viprakṛṣṭaḥ | 30 saṃcarati | 31 upasaryati | 32 anuyātrikāḥ | 33 pratyudāvṛttaḥ |34 pārāyaṇaṃ | 35 bhrāmayatti | 36 āsannībhūtaḥ | 37 apratinirvāti | 38 uparataḥ | 39 nātidūraṃ |40 nātyāsannaṃ | 41 paribhramate | 42 pratyāgamanaṃ | 43 anvāhiṇḍā | 44 prayāṇaāṃ | 45 anveti | 46 saṃkocaḥ | 47 prasāraḥ | 48 utkṣepaḥ | 49 prakṣepaḥ | 50 prasthaḥ | 51 prapātaḥ | 52 gartyaḥ | 53 parikhā | 54 mārgajinaḥ | 55 mārgadeśikaḥ |56 mārgajīvī | 57 mārgadūṣī | 58 srotaāpatipratipannakaḥ | 59 srotaāpannaḥ | 60 sakṛdāgaḥmipratipannakaḥ | 61 sakṛdāgāmī | 62 anāgāmipratipannakaḥ | 63 anāgāmī | 64 arhatpratipannakaḥ | 65 arhat | 66 āryasaṃghaḥ | 67 āryagaṇaḥ |68 sūtradhāraḥ | 69 vinayadharaḥ | 70 mātṛkādharaḥ | 71mādhyamikaḥ | 72 vijñānavādī | 73 bāhyārthavādī | 74sautrāttikaqḥ | 75 vaibhāṣikaḥ |76 nikāyāttarīyāḥ | 77 vaiyākaraṇah | 78 balaṃ | 79 sthāma | 80 anubhāvaḥ | 81 prabhāvaḥ | 82 śaktiḥ | 83 kṛpā | 84 dayā | 85 anukampāmupādāya| 86 garbhaḥ | 87 sāraḥ | 88 maṇḍaḥ | 89 pravaṇaḥ | 90 nimnaḥ | 91 prāgbhāraḥ | 92 samavasaraṇaṃ | 93 yojyaḥ |94 citrayogaḥ |95vyavacchedaḥ | 96 vyavasthāpayati | 97 vidyamānaḥ | 98 prabhāvitaḥ | 99 bhedaḥ | 100 vicinoti | 101 vibhajanaṃ | 102 vyavasthāpanaṃ | 103 nikṣipati | 104 vistṛṇvatti | 105 pratyāstṛtaṃ | 106 chādayāmāsa | 107 vihitaṃ | 108 praticchādayati | 109 chidyate | 110 bhidyate | 111 dahyate | 112 hanyate | 113 pacyate | 114 rodhaḥ | 115 bandhaḥ | 116 saṃsṛṣṭaḥ | 117 saṃbhedaḥ | 118 asaṃbhedaḥ | 119 udvananaṃ | 120 samudvananaṃ | 121 vikṣipati | 122 vikṣiptacittaḥ | 123 durgharṣaḥ | 124 akampyacittaḥ | 125 aṅgapratyaṅgāni chindeyuranavamardanīyāḥ | 126 jihmīkṛtaḥ | 127 asaṃhāryaḥ | 128 na kṣubhyate | 129 kavacitaḥ |130 varmitaḥ |131 avivāryaṃ | 132 cāpodanī | 133 cārudarśanaḥ | 134 navanalinapatrasuviśuddhanayanā | 135 bimboṣṭhī | 136 māyākṛtamiva bimbaṃ | 137 bhrājate | 138 ākṛtiḥ | 139 ālekhyacitriteva darśanīyaḥ | 140 bandhuraṃ | 141 prāsādikaḥ | 142 abhinūpaḥ | 143 darśanīyaḥ | 144 paramaṣā śubhavarṇapluṣkalatayā samanvāgataḥ | 145 mahābhāgaḥ | 146 bhavyaṃ | 147 yogyaṃ | 148 dṛṣṭiviṣaḥ | 149 āśīviṣaḥ | 150 śvāsaviṣaḥ | 151 uccharaghanaṃ | 152 uchāpanaṃ | 153 kalahayati | 154 kalikalahavigrahavivādaḥ | 155 doṣamutpādayati | 156 cittamāghātayati | 157 pratinimrakṣati | 158 abhyākhyānaṃ | 159 ālekhyo vilekhyo | 160 vipratisāraḥ | 161 kaukṛtyaṃ | 162 śaikṣābhinikujitaṃ | 163 prativāni | 164 pratikūlatā | 165 hanyāt | 166 badhrīyāt | 167 pravāsayet | 168 sadaṇḍaḥ | 169 anusaraṇaṃ | 170 saṃvaraḥ |171 abhinirjitaḥ | 172 dhūmāyati | 173 ādīptaḥ | 174 pradīptaḥ | 175 saṃpradīptaḥ | 176 saṃprajvalitaḥ | 177 ekajvālībhūto dhyāpati | 178 maśirapi na prajñāyate | 179 chapikamapi na prajñāyate | 180 giriḥ | 181 śilī | 182 parvataḥ | 183 prāgbhāraḥ | 184 darī | 185 śvabhraṃ | 186 kuśvabhraṃ | 187 mahāśvabhraṃ | 188 prayātaḥ | 189 deśaḥ | 190 aṭavī | 191 kāttāraṃ| 192 pratyattaḥ | 193 śikharaṃ | 194 sānuḥ | 195 parvatakandaraḥ | 196 droṇī | 197 himavānyarvataḥ | 198 durgaḥ | 199 unnataṃ | 200 nimnaṃ | 201 sthālī | 202 maruḥ | 203 śailaguhā | 204 gigigahvaraḥ | 205 nitambaḥ | 206 upatyakā | 207 karvaḍapradeśaḥ | 208 girikuñjāḥ | 209 utkaṭo nāma droṇamukhaṃ | 210 pṛthivīrasaḥ | 211 pṛthivīparyaṭakaḥ | 212 vanalatā | 213 pṛthivīmaṇḍaḥ | 214 pṛthivīojaḥ | 215 kṣetraṃ | 216 sukṣetraṃ | 217 kukṣetraṃ | 218 nadīmātṛkā | 219 anūpaḥ | 220 devamātṛkā | 221 adevamātṛkā | 222 ūṣaraḥ | 223 jāṅgalā | 224 pratikruṣṭā | 225 pāpabhūmiḥ | 226 pāṣāṇaṃ | 227 śarkarā | 228 kaṭhachāḥ | 229 loṣṭaḥ | 230 śilātalaṃ |231 upalaṃ | 232 medinī | 233 pāṣī | 234 akṛṣṭoptā taṇḍulapalaśālīḥ | 235 suvṛṣṭiḥ | 236 durvṛṣṭiḥ | 237 sāyaṃ lūnakālyaṃ vivardhate | 238 avalapaśca na prajñāyate | 239 kṣetrāṇi māmapatti | 240 maryādāṃ vyavasthāpapatti | 241 sāmudrikanāvaḥ | 242 samagraḥ | 243 vyagraḥ | 244 valkalaṃ | 245 vivāhaḥ | 246 āvāhaḥ | 247 yotakaṃ | 248 atithiḥ | 249 śivarutaṃ | 250 mātaṅgaḥ | 251 sāsnā | 252 kakudaṃ | 253 khuraḥ | 254 śṛṅgaṃ | 255 viṣāṇaṃ | 256 lāṅgulaṃ | 257 panyā | 258 adhvā | 259 padvatiḥ | 260 anugattavyaṃ | 261 vartaniḥ | 262 protkhataṃ | 263 virolitaḥ | 264 attardhānaṃ gataṃ | 265 vartate | 266 vidhūtapāpaḥ | 267 saṃkāryaṃ | 268 maraṇāśikaṃ | 269 upapattyaṃśikaṃ | 270 dhanurāropanaṃ| 271 iṣukṣepaḥ | 272 utthāpanaṃ | 273 cauraḥ | 274 paripanthaṃ tiṣṭhati | 275 stepe saṃkhyātaḥ | 276 hataḥ | 277 pīḍayati | 278 kudaṇḍaḥ | 279 upālambhābhiprāyaḥ | 280 avatāraprekṣiṇāḥ | 281 nigrahītavyaḥ | 282 samabhidrutaḥ | 283 viheṭhanā | 284 saṃdhicchedakaḥ | 285 granthimocakaḥ | 286 nirlopāhārakaḥ | 287 paripanthakaḥ | 288 haraṇaṃ | 289 nirlopaṃ harati | 290 dviṣṭaḥ | 291 vidveṣaḥ | 292

||224||

divi | 1 svargaḥ | 2 sugatiḥ | 3 sadgatiḥ | 4 devalokaḥ | 5 bhuvi 6 mānuṣyalokaḥ | 7 abhyudayaḥ | 8 pañca kāmaguṇāḥ | 9 badhakāḥ kāmāḥ |10 ādīptāḥ kāmā | 11 dhikkāmāḥ | 12 kāmālayaḥ| 13 kāmaniyatti | 14 durgandhāḥ kāmāḥ | 15 pūtikāmāḥ | 16 agnijvālopamaḥ | 17 sarpaśīpepimaḥ | 18 asidhāropamāḥ | 19 śūlopamāḥ | 20 tahyahālaprātāḥ | 21 guḍāmuñjikabhūtāḥ | 22 muñjabalabajaprātāḥ | 23 āgrāvaṃ prayasamāpannaḥ | 24

||225||

karaṇaṃ | 1 evaṃnūpaṃ | 2 ata etasmātkāraṇāt | 3 atra | 4 tatra | 5 iha | 6 asmin | 7 tathā | 8 yathā | 9 vā | 10 ca | 11 eva | 12 yasmāt | 13 kiṃ tarhi | 14 tat | 15 yat | 16 kiṃ | 17 nanu | 18 kiñca | 19 anyacca | 20 api tu | 21 kittu | 22 tadyathā | 23 atha | 24 ime | 25 amī | 26 evaṃ | 27 bhūyo'pi | 28 bhūyaḥ | 29 tadā | 30 kadātu |31 yadā | 32 kathaṃ | 33 evaṃ hi | 34 tato'pi | 35 tathā hi | 36 evameva | 37 sacet | 38 yadi | 39 peyālaṃ | 40 pūrvavat | 41 utāho | 42 atha vā | 43 āho svit | 44 nāma | 45 vata | 46 aho | 47 hā | 48 dhruvaṃ | 49 avaśyaṃ | 50 nūnaṃ | 51 api | 52 sahasā | 53 sākaṃ| 54 sārdhaṃ | 55 hatta | 56 anyatra | 57 tathāpi | 58 yadidaṃ | 59 atha vā | 60 atha ca | 61 kila | 62 sthāpayitvā | 63 hitvā | 64 kiñcātaḥ | 65 yeṣāṃ kṛtaśaḥ | 66 tatra tāvat | 67 yāvat | 68 api ca | 69 kācit | 70 yathāpi nāma | 71 kecit | 72 ye kecit | 73 yaḥ kaścit | 74 kkacana | 75 kecana | 76 ayaṃ | 77 idaṃ | 79 kasya | 80 kenacit | 81 kena | 82 yena | 83 tayā | 84 anena | 85 anayā | 86 kati | 87 yeṣāṃ | 88 teṣāṃ | 89 yasya | 90 tasya | 91 asya | 92 kasyacit | 93 kkacit | 94 kutra | 95 kutaḥ | 96 kathaṃcit | 97

||226||

koṭṭaḥ |1 durgaḥ | 2 pūrvajinādhyuṣitaṃ | 3 vaijayattaḥ | prāsādaḥ | 4 devasabhā | 5 asurasamā | 6 sudharmā | 7 nipijātā | 8 sphuṭāmī | 9 sāsasamā | 10 grāmaḥ | 11 āmoṣa vicāraḥ | 12 magaraṃ | 13 nigamaḥ | 14 janapadaṃ | 15 rāṣṭraṃ | 16 rājadhānī | 17 puraṃ | 18 prāsādaḥ | 19 veśma | 20 gṛhaṃ | 21 āgāraṃ | 22 gehaṃ | 23 bhavanaṃ | 24 gharaṃ | 25 layanaṃ | 26 harmyaṃ | 27 harmyaśikharaṃ | 28 aṭaḥ | 29 aṭṭālaḥ | 30 ovidhyanakhā | 31 niryūhaḥ | 32 vātāyanaṃ | 33 gavākṣaṃ | 34 toraṇaṃ | 35 khoṭakaḥ | 36 parikhā | 37 pattanaṃ| 38 haṭṭaḥ | 39 mālyāpaṇaḥ| 40 paṇyāpaṇaḥ | 41 gṛhāvāsaḥ | 42 maṇḍalamaḍaḥ | 43 kośaḥ | 44 koṣṭhāgāraṃ | 45 bhittiḥ | 46 prākāraḥ | 47 pratiprākāraḥ | 48 kharagṛhaṃ | 49 paṭakuṭī | 50 pavanikā | 51 tṛṇakuṭī | 52 kāyamānaṃ | 53 raṅgaśālā | 54 māṭāḥ | 55 vātadattikā | 56 vātāgrapeṭikā | 57 daṇḍacchadanaṃ | 58 phalakacchadanaṃ | 59 bhūmimuhā | 60 śailaguhā | 61 girihuhā | 62 parṇakuṭikā | 63 kṛtacaṅkramaṇaṃ | 64 kṛtaprāgbhāraḥ | 65 kutūhalaśālā | 66 sabhāmaṇḍapaḥ | 67 āsthānamaṇḍapaḥ | 68 maṇḍapaḥ | 69 saṃgītiprāsādaḥ | 70 nilayaḥ | 71 upasthānaśālā | 72 dvāraṃ | 73 dvārakapāṭaṃ | 74 kapāṭapuṭaṃ | 75 dvāraśākhī | 76 avaṣaṅgaḥ | 77 nyāsaḥ | 78 sthūṇā | 79 stambhaḥ | 80 kumbhakaḥ | 81 kṛkāṭakaṃ | 82 śīrṣakaṃ | 83 gosārakaḥ | 84 dharaṇī | 85 kūṭaḥ | 86 gopānasī | 87 argaḍaḥ | 88 indrakīlaḥ | 89 vedikājālaṃ | 90 stambhakaḥ | 91 saṃkramaṇakāni | 92 vedikā | 93 sūcakaḥ | 94 śaṅkuḥ| 95 ārambaṇakaṃ | 96 sūcikā | 97 adhiṣṭhānaṃ | 98 sopānaṃ | 99 vitardiḥ | 100 ārāmaḥ | 101 vādī | 102 śākhāvāṭikā | 103 phalārāmaḥ | 104 susiktaṃ | 104 suśodhitaṃ | 106 suśobhitaṃ | 107 caturṣukoṇeṣu | 108 siṃhāsanaṃ | prajñāptaṃ | 109 ardhayojanaparisāmattakaḥ | 110 yojanamuccaṃ | 111 samapāṇitalajātaḥ | 112 ratnamayaḥ saṃsthito'bhūt | 113 calatthā | 114 lālāpiṇḍaḥ | 115 hastiśālā | 116 aśvaśālā| 117 kharaśālā | 118 gośālā| 119 ajaśālā | 120 udyāne | 121 attarāpaṇaṃ | 122 vīthī | 123 rathyā | 124 vatsaśālā | 125 panthā | 126 catvaraḥ | 127 śṛṅgāṭakaṃ | 128 āspadaṃ | 129 niketaṃ | 130 niśrayaḥ | 131 graiṣmikavāsaḥ | 132 vārṣikavāsaḥ | 133 śaratkavāsaḥ | 134 haimattikāvāsaḥ | 135

||227||

rathaḥ | 1 śakaṭaḥ | 2 akṣaḥ| 3 cakraṃ | 4 nābhiḥ | 5 araḥ | 6 nemiḥ | 7 īṣā | 8 raśmiḥ | 9 yugaḥ | 10 halaḥ | 11 haladaṇḍaḥ | 12 halavaṃśaḥ | 13 sphālaḥ | 14 lāṅgalaṃ |15 kṛṣati | 16

||228||

rājabhāṣaḥ | 1 mudraḥ | 2 masūraḥ | 3 māṣaḥ | 4 makuṣṭaḥ | 5 kalāvaḥ | 6 vartuliḥ | 7 caṇakaḥ | 8 tilaḥ | 9 śāliḥ | 10 aṇuphalaḥ | 11 sarṣapaḥ |12 yavaḥ | 13 godhūmaḥ | 14 priyaṅguḥ | 15 kaṅguḥ | 16 taṇḍulaḥ | 17 rājikā | 18 atasī | 19 eraṇḍaḥ | 20 śyāmākaṃ | 21 vachāḥ | 22 kāraṇḍavaḥ | 23 kodravaḥ | 24

||229||

mahāmahaḥ | 1 jātimahaḥ | 2 jaṭāmahaḥ | 3 cūḍāmahaḥ | 4 pañcavārṣikamahaḥ | 5 ṣaḍvārṣikamahaḥ | 6 kuṭimahah | 7 utsavaḥ | 8 parva | 9

||230||

dhṛtaṃ | 1 sarpirmaṇḍaḥ | 2 navanītaṃ | 3 kṣīraṃ | 4 dadhi | 5 gholaṃ | 6 annaṃ | 7 pānaṃ |8 kilāḍaḥ | 9 pīyūṣaṃ | 10 dadhimaṇḍaḥ |11 ārdrakaṃ | 12 ikṣuḥ | 13 guḍaḥ | 14 saktuḥ |15 kaṇikaḥ | 16 laḍukaṃ |17 maṇḍaḥ | 18 peyaḥ | 19 pejāḥ | 20 temanaṃ | 21 vyañjanaṃ | 22 sūpaḥ | 23 kṛsaraḥ | 24 parivyayaḥ | 25 veśavāraḥ | 26 lavaṇaṃ | 27 śuṣṭhī | 28 amlaḥ | 29 śulukaḥ | 30 cukraṃ| 31 dāḍimaṃ | 32 drākṣā | 33 pakkarasaḥ | 34 drākṣāpānakaṃ | 35 mṛdvīkā | 36 surā | 37 maireyaṃ | 38 śīdhuḥ | 39 kañjikā | 40 kiṇṭhaṃ | 41 snigdhaḥ | 42 mākṣikaṃ | 43 madhu | 44 bhrāmaraṃ | 45 kṣaudraṃ | 46 aneḍakaṃ | 47 āluḥ |48 laśunaḥ | 49 latārkaḥ | 50 gṛñjanakaṃ | 51 palāṇḍuḥ | 52 rājikā | 53 guggulaḥ | 54 vahuri | 55 cānāḥ | 56 lājāḥ | 57 kaṇā | 58 tuṣaḥ | 59 busaḥ | 60 kiṃśāruḥ | 61 śūkaḥ | 62 mañjarī | 63 apūpaḥ |64 kulmāṣaḥ | 65 trapusaṃ | 66 karkaṭikā | 67 ālābūḥ | 68 odanaḥ | 69 bhaktaṃ | 70 tarpaṇaṃ | 71 yavāgūḥ | 72 manthā | 73 pāyasaṃ | 74 pāñcamikaṃ | 75 aṣṭamikaṃ | 76 cātūdaśikaṃ | 77 pāñcadaśikaṃ | 78 ghāṭāsavaṃ | 79 naityakaṃ | 80 nimatraṇakaṃ | 81 autpatikaṃ | 82 utpiṇḍaṃ | 83 ālopaḥ | 84 bālamūlaṃ | 85 mahāmūlaṃ | 86 piṇḍaluḥ | 87 maṇḍaḥ | 88

||231||

oṣadhiḥ | 1 bhaiṣajyaṃ | 2 amṛtaṃ | 3 rasāyanaṃ | 4 sūkṣmailā | 5 srotāñjanaṃ | 6 gandhamāṃsī | 7 āmlavetasaḥ | 8 agastiḥ | 9 harītakī | 10 gokṣurakaḥ | 11 ayaskāttaḥ | 12 śailāṭakaṃ | 13 tailaṃ | 14 kaṭukatailaṃ | 15 tālīśaḥ| 16 śarkarā | 17 gorocanā | 18 vaṃśarocanā | 19 tagaraṃ | 20 nāgaraṃ | 21 śuṣṭhī | 22 pippalī | 23 maricaṃ | 24 vaheḍaḥ | 25 vibhītakaṃ | 26 hārītakī | 27 āmalakaṃ | 28 ajājī | 29 jīrakaḥ | 30 yaṣṭīmadhu | 31 kuṣṭhaṃ | 32 popphalaṃ | 33 yūgaphalaṃ | 34 tvak | 35 tvacaḥ | 36 nāgaraṅgaḥ | 37 jambīraḥ | 38 badaraphalaṃ | 39 mātuluṅgaṃ | 40 jātiphalaṃ | 41 vacā | 42 lavaṅgaḥ | 43 jaduvāra | 44 hiṅguḥ| 45 ciratiktaṃ |46 mustaḥ | 47 bhadramustaḥ | 48 viṣaṃ| 49 nirviṣo | 50 ativiṣaṃ | 51 prativiṣaṃ | 52 indrahastaḥ | 53 valo moṭa | 54 śilājatu | 55 aragvadhaḥ | 56 karṇikāraḥ | 57 rājavṛkṣaḥ | 58 puṣpakāsīsaṃ | 59 kāyuśaṃ | 60 rohiṇī | 61 mṛgamadaḥ | 62 kasturikāṇḍaṃ | 63 karpūraṃ | 64 sarpiḥ | 65 madhu | 66 phāṇitaṃ | 67 khaṇḍaṃ| 68 gaṇḍabhaiṣajyaṃ | 69

||232||

kholaṃ | 1 śiroveṣṭanaṃ | 2 celaṃ | 3 carmacolaḥ | 4 colaḥ | 5 vastraṃ | 6 ardhacolaḥ | 7 lambanaṃ | 8 sunthaṇā | 9 kaupīnaṃ | 10 kacchāṭikā | 11 badvakakṣyaḥ | 12 calanikaḥ | 13 kacchāhāra | 14 kāyabandhanaṃ | 15 upānat | 16 pādukā | 17 śayanāsanaṃ | 18 kambalaḥ | 19 śtūlakambalaḥ | 20 kocava | 21 namata | 22 kaṣāyikā | 23 paṭaḥ | 24 netraṃ | 25 pṛṅgaḥ | 26 paṭṭaḥ | 27 citrapaṭaḥ | 2 stavara | 29 kacaḥ | 30 vakkali | 31 śāṭakaṃ | 32 paṭī | 33 tūlapaṭikā | 34 veṣṭakaṃ | 35 duṣyaṃ | 36 sūtraṃ | 37 vānaṃ | 38 kācalindikaṃ | 39 avaśyāyapaṭṭaḥ | 40 paṭṭāṃśu | 41 bhāṅgakaṃ | 42 kalpaduṣyaṃ | 43 tuṇḍicelaṃ | 44 atulyāni vāsāṃsi | 45

||233||

pariṣkāraḥ | 1 upakaraṇaṃ | 2 sukhopadhānaṃ | 3 musalaḥ | 4 karaṇḍakaḥ | 5 samudraḥ | 6 glānapratyayabhaiṣajyaṃ | 7 spharitraṃ | 8 śaśavāguraḥ | 9 ratnapeṭakaṃ |10 khaṭvā | 11 pīṭhikā | 12 lekhanī | 13 kalāmaṃ | 14 sūtraṃ | 15 kīlakaṃ | 16 ṭaṅgaṇakṣāraḥ | 17 śalākā | 18 tālakaṃ | 19 pratitālakaṃ | 20 niśreṇiḥ | 21 ādarśah | 22 ārā | 23 ṭaṅkaḥ | 24 cañcaḥ| 25 piṭharī | 26 pañjarā | 27

||134||

raṅgaḥ | 1 lākṣā | 2 mañjiṣṭhaḥ | 3 pattaṅgaḥ | 4 kusumbhaḥ | 5 nīlī | 6 rājapaṭṭaṃ | 7 haridrā | 8 haritālaṃ | 9 manaḥśilā | 10 tutthakaṃ | 11 sindūraṃ | 12 hiṅgulaṃ | 13 raṅgastambhanaṃ | 14 gavyadṛḍhaḥ | 15 suvarṇadravaḥ | 16 rasakarma | 17 pāradaṃ | 18 gairikā | 19 makkolaṃ | 20 maṣī | 21 sarjarasaḥ | 22 kayuṣaṃ | 23 sudhā | 24 kakkhaṭī | 25 kapityaḥ | 26

||235||

vaidūryaṃ| inddramīlaṃ | 2 marakataṃ | 3 padmarāgaḥ | 4 pravāḍaḥ | 5 vidrumaḥ | 6 karketanaṃ | 7 hīraṃ | 8 vajraṃ | 9 muktikā | 10 lohitamuktikā | 11 muktāvalī | 12 śilā | 13 musāragalvaḥ | 14 aśmagarbhaṃ | 15 anargha maṇiratnaṃ | 16 hiraṇyaṃ | 17 śakrābhilagnaratnaṃ | 18 śrīgarbharatnaṃ | 19 agnivarṇaratnaṃ | 21 jyotīrasamaṇiḥ | 22 mecakaṃ | 23 mahānīlaṃ | 24 anattavarṇaratnaṃ | 25 jambūnadaratna | 26 mayūrāṅkī | 27 puṣparāgaḥ | 28 kācakaḥ | 29 tṛṇakuñcakaṃ| 30 sphaṭikaṃ | 31 jāmbūnadasuvarṇaṃ | 32 suvarṇaṃ | 33 hemaṃ | 34 kanakaṃ | 35 jātanūpaṃ | 36 nūpyaṃ| 37 rajataṃ | 38 kuruvindaḥ| 39 vairājaḥ | 40 lohaḥ | 41 tāmraṃ | 42 trapu | 43 sīsaṃ | 44 raityaṃ | 45 kaṃsaṃ | 46 ratnasaṃgataṃ | 47

||236||

dakṣiṇāvartaśaṅkhaḥ | 1 śaṅkha | 2 śuktikā | 3 kapardikā | 4 voṇḍaḥ| 5 abhrakaṃ | 6 khaṭikā | 7 pralepakaḥ | 8

||237||

alaṃkāraḥ | 1 ābharaṇaṃ | 2 vyūhaḥ | 3 vibhūṣaṇaṃ | 4 maṇdanaṃ | 5 hemaniṣkaḥ | 6 maṇiḥ | 7 kaṭakaṃ | 8 valayaṃ| 9 keyūraṃ | 10 aṅgadaḥ | 11 hāraḥ | 12 ardhahāraḥ | 13 nūpuraṃ | 14 kuṇḍalaṃ | 15 mukuṭaṃ | 16 kirīṭi | 17 mauliḥ | 18 paṭaḥ | 19 harṣaḥ| 20 parihāṭakaṃ | 21 tilakaṃ | 22 karṇikaṃ | 23 candrakaṃ | 24 nakulakaḥ | 25 mudrikā | 26 aṅgulīyakaṃ | 27 valakaṃ | 28 pariharakaṃ | 29 tālakaṃ | 30 pārśvasūtrakaṃ | 31 valitakaḥ | 32 niṣkaḥ | 33 mekhalā | 34 raśanā | 35 kāñcī | 36 suvarṇasūtraṃ | 37 goṇāsikaṃ | 38 suvarṇadāma | 39 hastābharaṇaṃ | 40 pādābharaṇaṃ | 41 mūrdhābharaṇaṃ | 42 kaṇṭhābharaṇaṃ | 43 uraśchadaḥ | 44 cittavistara | 45 traikuttakaṃ | 46 śekharaṃ | 47 avataṃsakaṃ | 48 mukhaphuchākaṃ | 49 mukhapuṣpakaṃ | 50 hastopagaḥ | 51 pādopagaḥ | 52 vyomakaṃ | 53 ratnamayaviṣāṇaṃ | 54 pratyuptaṃ | 55 khacitaṃ | 56 arcitaṃ | 57 racitaṃ | 58 avasaktapaṭadāmakalāpaḥ | 59 puṣpābhikīrṇakalpavṛkṣairnānālaṃkārapuṣpaphalāvanatāgraviṭapairupaśobhitaḥ | 60 āpīḍakajātaṃ | 61 aṣṭāpadanibaddhā | 62 paṅktiḥ | 63 samucchitaṃ| 64 prakīrṇaṃ | 65 saṃstritaṃ | 66 suvibhaktaṃ | 67 samattātparikṣiptaṃ | 68 puṣpābhyavakīrṇaṃ | 69 vaijayattī patākā | 70

||238||

kavacaṃ | 1 varmasaṃnāhaḥ | 2 valikāsaṃnāhaḥ | 3 paṭṭikasaṃnāhaḥ | 4 śīrṣakaḥ | 5 kaccati | 6 kavacikā| 7 kavāya | 8 pharaṃ | 9 prāsaḥ | 10 kuttaḥ | 11 kaṇayaḥ| 12 kṣurapraḥ | 13 kheṭakaḥ | 14 śūlaṃ| 15 triśūlaṃ| 16 paraśuḥ | 17 tomaraḥ | 18 śaktiḥ | 19 khaṅgaḥ| 20 chūrikaḥ | 21 karavālaḥ | 22 kaḍittala | 23 dhanuḥ | 24 śara | 25 nārācaḥ| 26 ardhanārācaḥ | 27 vatsadattakaḥ |28 vilakocavakaṃ | 29 bhachāḥ | 30 mūrkhalikā | 31 ḍambhā | 32 bhiṇḍipālaḥ| 33 āyudhaṃ | 34 praharaṇaṃ | 35 śastraṃ | 36

||239||

chatraṃ | 1 dhvajaḥ | 2 patākā| 3 cūrṇaḥ | 4 puṣpapuṭaṃ | 5 gandhaḥ | 6 vilepanaṃ | 7 upalepanaṃ |8 mālyaṃ | 9 dīpaḥ| 10 vitānaṃ | 11 vitānavitataṃ |12 samucchritachatradhvajapatākā| 13 kiṅkiṇījālaṃ | 14 mukharā | 15 hemadāma | 16 muktādāma | 17 maṇidāma | 18 hemajālaṃ | 19 paṭṭadāma | 20 pralambitaṃ | 21 lambate | 22 pralambate | 23 abhipralambate | 24 gandhamālyena mahīyate | 25 abhyarhitaṃ | 26 dhūpanirdhūpiatṃ | 27 saṃpūjitaṃ | 28 pūjyapūjitaṃ| 29 mahitaṃ | 30 abhiprakiratti sma | 31 jīvitopakaraṇaṃ | 32glānapratyayabhaiṣajyaṃ | 33 sukhopadhānaṃ | 34

||240||

jalajaṃ | 1 śatapatraṃ | 2 utpalaṃ | 3 panmaṃ | 4 kumudaṃ | 5 puṇḍarīkaṃ | 6 saugandhikaṃ | 7 mṛdugandhikaṃ | 8 sthalajaṃ | 9 campakaḥ | 10 kuravakaḥ | 11 vārṣikī | 12 mahāvārṣikī | 13 machikā | 14 navamālikā | 15 jātikusumaṃ | 16 sumanāḥ | 17 yūthikā | 18 dhānuṣkāro | 19 kundaṃ | 20 pāruṣakaṃ | 21 mahāpāruṣakaṃ | 22 mañjuṣakaṃ |23 mahāmañjuṣakaṃ | 24 aśokaṃ | 25 mucilindaṃ | 26 mahāmucilindaṃ | 27 mucikundaṃ | 28 bakulaḥ | 29 asanaḥ | 30 pripaṅguḥ | 31 puṃnāgaḥ |32 kadambaḥ | 33 dhanuṣketakī | 34 karṇikārapuṣpaṃ| 35 eḍābhipuṣpaṃ| 36 tagaraṃ | 37 kesaraṃ | 38 tamālapatraṃ | 39 lāṅgalīpuṣpaṃ| 40 stambakaṃ | 41 rocaḥ | 42 mahārocaḥ | 43 sthālaṃ| 44 mahāsthālaṃ | 45 cakravimalaṃ | 46 cakraśatapatnaṃ | 47 mahāsrapatnaṃ | 48 śatasahasrapatnaṃ | 49 samattaprabhaḥ | 50 samattagandhaṃ| 51 samattasthūlāvalokananayanābhirāma | 52 muktāphalakaṃ | 53 jyotiṣprabhaḥ | 54 jyotiṣkaraḥ | 55 atimuktakaṃ | 56 pāṭalaāṃ | 57 mahāpāṭalaṃ | 58 citrapāṭalaṃ | 59 mahācitrapāṭalaṃ | 60 mandāravaḥ | 61 mahāmandāravaḥ | 62 karkaravaḥ | 63 mahākarkaravaḥ | 64 devasumanāḥ | 65 taraṇiḥ | 66 gotaraṇiḥ | 67 valiḥ | 68 tindukaḥ | 69 kiṃśukaḥ | 70 vachāḥ | 71 bakapuṣpaṃ | 72 kadambakapuṣpaṃ | 73 kuvalapapuṣpaṃ | 74 ajājīpuṣpaṃ | 75 arkapuṣpaṃ | 76

||241||

bisaṃ | 1 vṛttaṃ | 2 mṛṇālaṃ | 3 nālaṃ | 4 daṇḍaḥ| 5 patnaṃ | 6 viṭapaḥ | 7 jālakajātaṃ | 8 kṣārakajātaṃ | 9 kālikājātaṃ | 10 tarikajātaṃ | 11 muṅgībhūtaṃ | 12 kuḍmalakajātaṃ | 13 kukulajātaṃ | 14 kākāsyakaṃ | 15 sarvapariphuchāṃ | 16 phuchitaṃ | 17 vikasitaṃ | 18 puṣpaṃ | 19 kesaraṃ | 20 kiñjalkāṃ | 21 karṇikā | 22 karkaṭikā | 23 parāgaḥ | 24

||242||

śakaṭacakrapramāṇaṃ | 1 caiḍūryadaṇḍaḥ| 2 indranīlakarkaṭikā | 3 aśmagarbhakesaraṃ | 4 guggulaḥ | 5 śālūkaṃ | 6

||243||

vayanaṃ | 1 tagaraṃ | 2 candanaṃ | 3 agaruḥ | 4 turuṣkaḥ | 5 kṛṣāgaruḥ | 6 tamālapatnaṃ | 7 uragasāracandanaṃ | 8 kālānusāricandanaṃ | 9 karpūraṃ | 10 kuṅkumaṃ | 11 kunduruḥ | 12 sarjaramaḥ |13

||244||

dharmaparyāyaḥ | 1 ardhatrayodaśaśatāni | 2 nānābuddhakṣetrasaṃnipatitā | 3 mahatā ca bodhisattvagaṇena sārdhaṃ | 4 saṃbahulāḥ| 5 evaṃpramukhāḥ | 6 gaṇapramukhaḥ | 7 pūrvaṃgamaḥ | 8 sārdhaṃ | 9 vividhasaṃmodanakathāmupasaāṃskṛtya | 10 parivṛtaḥ |11 puraskṛtaḥ | 12 triḥpradakṣiṇīkṛtya | 13 ekāṃśamuttarāsaṅgaṃ kṛtvā | 14 dakṣiṇaṃ jānamuṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya | 15 yena bhagavāṃstenāñjaliṃ praṇamya | 16 tasminparṣatsaṃnipāte | 17 nyaṣīdat | 18 tena khalu punaḥ samayena | 19 siṃhāsanaṃ prajñāpapatti | 20 nyasīdatparyaṅkamābhujya | 21 alpābādhatā | 22 alpātaṅkatā | 23 yātrā | 24 laghūtthānatā | 25 balaṃ | sukhasparśavihāratā ca | 26 bhāsate | 27 tapati | 28 virocate | 29 punareṣa smitamakarot | 30 uṣṇīṣadhivarāttarādraśmiṃ niścarati | 31 sa raśmiṃ niścārya | 32 ābhapā parisphuṭo'bhūt | 33 avabhāsitaḥ | 34 tena raśmyavabhāsena spṛṣṭaḥ | 35 yatra sūryacandramasāṃ prabhāyā gatirnāsti | 36 kohetuḥ kaḥ pratyayaḥ | 37 punarapyāgatya | 38 uṣṇīṣavivareṣu praviśati | 39 mukhadvāreṇānupraviśati sma | 40 na ca bhagavato mukhadvārasyonmiñjitaṃ | vā nimiñjite vā praāyate sma | 41 avabhāsaḥ | 42 samattāvabhāsaḥ | 43 jighatsitāḥ pūrṇagātrā bhavatti sma | 44 tṛṣitā vigatapipāsā bhavatti sma | 45 rogaspṛṣṭā vigatarogā bhavati sma | 46 vikalendriyāḥ paripūrṇendriyā bhavatti sma | 47 sa cetpuṣṭaḥ praśnavyākaraṇāya avaṃkāśaṃ kuryāt | 48 kaścideva pradeśaṃ | 49 āmatrayate sma | 50 sādhukāramadāt | 51 sādhu sādhu | 52 tena hi śṛṇu sādhu ca suṣṭhu ca manasikuru | 53 bhāṣiṣye'haṃ te | 54 bhagavataḥ pratiśrutya | 55 cittamārādhayiṣye | 56 tiṣṭhati | 57 dhriyati | 58 yāpayati | 59 dharmañca deśayati | 60 yasyedānīṃ kālaṃ manyase | 61 yaduta | 62 buddhanetrī | 63 tatkiṃ manyase | 64 no hīdaṃ | 65 sarvāvattaṃ parṣanmaṇḍalaṃ | 66 abhedyaparivāraḥ | 67 bhagavatānujñātaḥ | 68 attaśo hāsyaprekṣiṇāpi jīvitahetorapi | 69 adhivacanaṃ | 70 manorathāśāparipūri | 71 vinayati niveśayati | 72 pratiṣṭhāpayati | 73 prasthāpayati | 74 aupayikaṃ | 75 avyatikramaṇaṃ | 76 āgataphalaṃ | 77 saṃgūhayan | 78 guptaḥ | 79 pravivekajaḥ |80 jupitukāmaḥ | 81 uṣṇīṣavivaramūrdhnaḥ | saṃdhipraveśaḥ | 82 avatāraḥ | 83 praguṇīkaraṇaṃ | 84 praguṇaḥ | 85 ekāmapi catuṣpadikāṃ gāthāmudgṛhya | 86 mahyānaparigrāhakaḥ | 87 saddharmaparigrāhakaḥ | 88 saddharmavṛṣṭiḥ | 89 saddharmaśca cirasthitiko bhavati | 90 anuttarāyāṃ samyaksaṃbodhāvabhisaṃbuddhaḥ | 91 cūḍikāvabaddhaḥ | 92 anukṣepāprakṣepaḥ | 93 nātiśītaṃ | 94 nātyuṣṇaṃ | 95 vibhāvanā | 96 satāṃ | 97 upalabdhiḥ | 98 upalambhaḥ | 99 niṣṭhāgataḥ | 100 adhiṣṭhānaṃ | 101 abhraṃsanaṃ | 102 agro'raṇavihāriṇāṃ | 103 rakṣāvaraṇaguptiṃ saṃvidhāsyāmahe | 104 mahāpṛhivīniśrāyasāmagrīvaśena sarvabījāni virohatti | 105 caukṣasamudācāraḥ | 106 alpakṛcchreṇa | 107 nāgavilokitenālokya | 108 bhagavānimamevārthaṃ | bhūyasyā mātrayā abhidyotayamāno gāthābhigītena saṃprakāśayati sma | 109 yathā śrutaṃ | 110 yayā pratyarha | 111 vistareṇa saṃprakāśitaṃ | 112 vistareṇa saṃprakāśayiṣyati | 113 adhyāpayāmāsa | 114 yadi bhagavānājñāsītsadevakaṃ lokaṃ saṃnipatitaṃ| 115 asamasamaḥ | 116 tasyāyamīdṛśo'nubhāvaḥ | 117 prabhāvyate | 118 pratikāṅkṣitavyaḥ | 119 tṛṣṇā paunarbhavikī | 120 nandīrāgasahagatā | 121 puṇyopagaḥ | 122 apuṇyopagaḥ | 123 āniñjyaṃ | 124 abhyudgataḥ | 125 samudgataḥ | 126 ṣaṣṭhyaṅgasahasropetasvaraḥ | 127 vatā mārṣā | 128 vatā | 129 vatāhā | 130 hā kaṣṭaṃ | 131 anunnato'navanataḥ | 132 upasaṃhāraḥ | 133 māradharṣaṇaṃ| 134 tasyevaṃ bhavati | 135 mahato janakāyasya | 136 hitaṃ | 137 mukhaṃ | 138 yogakṣemaṃ| 139 attarīkṣapradeśaḥ | 140 na prajñāpate | 141

||245 ||

vikrīḍitaṃ| 1 sarveṇa sarvaṃ | 2 sarvathā sarvaṃ | 3 sarvathā | 4 prasthāpanaṃ | 5 ojaḥ | 6 mahaujaskamahaujaskaḥ | 7 maheśākhyamaheśākhyaḥ | 8 alpeśākhyaḥ | 9 ṛddhaḥ | 10 sphītaḥ | 11 kṣemaḥ | 12 subhikṣaḥ | 13 ākīrṇabahujanamanuṣyaḥ | 14 ekāpāna | 15 ājñāvyākaraṇaṃ | 16 udāharaṇayogena | 17 kaviḥ | 18 kāvyaṃ| 19 samārakaṃ | 20 sabrahmakaṃ | 21 saśramaṇabrahmaṇikāḥ prajāḥ| 22 abhihbūya niryāsyati | 23 vyavasāyaḥ | 24 ābaddhaḥ parikaraḥ | 25 dharmadhātuparamaḥ | 26 ākāśadhātuparyavasānaḥ | 27 asthānametat | 28 utthāyanaṃ | 29 sabhāmadhyagato vā | 30 rājakulamadhyagato vā | 31 parṣanmadhyagato vā | 32 yuktakulamadhyagato vā | 33 jñātimadhyagato vā | 34 atītāṃśagatā | 35 na kenacidvidhīyate | 36 avakāśaḥ| 37 prastavaḥ | 38 avasaraḥ | 39 vanādgirvaṇamāgataḥ | 40 kāmeṣu naiṣkramyaṃ | 41 śailamuktimiva kāñcanaṃ | 42 niṣevitaṃ | 43 nihvendriyaṃ nirnāmayāmāsa | 44 abhayavaśavartitā | 45 sarvasattvānāṃ kiṃkaraṇīpatā | 46 bahujanyaṃ | 47 paraṃparayā | 48 tūṣṇīṃbhāvenādhivāsayati | 49 samuchokitamukhaḥ | 50 samyakpratyātmaṃ jñānadarśanaṃ | pravartate | 51 āyuḥsaṃakārānutsṛjati | 52 uṣmahāniḥ | 53 manuṣyāṇāṃ sabhāgatāyā mupapannaḥ | 54 vikṣobhaṇavātamaṇḍalī | 55 paramanuvidhāya | 56 na śravaṇapathamāgamiṣyati | 57 kāyikaṃ balaṃ | 58 kāyikaṃ | daurbalyaṃ |59 kāyikaḥ klamaḥ | 60 akṣūṇavyākaranaṃ | 61 suniścitaṃ | 62 vivṛtaṃ | 63 apāvṛtaṃ | 64 syāt | 65 saṃbādhaḥ | 66 vibhavaḥ | 67 saṃcittyaṃ | 68 amukaḥ | 69 tulanā | 70 māpayati | 71 nirmātā | 72 sraṣṭā | 73 ratnaṃ | 74 ratnamayaḥ | 75 siṃhavikramaḥ |76 śuciḥ | 77 anattāparyattaḥ | 78 anyatamānyatamaḥ | 79 samādānaṃ | 80 nopagacchati | 81 sahagataṃ | 82 pratipannaḥ | 83 lokayātrā | 84 jātīyaḥ | 85 vālāgraḥ | 86 vālāgrakoṭiḥ | 87 vālapathaḥ | 88 spharaṇaṃ | 89 sphuṭaṃ | 90 parisamattaḥ |91 samattataḥ | 92 prajñāpanaṃ | 93 prajñāptiḥ | 94 bhūyasyā mātrayā | 95 kramaḥ | 96 upadhiḥ | 97 niyamaḥ | 98 niyāmaḥ | 99 nyāmaḥ | 100 nyāmāvakrāttiḥ | 101 pratibaddhaḥ | 102 vibandhaḥ | 103 pratibandhaḥ | 104 pratyavasthānaṃ | 105 aṃśaḥ | 106 pratyaṃśaḥ | 107 bhagaḥ | 108 nivāraṇaṃ | 109 āvaraṇaṃ | 110 setuḥ | 111 kaulaḥ |112 bhauḥ | 113 nāva | 114 gatiḥ | 115 alaṃ | 116 nirjvaraḥ | 117 ārogaḥ | 118 dehi | 119 svāpateyaṃ | 120 samutthānaṃ| 121 paligodhaḥ |122 ācāryamuṣṭiḥ | 123 dharmāttarāyaḥ | 124 vicchandayati | 125 vicakṣuṣkaraṇāya | 126 preṣitā | 127 prakīrṇaḥ | 128 viprakīrṇaḥ | 129 parijayaḥ | 130 abhimukhaṃ | 131 avavādaḥ | 132 saṃsargaḥ | 133 dāhovigacchati | 134 bhasmitaṃ kuryāt | 135 rājyaṃ| 136 rājyeśvaryādhipatyaṃ | kārayati | 137 sāsrājyaṃ | 138 sārvabhaumaḥ | 139 cāturattaṃ vijitavāṃ | 140 adhyāvasyati | 141 paragārgthasatyaṃ | 142 saṃvṛtisatyaṃ | 143 vyavahāraḥ | 144 sakitikaḥ | 145 māhātmyaṃ | 146 pūrvikāḥ| 147 madhyapadalopaṃ kṛtvā | 148 ekatra sametya saṃbhūya | 149 ekībhūtvā | 150 tajjātīyaḥ | 151 tadvidheyatvāt | 152 anvarthaḥ | 153 yugaṃ| 154 yugapat | 155 lokasaṃjñā | 156 āśutaravṛttiḥ | 157 itaretarāttarbhāvaḥ | 158 kādācitkatvāt | 159 pratipādya | 160 saṃpravāryaṃ | 161 yathāyogaṃ | 162 aghaḥ | 163 avadhāraṇaṃ | 164 nirdhāraṇaṃ | 165 avinirbhāgavarti | 166 saṃkāśaḥ | 167 ānulomikī kṣāttiḥ | 168 pṛṣṭhalabdhaḥ | 169 avagāhya | 170 duṣprasahaḥ | 171 durāsahaḥ | 172 iṣṭaḥ | 173 ghaniṣṭaḥ | 174 ākāraḥ | 175 prakāraḥ | 176 naikaśaḥ | 177 bhāgino bhavatti | 178 kathaṃ nīyate | 179 abhisaṃbudhyate | 180 abhiṣyanditaḥ | 181 visadṛśayāko vipākaḥ | 182 udāravipākaḥ | 183 adrākṣīt | 184 prekṣatte sma | 185 parihāraḥ | 186 visarjayati | 187 visarjanaṃ | 188 visarjitaḥ | 189 pratividhānaṃ | 190 vāsanā | 191 parivāsitaḥ | 192 nirgataḥ | 193 sauratyaṃ | 194 nābādhayati sma | 195 saṃcārya | 196 saṃcārayati sma | 197 nirvikāraḥ | 198 upagūḍhaḥ | 199 prativedayasva | 200 śalyodvaraṇaṃ | 201 pramathanaṃ | 202 pratihatti | 203 prativahanaṃ | 204 nirghātitaḥ | 205 kugaṇapratāpanaḥ | 206 jyotirgaṇaḥ | 207 cittamākṣiptaṃ | 208 āgamayasva | 209 āgamayamānastiṣṭhati | 210 pratīkṣamānastiṣṭhati | 211 upajagāma | 212 abhimukhamupagataṃ | 213 pratīkṣate | 214 upaviveśa | 215 pratiṣṭhan | 216 samanujñā | 217 āśleṣaḥ | 218 agnikhadā | 219 veṣaḥ | 220 dhyāmīkaraṇaṃ | 221 dhyāmīkṛtaṃ | 222 bhavakāttāraḥ | 223 bhavacārakaḥ | 224 saṃsāritvā | 225 aghaṭṭitā | 226 prākṛtā | 227 dhik | 228 saṃkhyāṃ gacchati | 229 ālokitaḥ | 230 vilokitaḥ | 231 uchokitaḥ | 232 uttarottaraṃ | 233 abhīkṣṇaṃ | 234 niruddhaṃ | 235 ayasvāpanaṃ | 236 svaprāttaragataṃ | 237 uttiṣṭhaḥ | 238 uttiṣṭhati | 239 utthāsyati | 240 utthitaḥ | 241 utthāya | 242 eta yūyaṃ | 243 gaccha | 244 āgaccha | 245 ānīyatāṃ | 246 kilāsaḥ | 247 tandrī | 248 prasthānaṃ | 249 udīrṇaḥ | 250 anābhāsaḥ | 251 nirābhāsaḥ | 252 animiṣaḥ | 253 uddiśati sma | 254 na ca pariprāpayati | 255 apūrvācaramaḥ | 256 asaṃmūḍhaḥ | 257 atvaraḥ | 258 saṃbhramaḥ| 259 ruṇanayana | 260 yathārtukaṃ | 261 āharaṇaṃ | 262 sahasā | 263 akasmāt | 264 vikṛtaḥ | 265 visaṃsthitaḥ | 266 vībhatsaḥ | 267 lepaḥ | 268 nirupalepaḥ | 269 ekataḥ piṇḍīkṛtya | 270 saṃkṣipya piṇḍayitvā | 271 dvayościttayoḥ samavadhānaṃ | nāsti | 272 nirviśeṣaḥ| 273 vyasanaṃ| 274 duṣkarakārakaḥ | 275 duṣkaracaryā | 276 kiyacciracaritaṃ| 277 na cirāyitakāyaḥ | 278 agāramadhyavāsaḥ | 279 nāmopadeśena | 280 nāmadheyamanurvitarkitaṃ | 281 imamarthavaśaṃ saṃpaśyamānaḥ | 282 akiñcitsamarthaḥ | 283 prajñāpāramitāprativarṇakaḥ | 284 śramaṇapratinūpakaḥ | 285 mārgapratinūpakaḥ |286 romaharṣaḥ | 287 niravayavaḥ |288 cittāttaraṃ | 289 adeśasthaḥ | 290 apradeśasthaḥ | 291 apaṭupracāraḥ | 292 kāraṇasrotaḥ | 293 nirattaraṃ | 294 kāritraṃ | 295 avinābhāvaḥ | 296 puṣkalaṃ | 297 bimbaṃ | 298 śakalikaḥ | 299 parīttaśakalikāgniḥ | 300 utplutya | 301 saṃjñāgataḥ | 302 nāmnāyate | 303 āliṅgitaḥ | 304 avalambanaṃ | 305 utkuṭukāsanaṃ | 306 medhyaḥ | 307 patati | 308 viśati | 309 mūḍhaḥ | 310 paribhāvitaḥ | 311 taurṇavraṇaḥ |312 trikāṇḍakaḥ | 313 sāhacaryaṃ | 314 ābhiprāyikaḥ | 315 āvilaṃ | 316 śābdikaḥ | 317 bhinnakramaḥ | 318 kṛtāvadhiḥ | 319 prapatitaḥ | 320 mabhiṣṭa | 321 avikalaḥ | 322 pāraṃparyeṇa | 323 damathaḥ | 324 paryāpannaḥ | 325 palamekaṃ | 326 ardhapalaṃ | 327 saṃśliṣyamāṇaḥ | 328 pādonakrośaḥ | 329 ekatyaḥ | 330 saptāṅgasupratiṣṭhitaḥ | 331 attarmukhapravṛttaṃ | 332 prasāritaṃ | 333 saṃkuñcanaṃ | 334 dhātuśataṃ | 335 idaṃ tavedaṃ mameti | 336 bho | 337 he | 338 re | 339 are | 340 namam | 341 mā bhūya evaṃ kariṣyatha | 342 ekadhyamabhisaṃkṣipya | 343 ākarṣayati | 344 parākarṣayati | 345 sujuṣṭaḥ | 346 avekṣavān | 347 sahabhavyatā | 348 sāmiṣā | 349 nirāmiṣaḥ | 350 āmiṣā | 351 upayāti | 352 naiṣkramyāśritaḥ | 353 kṣīraṃ syandate | 354 utsaṅgaḥ | 355 saṃgrāmaḥ | 356 vigrāhaḥ | 357 pariṣaṇḍaḥ | 358 markaṭajālaṃ | 359 ecakaḥ | 360 ucchuṣyate | 361 avadīryatta | 362 saṃnidhikāraḥ | 363 karṣaḥ | 364 droṇaḥ | 365 nikṣipte pāde'vanamati | 366 utkṣipte pāde unnamati | 367 iṣṭakaḥ | 368 mandamantra evābhūt | 369 paramaḥ| 370 gurukaḥ | 371 atyarvatyaṃ | 372 bhṛśaṃ | 373 bāḍhaṃ | 374 dyutiḥ | 375 dhāti | 376 parimardanasaṃvāhanaṃ | 377 snāpanaṃ | 378 utsadanaṃ | 379 padaṃ | 380 saṃvāhanaṃ | 381 nirāmagandhaḥ | 382 saṃmārjanaṃ | 383 pratyudramanaṃ | 384 pratyudramya dvijaḥ | 385 vargaḥ | 386 guhyaṃ | 387 rahasyaṃ | 388 samayo'sya niveśanadharmaṃ kartuṃ | 389 vatsalaḥ | 390 pratinūpaḥ | 391 gṛhāṅgaṇaṃ | 292 vaḍavāmukhaḥ | 393 kulaśulkaṃ | 394 raśmipragrahaḥ | 395 avamūrdhakaḥ | 396 pātakī | 397 vṛṣalī | 398 lipiphalakaḥ | 399 nimittaṃ | 400 tapasvī | 401 duḥsamatikramaḥ | 402 vaḍiśaḥ | 403 udvigramānasaḥ | 404 saṃvegaḥ | 405 nirvit | 406 udvegaḥ | 407 parikhedaḥ | 408 na paritasyati | 409 hrepaṇaḥ | 410 praskandhaḥ | 411 saṃstutaḥ |412 lubdhaḥ | 413 luḍitaḥ | 414 ṛtuparivartaḥ | 415 na viṣṭhirati | 416 avaramātrakaprasādaḥ | 417 avetyaprasādaḥ | 418 abhedyaprasādaḥ | 419 sīmāvandhaḥ |420 manonukūlaṃ | 421manaāpaḥ | 422 kalyāṇamitrārāgaṇa | 423 dakṣiṇīyaḥ | 424 mithyātvaniyataḥ | 425 saṃpraharṣaṇaṃ | 426 saṃtoṣayati | 427 samādāpayati | 428 samuttejanaṃ |429 saṃcodanaṃ | 430 romakūpaḥ | 431 gañjaro | 432 vicitaḥ | 433 niścitaḥ | 434 prasaritaḥ | 435 vighuṣṭaḥ| 436 vikhyātaḥ | 437 samudāgamaḥ | 438 samudāgataḥ | 439 lokavibhavaḥ | 440 lokasaṃbhavaḥ | 441 havyaṃ |442 kavyaṃ | 443 saṃkuṭṭakā | 444 kṣiprataraṃ | 445 vegaḥ | 446 taramā | 447 āśu | 448 śīghraṃ | 449 java | 450 ākṣepaḥ | 451 āvedhaḥ | 452 prasabhaḥ | 453 ābhrāta | 454 goṣṭhī | 455 paricayaḥ | 456 granthaḥ | 457 lalāmaḥ | 458 attimamātṛgrāmabhāvaḥ | 459 āṇipratyāṇīnirhārayogena | 460 śūraḥ | 461 parisphuṭāḥ | 462 āvartanaṃ | 463 parivartanaṃ | 464 vicaraṇaṃ | 465 bhūmyākramaṇaṃ 4665 bhūmerbhūmyāttarasaṃkramaṇaṃ | 467 vāsaṃ kalpayati |468 asaṃbhinnaḥ | 469 saṃbhinnaḥ | 470 talaṃ | 471 samādhimaṇḍalaṃ |472 karatalaṃ | 473 vṛkṣatalaṃ | 474 kramatalaṃ | 475 bhūmitalaṃ | 476 ākāśatalaṃ | 477 samattatalaṃ | 478 utsargaḥ | 479 apavādaḥ | 480 samudāyārthaḥ | 481 cātuṣkoṭikaḥ | 482 praśranirṇayaḥ | 483 nivṛtāvyākṛtāḥ | 484 anivṛtāvyākṛtāḥ | 485 abhisamayāttikaḥ | 486 kiṃ nānākaraṇaṃ | 487 asaṃprajñānaṃ | 488 nirāsvādaḥ | 489 kāmāvacaraḥ | 490 nūpāvacaraḥ |491 omityāha | 492 dīpaḥ | 493 ulkā | 494 ulkāmukhaṃ | 495 pradīpaḥ | 496 samuditaḥ | 497 śleṣoktiḥ | 498 pravṛddhaḥ | 499 abhisaṃbhotsyate | 500 bodhimabhisaṃbuddhaḥ |

501 abhisaṃbudhyati | 502 buddhatvamavāproti | 503 vidyotitaḥ | 504 parijñā | 505 saṃbhavati | 506 asaṃbhavaḥ | 507 ākramaṇaṃ | 508 ākramayati | 509 avakramati | 510 āyataḥ | 511 prabhāvanā | 512 vyavasthānaṃ | 513 vīpsā | 514 kṣaṇikaḥ | 515 ālambate | 516 adhyālambate | 517 abhipralambate | 518 kṛtrimaṃ | 519 suptaḥ | 520 prarodanaṃ | 521 adharaḥ | 522 śayyā | 523 āsandī | 524 apāśrayaḥ | 525 khaṭvāṅgaḥ | 526 mudgaraḥ | 527 pratodaḥ | 528 pratyagraḥ | 529 pūtibījaṃ | 530 āgattukaḥ | 531 luñcate | 532 kṛśaḥ | 533 samavadhānaṃ | 534 viśvakarmā | 535 anvāhiṇḍayitvā | 536 akarmārakṛt | 537 pāṭanaṃ | 538 kuṭṭayati | 539 vitatavalikā | 540 pratikubjitaḥ | 541 abhinūḍhaḥ | 542 pariṣyandaḥ | 543 pramādasthānaṃ | 544 kṣiptacittā | 545 unmukhajātaḥ | 546 unmādaḥ | 547 vihvalīhūtaḥ | 548 saṃkaraḥ | 549 dharmavyasanasaṃvartanīyaḥ | 550 viṣamāparihāraḥ | 551 avamānanaṃ | 552 atimānanaṃ | 553 jijñāsā | 554 viḍambanā | 555 vyāḍaḥ | 556 avidyāṇḍakoṣapaṭalaṃ | 557 duḥkhāṃ tīvrāṃ kharāṃ katūkāṃ | 558 nadati | 559 mīḍhaḥ | 560 pragdharati | 561 kiyattaḥ | 562 lūnaḥ | 563 khāṇuḥ | 564 jambūsāhvayaḥ | 569 lakṣaṇaṃ | 570 kāraṇe kāryopacāraḥ | 571 kārye kāraṇopacāraḥ | 572 upapattiprātilambhikaḥ | 573 dharmatāpratilambhaḥ |574 dharmatāpratilabdhaḥ |575 dharmatāpratilābhikaṃ | 576 vidhānaṃ | 577 sākhilyaṃ | 578 pratyayitaḥ | 579 apravyāhāraḥ | 580 sthalaṃ | 581 dhanvani | 582 raṇaśoṇḍaḥ | 583 dinakaraḥ | 584 adhyālambanaṃ | 585 sākṣivyapadiṣṭā | 586 sākṣi pṛṣṭamānaṃ | 587 ajinaṃ | 588 anāśvastāṃ sattvānāśvāsayema | 589 pṛthivyāmapatanāya | 590 āgāḍhīkariṣyati | 591 navayānasaṃprasthitaḥ | 592 stūpaḥ | 593 caityaṃ | 594 caityāṅgaṇaḥ | 595 vasu | 596 caramabhavikaḥ | 597 nikāyasabhāgasyāvedhaḥ | 598 upavāsaḥ | 599 āhāre pratikūlasaṃjñā | 600 sarvaloke'nabhiratisaṃjñā | 601 śikṣāpadaṃ | 602 śīlaṃ | 603 saṃvaraḥ | 604 dhūtaguṇaḥ | 605 saṃlekhaḥ | 606 saṃyamaḥ | 607 ayasprapāṭīkā | 608 śyāmikā | 609 yuktaiḥ padavyañjanaiḥ | 610 sahitaiḥ | 611 ānulomikaiḥ | 612 ānucchavikaiḥ |613 aupayikaiḥ | 614 pratinūpaiḥ | 615 pradakṣiṇaiḥ | 616 niyakasyāṅgasaṃbharaiḥ | 617 nātijalpet | 618 nātisaret | 619 evamāryāṇāṃ mantraṇā | 620 labhyā mithyādṛṣṭiḥ prahātuṃ | 621 mā pudgalaḥ pudgalaṃ pramiṇotu | 622 pudgale vā mā pramāṇamudgṛhṇātu | 623 kṣaṇute | 624 parāmṛṣṭaḥ | 625 aparāmṛṣṭaḥ | 626 abhyavahāraḥ | 627 kavalaḥ | 628 atāṣīrccakṣuḥ samudraṃ | 629 sormikaṃ | 630 sāvartaṃ | 631 sagrāhaṃ | 632 samayāpācanyā grahaṇyā samanvāgataḥ | 633 aśitapītakhāditāsvāditāni samyaksukhena paripākaṃ gacchatti | 634 nādhivāsayati | 635 vyattībhavati | 636 avyattikṛtaḥ | 637 na vyattikaroti | 638 na deśayati | 639 kāyasya bhedāt | 640 bandhyaḥ | 641 iṣikā māṣitā bhavatti | 642 sunikhātā | 643 ārāt | 644 davīyāṃ | 645 sukhasyādhāraḥ | 646 atyayaḥ | 647 svabāhubalopārjitaṃ | 648 svedamalāvakṣiptaḥ | 649 dhṛtiḥ | 650 bhaṭṭārakaḥ | 651 dharmapaṭṭavabaddhaḥ | 653 samutkarṣikaḥ | 654 kāmadhenuḥ | 655 ruciraḥ | 656 bahukaraḥ | 657 kalyatā | 658 yaṣṭiḥ | 659 yūyaḥ | 660 upādānahetuḥ | 661 pradhānahetuḥ | 662 sahakāripratyayaḥ | 663 ayakṣālaḥ | 664 dauṣprajñāḥ | 665 dauḥśīlya | 666 musuttikā | 667 sānūpyaṃ | 668 anyatra | 669 cāritraṃ | 670 ācaraḥ| 671 sapatnīḥ | 672 cittaścaritaṃ | 673 tṛptaḥ | 674 ciratṛṣārtaḥ | 675 parākramaḥ |676 manyanā | 677 śalyaṃ | 678 paṭhatti | 679 vidhuraḥ | 680 mukhyaḥ | 681 gauṇaḥ | 682 aupacārikaḥ | 683 aupacāyikaḥ | 684 paribhāṣā | 685 pratikṛtiḥ | 686 puttaliḥ | 687 valmīkaḥ | 688 samāvarjanaṃ | 689 dharmaśāstraṃ | 690 apyekatyaḥ | 691 āviddhaḥ | 692 ākṣiptaḥ | 693 bālajātīyaḥ | 694 manyuḥ | 695 gandhayuktiḥ | 696 kṛṣikarmāttaḥ | 697 sūcīkarma | 698 mṛtagṛhaṃ | 699 kaṭasī | 700 gartaḥ | 701 chidraṃ | 702 haritadhcādvalaṃ | 703 pulinaṃ | 704 uchiṣṭaḥ | 705 sthāvaraḥ| 706 saṅgamaḥ | 707 yathākramaṃ | 708 madhūcchiṣṭaṃ | 709 sikthakaṃ | 710 adhyāśayaḥ | 711 āśayaḥ | 712 āśā | 713 āśayataḥ | 714 abhipretaṃ | 715 ārṣabhaṃ sthānaṃ pratijānīte | 716 maṅkubhūtaḥ | 717 srastaskandhaḥ | 718 niṣpratibhānaṃ | 719 adhomukhaḥ | 720 pradhyānaparaḥ | 721 pāṇḍukambalaśilātalaṃ | 722 ākhyānaṃ | 723 purāṇaṃ | 724 itihāsaḥ | 725 hāsyaṃ | 726 lāsyaṃ | 727 vikatthanaṃ | 728 vārṇavāśī | 729 maṇḍanaṃ | 730 lāḍitaṃ | 731 upoṣadhaṃ | 732 nikūjayati | 733 dhātupatitaḥ | 734 suparibhurjitā | 735 udhṛtaṃ | 736 parihāṇiḥ | 737 saṃvṛtaṃ | 738 bījaṃ vāpayati | 739 viṣaṃ | 740 hālāhalaṃ | 741 pratyāyanārthaḥ | 742 gaṇanāsamatikrāttaḥ | 743 samudratīrīpakānāṃ | 744 upalaṃ | 745 akṣamātrābhirdhārābhiḥ | 746 pṛthagjanaḥ | 747 garbhāvakrāttiḥ 748 sukhasaṃsparśaḥ | 749 nānāvyādhiparigataḥ | 750 nākacholo bhavati | 751 daṇḍaḥ | 752 mahikānīhāraḥ | 753 jalaṃ vigāhya | 754 kkathitaṃ | 755 kkāthayitvā | 756 ativismayaḥ | 757 adbhutaṃ | 758 āścaryaṃ| 759 vyapakṛṣṭaḥ | 760 anavakṛṣṭaḥ | 761 kalyameva | 762 araṇiḥ | 763 mathanaṃ | 764 ātmopakramaḥ | 765 praskandhaḥ | 766 sukhachikā | 767 udyojitaḥ |768 kaṭākṣaḥ| 769 nikṛttatti | 770 bhairavaṃ | 771 bhogaḥ |772 phaṇā | 773 koṭarā | 774 yavasaḥ | 775 pathyodanaṃ |776 nirbhārtsitaṃ | 777 vijṛmbhaṇaḥ | 778 kāṇḍena maho vilikhati | 779 durdinaṃ | 780 paṇyaṃ | 781 dohanaṃ | 782 vihāyasā | 783 arvāk | 784 āvilaṃ | 785 ādhipateyaḥ | 786 sabhyaḥ | 787 asabhyaḥ | 788 samāsataḥ | 789 saṃkṣepataḥ | 790 paryanuyogaḥ | 791 kāryaṃ | 792 kāraṇaṃ | 793 heyopādeyaṃ | 794 unmeṣaḥ | 795 nimeṣaḥ | 796 kitavaḥ | 797 kaitavaṃ | 798 karaṇīyaṃ | 799 akaraṇīyaṃ | 800 vardhate | 801 vaimātraṃ | 802 nistāraḥ| 803 durabhisaṃbhavaḥ | 804 samudānapanaṃ | 805 arjanaṃ | 806 dhuraḥ | 807 aniketaḥ | 808 uparodhavāsaḥ | 809 ābrīḍhaśalyaṃ | 810 saṃdhukṣaṇaṃ | 811 iñjitaṃ | 812 syanditaṃ | 813 samucchrayaḥ | 814 samucchritaḥ | 815 nikṣepaḥ | 816 luptaḥ | 817 prāttaḥ| 818 vedamadhyāpapati | 819 saṃniśritaṃ | 820 prahlādaḥ| 821 balādhānaṃ | 822 ākāṅkṣamāṇaṃ | 823 uccalitaḥ| 824 vyayaḥ | 825 vinibaddhaḥ | 826 viṭhapanapratyupasthānalakṣaṇaṃ | 827 mlānaṃ | 828 śīrṇaṃ | 829 avyavakīrṇaḥ | 830 sāvadyaṃ | 831 anavadyaṃ | 832 nirgataḥ | 833 prabhraṣṭaḥ | 834 pradhyāyattaḥ | 835 dakṣo māyākāro māyākārātevāso vā | 836 pravartakaṃ | 837 anuvartakaṃ | 838 saṃrodhaḥ | 839 vikatthitaṃ | 840 liṅgaṃ | 841 pratikṣepaṇasāvadyaḥ| 842 nirākaraṇaṃ | 843 kāritraṃ | 844 ceṣṭitaṃ | 845 dagdheyaṃ | 846 bhāvanāheyaṃ | 847 asyāṃ | 848 āsyaṃ | 849 paṭuḥ | 850 prāptyanuṣaṅgaḥ | 851 puṇyābhiṣyandaḥ | 852 ājñācittena | 853 sarvacetasā samanvāhṛtya | 854 parivratā | 855 satatasamitaṃ| 856 kleśabahulaḥ| 857 tīvrarāgaḥ | 858 tīvradveṣaḥ | 859 tīvramohaḥ | 860 dīnaḥ | 861 hīnaḥ | 862 līnaḥ | 863 viṣādaḥ| 864 avasādamāpadyate | 865 viṣaṇamānasaḥ | 866 cittaṃ nāvalīyate na saṃlīyate | 867 na vipiṣṭhībhavati asya mānasaṃ | 868 eṣaṇā | 869 paryeṣaṇā | 870 anveṣaṇā | 871 samanveṣaṇā | 872 mṛgapate | 873 pratyanubhavati | 874 vedayate | 875 saṃvedayati | 876 pratisaṃvedayati | 877 nityaḥ | 878 dhruvaḥ | 879 śāśvataḥ | 880 avipariṇāmadharmā | 881 kūṭasthaḥ| 882 avakalpanā | 883 saṃbhāvanā | 884 cetasaḥ prasādaḥ | 885 acchaḥ | 886 viprasannaḥ | 887 svacchaḥ | 888 prasannaḥ | 889 anāvilaḥ | 890 anāratāḥ | 891 aviratāḥ | 892 aprativiratāḥ | 893 anuparatāḥ | 894 kuttaṃ | 895 pratyāyaḥ | 896 ākaraḥ | 897 nidhānaṃ | 898 dhanaṃ | 899 dravyaṃ | 900 dhārbhikīkṣitamanupradāsyāma | 901 nighaḥ |902 ādīnavaḥ | 903 kilbiṣaṃ | 904 aparādhaḥ | 905 bālochāpanaṃ | 906 mṛṣā | 907 moṣadharmiṇaḥ | 908 vipariṇataṃ | 909 riktaḥ | 910 tucchaḥ | 91 vaśikaḥ | 912 asāraḥ | 913 nirīhaḥ | 914 niśceṣṭaḥ | 915 vaṅkaḥ | 916 vakraḥ | 917 jihmaḥ | 918 kuṭilaḥ | 919 cakrikā | 920 kusṛtiḥ | 921 jighāṃsitaḥ | 922 pipāsitaḥ | 923 kuprāvaraṇaḥ | 924 kucelaḥ | 925 kṛpaṇaḥ | 926 vanīyakaḥ | 927 ārtaḥ | 928 dhanikabhayabhītayaḥ | 929 klamathaḥ | 930 klamaḥ| 931 garvitaḥ | 932 stambhaḥ | 933 vispardhā | 934 vikrīḍamānaḥ | 935 salīlaṃ | 936 darpitaḥ |937 mattaḥ | 938 akṣakrīḍaḥ | 939 riraṃsaḥ | 940 krīḍati | 941 ramati | 942 paricārayati | 943 kanduḥ | 944 prahelikā | 945 gahanaṃ | 946 dhanaṃ | 947 anupahataṃ | 948 akṣataṃ | 949 atṛptaṃ | 950 udburaḥ | 951 satpuruṣaḥ | 952 puruṣavṛṣabhaḥ | 953 puruṣapuṃgavaḥ | 954 mahāpuruṣaḥ | 955 sārthavāhaḥ | 956 na kuṇḍo bhavati | 957 na laṅgo bhavati | 958 na pakṣahato bhavati | 959 na vikalendiryo bhavati | 960 bhogaḥ | 961 upabhogaḥ | 962 paribhogaḥ | 963 ādyaḥ |964 mahādhanaḥ |965 prabhūtadhanaḥ |966 pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ | 967 sarvasukhasamarpitaḥ | 968 samarpitaḥ | 969 yuktaṃ | 970 samanvāgataḥ | 971 upetaḥ | 972 duḥkhsyāttakaraḥ | 973 paryavarodhaḥ |974 īryāpathaḥ |975 gocaraḥ | 976 māracamūḥ | 977 kṛṣṇabandhuḥ | 978 anuparipālayati | 979 sāsravajñānaṃ | 980 anāsravajñānaṃ | 981 vipattiḥ | 982 pradalitaḥ | 983 vikiraṇaṃ | 984 vigataḥ | 985 vidhvaṃsanadharmā | 986 bhedanaṃ | 987 mārutaḥ | 988 tithiḥ | 989 kutāśanaḥ | 990 dutabhuk | 991 ākāśaṃ | 992 gaganaṃ | 993 khaṃ | 994 analaḥ |995 bhūtadhātrī | 996 anilaḥ| 997 sujātaḥ | 998 supariṇataḥ | 999 anujātaḥ | 1000 prasūtaḥ |

1001 ānuṣaṅgikaḥ |1002 susaṃsthitaḥ | 1003 hetukaḥ | 1004 prayogikaḥ | 1005 svarasanirodha | 1006 na nivartayati | 1007 nirhāraḥ | 1008 abhinirvartakaḥ | 1009 avaropitakuśalamūlaḥ |1010 pratipattisaṃpat | 1011 kaṭasī vardhitā | 1012 saṃjananaṃ | 1013 samudānayaṃ | 1014 bhāvī | 1015 parikalpasamutthitaḥ | 1016 vartate | 1017 āsadanaṃ | 1018 āsādya | 1019 prāptaḥ | 1020 arpaṇā | 1021 vyarpaṇā | 1022 prabhāvayatti | 1023 samudācāraḥ | 1024 pratipādayati | 1025 pratilabdhaḥ | 1026 upanāmayati | 1027 vṛddhiṃ vinūḍhivipulatāmāpadyate | 1028 ācayaḥ | 1029 upacayaḥ | 1030 ācitaḥ |1031 pūrṇatvaṃ | 1032 anuśerate | 1033 utkarṣaḥ | 1034 upavṛṃhayati | 1035 vivardhanaṃ | 1036 saṃcitaṃ | 1037 vṛddhiprasarpaṇaṃ | 1038 visarpaṇaṃ | 1039 upacitataraṃ | 1040 cayaḥ | 1041 apacayaḥ | 1042 ninūpaṇā | 1043 nirvikalpaṃ | 1044 avikalpaṃ | 1045 savikalpaṃ | 1046 yoniśa upaparīkṣitavyaṃ | 1047 pranūpaṇā | 1048 upaparīkṣaṇaṃ | 1049 abhininūpaṇā | 1050 vyavacārayitavyaḥ | 1051 upanidhyātavyaḥ | 1052 nidhyaptiḥ |1053 pratyavejayitavyaṃ |1054 nidhyāyati | 1055 anugattavyaṃ |1056 ājñāpayet | 1057 saṃjñāpayet | 1058 nidhyāpayet | 1059 ūhānā | 1060 ūhāpohasamarthaḥ | 1061 upalakṣaṇāṃ | 1062 prekṣate | 1063 nittīraṇaṃ | 1064 vicāraṇaṃ | 1065 samodahanaḥ | 1066 anvodahanaṃ | 1067 pañcaskandhakaprakaraṇaṃ |1068 ābhisaṃkṣepikaṃ | 1069 ābhyavakāśikaṃ | 1070 samādānikaṃ | 1071 parikalpitaṃ | 1072 vaibhūtikaṃ | 1073 sāṃvyavahārikaṃ | 1074 śāstrīyaḥ |1075 sārdraṃ | 1076 sādyaṃ | 1077 anubhūtiḥ | 1078 anubhavati | 1079 vidhānaṃ | 1080 ādriyate | 1081 kharaḥ | 1082 krūraḥ | 1083 khalaḥ |1084 paruṣaṃ | 1085 nūkṣaṃ | 1086 vyāpṛtaḥ |1087 vyutpannaṃ | 1088 vyutpattiḥ | 1089 prakṛtiḥ | 1090 svabhāvaḥ | 1091 svanūpaṃ | 1092 anuvidhānaṃ | 1093 puraḥsaraḥ | 1094 vinasvaraṃ | 1095 svatattraḥ | 1096 anusyūtiḥ | 1097 asmīṃ satīdaṃ bhavati | 1098 asyotpādādidamutpadyate | 1099 jayakaraḥ | 1100 madhukaraḥ | 1101 sarvārthasādhakaḥ | 1102 parigaṇaḥ | 1103 adhyāsitaḥ | 1104 ācāmaḥ |1105 maṇḍaḥ |1106 niśādāśilā | 1107 niśādāputraḥ | 1108 śilāputraḥ |1109 gharaṭṭaḥ |1110 ātānaṃ | 1111 vitānaṃ | 1112 nāliḥ | 1113 vema | 1114 turiḥ | 1115 syādvādaḥ | 1116 samānūḍhaṃ | 1117 akuthitaṃ | 1118 ākasmikaṃ | 1119 raṇaḥ | 1120 akṛtābhyāgamaḥ | 1121 kṛtavipraṇāśaḥ | 1122 anattarajanma | 1123 kṛṣṇaśuklaṃ | 1124 gurutaraṃ bhavati |1125 vasanaḥ | 1126 āvedhaḥ | 1127 parajñāptisaṃcetanīyatā | 1128 parasaṃjñāptisaṃcetanīyatā | 1129 phalavipākasaṃmohaḥ | 1130 tattvārthasaṃmohaḥ |1131 vysekaḥ | 1132 vidhiḥ | 1133 daivaṃ | 1134 vimalanā | 1135 vyavakiraṇā | 1136 sparśanūpaṇā | 1137 kṛtyādhipattiḥ | 1138 deśaninūpaṇā | 1139 cakṣuḥsaṃsparśajā vedanā sukhāpi duḥkhāpyaduḥkhāsukhāpa | 1140 śrotraghrāṇajihvākāyamanaḥsaṃsparśajā vedanā sukhāpi duḥkhāpyaduḥkhāsukhāpi | 1141 sukhāpi kāyikī duḥkhāpyaduḥkhāsukhāpi kāyikī | 1142 sukhāpi caitasikī duḥkhāpyaduḥkhāsukhāpi caitasikī | 1143 sukhāpi sāmiṣā duḥkhāpyaduḥkhāsukhāpi sāmiṣā | 1144 sukhāpi gredhāśritā duḥkhāpyaduḥkhāsukhāpi gredhāśritā | 1145 sukhāpi naiṣkramyāśritā duḥkhāpyaduḥkhāsukhāpi naiṣkramyāśritā | 1146 vākyaśeṣaḥ | 1147 vīpsā | 1148 upanibandhanaṃ | 1149 vivakṣā | 1150 valganā | 1151 avasphīṭanaṃ | 1152 nūpaṇāt | 1153 nūpyate | 1154 citrīkāraḥ| 1155 vijñānanālakṣaṇaṃ | 1156 saṃjñānanālakṣaṇaṃ | 1157 dharmāyatanikaṃ| 1158 varṇanibhaṃ | 1159 vibhāṣā | 1160 upadeśaḥ | 1161 āmrāyaḥ 1162 siddhopanītaḥ| 1163 pāriṇāmikaḥ | 1164 sāṃyogikaḥ | 1165 glathamlathaḥ |1166 ūrjā | 1167 śramaḥ | 1168 viśrāmaḥ |1169 mūrcchā | 1170 tṛptiḥ | 1171 balaṃ | 1172 daurbalyaṃ| 1173 āvasthikaḥ | 1174 ūcitaṃ | 1175 anucitaṃ| 1176 prayuktaḥ | 1177 ādyattikaḥ | 1178 aikāttikaḥ | 1179 avasthā | 1180 vādaḥ |1181 vādādhikaraṇaṃ |1182 vādādhiṣṭhānaṃ | 1183vādālaṃkāraḥ | 1184 vādanigrahaḥ | 1185 vādaniḥsaraṇaṃ | 1186 vāde bahukarāḥ dharmāḥ | 1187 pravādaḥ | 1188 vivādaḥ | 1189 apavādaḥ | 1190 anuvādaḥ | 1191 avavādaḥ | 1192 vyapakarṣitaṃ| 1193 ājñāmārāgapati | 1194 samavasargaḥ | 1195 prātikṣepikaṃ | 1196 vihānyā | 1197 saṃkalanaprahāṇaṃ | 1198 prāmāṇikā samāyakāḥ | 1199 vādavidhijñānabhavitavyaṃ| 1200 ātmakāmaḥ | 1201 no tu vigṛhya vādaḥ | 1202 rājakulaṃ | 1203 yuktakulaṃ | 1204 sabhā | 1205 dṛṣṭāttena adṛṣṭasyāttasamīkaraṇasamākhyānaṃ | 1206 ekāvacārakaḥ| 1207 pūrvapādakaḥ | 1208 paścātpādakaḥ | 1209 utkārikaḥ| 1210 kāpadeśaḥ | 1211 yāpadeśaḥ | 1212 susatprakāśābhrātto 'rthaḥ| 1213 muṣṭiyogaḥ | 1214 diṣṭo | 1215 hetuḥ | 1216 kāraṇaṃ | 1217 nimittaṃ| 1218 kaṃsabadhaḥ | 1219 ratnāharaṇaṃ | 1220 sītāharaṇaṃ| 1221 janapadakalyāṇaṃ| 1222 rukyiṇīharaṇaṃ | 1223upadhanoparāgaḥ | 1224 adhikāraḥ | 1225 pratyāsattiḥ | 1226 niṣphalaṃ| 1227 apagataphalguḥ | 1228 kiṭṭāḥ | 1229 kaṣaṭṭāḥ| 1230 pragadyate | 1231 vyatirecayata | 1232 kṣepaḥ | 1233 vyāhataḥ | 1234 vyavasīryatte | 1235 vedyaṃ | 1236 vedakaṃ | 1237 vittiḥ | 1238 abhidrugdhaṃ | 1239 apalāpaṃ| 1240 aprativāṇi | 1241 kāñcanagarbhā mṛttikā | 1242 asraṃsanaṃ| 1243 ānayati | 1244 abhijñājñānaṃ| 1245 pratibhu | 1246 ślāghamānena | 1247 jīrṇavṛddho | 1248 mahachāḥ | 1249 adhvagataḥ | 1250 vayo'nuprāptaḥ | 1251 lobhayat | 1252 ubhayato lohitakṛtopadhānaṃ| 1253 āsphālanaṃ| 1254 sauryādayikā | 1255 prayanuyuktaḥ| 1256 anuyuktaḥ| 1257 pratinisargaḥ | 1258 vyattībhāvaḥ | 1259 vyupaśamaḥ| 1260 bāhīkaḥ | 1261 praṇītadhātukaṃ| 1262 madhyadhātukṃ| 1263 hīnadhātukaṃ| 1264 mūlagrantha | 1265 kathāvastu | 1266 saṃkalanaṃ| 1267 saṃkathyaviniścayaḥ | 1268 upodbalaṃ| 1269 sthitiḥ | 1270 maraṇābhavaḥ | 1271 attarābhavaḥ| 1272 upapattibhavaḥ | 1273 pūrvakālabhavaḥ | 1274 utsūḍhiḥ | 1275 eḍamūkaḥ | 1276 hastasaṃvācakaḥ | 1277 dutarāmā | 1278 rasikaḥ | 1279 yadasthānaḥ | 1280 avadīrṇaḥ | 1281 abhidheyaḥ | 1282 gruṭardhāthaḥ | 1283 parato ghoṣānvayaḥ | 1284 utyavaḥ | 1285 vayasyaḥ | 1286 pratisaṃdhibandha | 1287 anupa | 1288

||146||

śataṃ | 1 sahasraṃ| 2 koṭiḥ |3 ayutaṃ| 4 niyutaṃ| bimbaraṃ | 6 kaṃkaraṃ | 7 agāraṃ| 8 pravaraḥ | 9 mavaraḥ | 10 avaraḥ | 11 tavaraḥ | 12 sīmā | 13 ḍūmṃ | 14 nemaṃ | 15 avagaṃ | 16 mīvagaṃ | 17 viragaṃ| 18 vigavaṃ | 19 saṃkramaḥ | 20 visaraḥ | 21 vijambhaḥ | 22 vijāgaḥ | 23 visotaḥ | 24 vivāhaḥ | 25 vibhaktiḥ | 26 vikhyātaḥ | 27 tulanaṃ | 28 dharaṇaṃ | 29 vipathaḥ | 30 viparyaḥ | 31 samarya | 32 viturṇaṃ | 33 hevaraḥ | 34 vicāraḥ | 35 vivastaḥ | 36 atyudgataḥ | 37 viśiṣṭaḥ | 38 nevalaḥ | 39 harivaḥ | 40 vikṣobhaḥ | 41 halibhuḥ | 42 harisa | 43 helugaḥ |44 drabuddhaḥ | 45 haruṇaḥ| 46 maludaḥ | 47 kṣamudaḥ | 48 ehadaḥ 49 malumaḥ| 50 sadamaḥ | 51 vimudaḥ | 52 vaimātraāḥ | 53 pramātraḥ | 54 sumātraḥ| 55 bhramātraḥ| 56 gamātraḥ| 57 namātraḥ | 58 hemātraḥ | 59 dhemātraḥ | 60 paramātraḥ| 61 śivamātraḥ | 62 elaḥ | 63 velaḥ | 64 telaḥ | 65 gelaḥ | 66 svolaḥ| 67 nelaḥ 68 kelaḥ | 69 selaḥ | 70 phelaḥ| 71 melaḥ | 72 sarata| 73 meludaḥ| 74 kheludaḥ| 75 mātulaḥ| 76 samulaḥ| 77 ayavaḥ 78 kamalaṃ | 79 magadhaḥ | 80 ataraḥ | 81 heluyaḥ| 82 veluvaḥ| 83 kalāpaḥ| 84 havacaḥ | 85 vivaraḥ | 86 navaraḥ | 87 malaraḥ| 88 savaraḥ | 89 meruṭuḥ | 90 camaraḥ | 91 dhamaraḥ 92 prasādaḥ | 93 vigamaḥ | 94 upavartaḥ| 95 nirdeśaḥ | 96 akṣeyaḥ | 97 saṃbhūtaḥ | 98 amamaḥ | 99 avāttaḥ| 100 utpalaḥ | 101 padmaḥ| 102 saṃkhyā | 103 gatiḥ | 104 upagamaḥ | 105 asaṃkhyeyaṃ| 106 asaṃkhyeyaparivartaḥ | 107 aparimāṇaḥ| 108 aparimāṇaparivartaḥ| 109 aparyattaḥ | 110 aparyattaparivartaḥ| 111 asamattaḥ | 112 asamattaparivartaḥ| 113 agaṇeyaṃ| 114 agaṇepaparivartaḥ| 115 atulyaṃ| 116 atulyaparivartaḥ| 117 acittyaṃ| 118 acittyaparivartaḥ| 119 ameyaṃ | 120 ameyaparivartaḥ| 121 anabhilāpyaṃ | 122 anabhilāpyaparivartaḥ| 123 anabhilāpyānabhilāpyaparivartanirdeśaḥ | 124

||247||

ekaṃ | 1 daśa | 2 śataṃ| 3 sahasraṃ| 4 koṭiḥ | 5 ayutaṃ| 6 niyutaṃ| 7 bimbaraḥ |8 kaṃkaraḥ | 9 āgāraḥ | 10 pravaraṃ | 11 savaraṃ | 12 avaraṃ| 13 tavaraṃ | 14 sīmaṃ | 15 pomaṃ| 16 nemaṃ| 17 arāvaṃ | 18 mṛgavaṃ| 19 vibhāgaṃ| 20 vigavaṃ | 21 saṃkramaṃ| 22 visaraṃ| 23 vibhajaṃ| 24 vijaghaṃ | 25 visodaṃ | 26 vivāhaṃ| 27 vibhaktaṃ | 28 vikhataṃ| 29 tulanaṃ | 30 varaṇaṃ | 31 vivaraṃ| 32 avanaṃ| 33 thavanaṃ | 34 vivaryaṃ| 35 samaryaṃ| 36 viturṇaṃ | 37 hevaraṃ | 38 vicāraṃ | 39 vyatyastaṃ | 40 atyudgataṃ | 41 viśiṣṭaṃ| 42 nivalaṃ | 43 haribhaṃ | 44 vikṣobhaṃ| 45 halibhaṃ |46 hariḥ | 47 alokaḥ | 48 dṛṣṭāttaḥ | 49 hatunaṃ | 50 elaṃ | 51 dumelaṃ| 52 kṣepu | 53 eladaṃ | 54 māludaṃ | 55 samatā | 56 vimadaṃ | 57 pramātraṃ | 58 amandraṃ | 59 bhramatraṃ | 60 gamatraṃ | 61 manatraṃ| 62 hanimatraṃ | 63 vimatraṃ | 64 paramatraṃ | 65 śimatraṃ | 66 eluḥ | 67 veluḥ | 68 geluḥ| 69 śveluḥ | 70 neluḥ | 71 bheluḥ | 72 keluḥ | 73 seluḥ| 74 peluḥ| 75 meluḥ | 76 saralaṃ | 77 meruḍuḥ| 78 kheluḍuḥ| 79 māluḍuḥ | 80 sambalaṃ | 81 apavaḥ | 82 kamalaṃ | 83 magavaṃ |84 ataruḥ | 85 heluvuḥ | 86 kaṣave | 87 havavaḥ | 88 havalaṃ | 89 vivaraṃ | 90 bimbaṃ | 91 miraphaḥ | 92 caraṇaṃ | 93 caramaṃ | 94 dhavaraṃ | 95 dhamanaṃ | 96 pramādaḥ| 97 nigamaṃ | 98 upavartaṃ | 99 nirdeśaḥ 100 akṣayaṃ | 101 saṃbhūtaṃ | 102 amamaṃ | 103 avadaṃ | 104 utpalaṃ | 105 padmaṃ | 106 saṃkhyaṃ| 107 upagamaṃ| 108 gatiḥ | 109 upamya | 110 asaṃkhyeyaṃ | 111 asaṃkhyeyaparivartaḥ | 112 apramāṇaṃ | 113 apramāṇaparivartaḥ | 114 aparimāṇāṃ| 115 aparimāṇaparivartaḥ 116 aparyattaḥ | 117 aparyataparivartaḥ | 118 asamattaḥ | 119 asamattaparivartaḥ | 120 agaṇeyaṃ | 121 agaṇeyaparivartaḥ| 122 atulyaṃ| 123 atulyaparivartaḥ| 124 acittyaṃ| 125 acittyaparivartaḥ | 126 amāpyaṃ| 127 amāpyaparivartaḥ | 128 anabhilāpya | 129 anabhilāpyaparivartaḥ |130 anabhilāpyānabhilāpyaṃ | 131 anabhilāpyānabhilāpyaparivartaḥ| 132

||248||

śataṃ | koṭīnāmayutaṃ | nāmodhyate | 1 śatamayutānāṃ| nayutaṃ | nāmocyate | 2 śataṃ nayutāmāṃ karkaraṃ nāmocyate | 3 śataṃ kaṃkarāṇāṃ bimbaraṃ nāmocyate | 4 śataṃ bimbarāṇāmakṣobhyaṃ nāmocyate | 5 śatamakṣobhyāṇāṃ vivāho nāmocyate | 6 śataṃ vivāhānāmucchaṅgaṃ nāmocyate | 7 śatamucchaṅgānāṃ bahulaṃ nāmocyate | 8 śataṃ bahulānāṃ nāgabalaṃ nāmocyate | 9 śataṃ nāgabalānāṃ ṭiṭilaṃ nāmocyate | 10 śataṃ ṭiṭilānāṃ vyavasthānaprajñāptirnāmocyate | 11 śataṃ vyavasthānaprajñāptīnāṃ hetuhilaṃ nāmocyate | 12 śataṃ hetuhilānāṃ kārakurnāmocyate | 13 śataṃ karaphūṇāṃ hetvindriyaṃ nāmocyate | 14 śataṃ hetvindriyāṇāṃ samāptalambho nāmocyate | 15 śataṃ samāptalambhānāṃ gaṇānāgatirnamocyate | 16 śataṃ gaṇanāgatāīnāṃ nīvaraṇaṃ nāmocyate | 17 śataṃ nīvaraṇānāṃ mudrābalaṃ nāmocyate | 18 śataṃ mudrābalānāṃ sarvabalaṃ nāmocyate | 19 śataṃ sarvabalānāṃ visaṃjñāvatirnāmocyate | 20 śataṃ visaṃjñāvatīnāṃ sarvasaṃjñā nāmocyate | 21 śataṃ sarvasaṃjñānāṃ vibhūtigamaṃ nāmocyate | 22 śataṃ vibhūtigamānāṃ tachākṣaṇaṃ nāmocyate | 23 iti hi tachākṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet | 24 ato'pyuttaridhvajāgramaṇirnāma gaṇanā | 25 dhvajāgraniśrāvaṇī nāma gaṇanā | 26 vāhanaprajñāptiḥ | 27 iṭṭā | 28 kuṭṭā | 29 kuṭṭāvitā | 30 sarvavikṣepatā | 31 agrasārā | 32 tato'pyuttariparamāṇurajaḥpraveśo nāma gaṇanā | 33

||249||

ekaṃ | 1 daśa | 2 śataṃ | 3 sahasraṃ | 4 prabhedaḥ | 5 lakṣaṃ | 6 atilakṣaḥ| 7 koṭiḥ |8 madhyaḥ | 9 ayutaḥ | 10 mahāyutaḥ| 11 nayutaḥ | 12 mahānayutaḥ | 13 prasutaḥ| 14 mahāprasutaḥ | 15 kaṃkaraḥ| 16 mahākaṃkaraḥ | 17 bimbaraḥ | 18 mahābimbaraḥ | 19 akṣobhyaḥ | 20 mahākṣobhyaḥ | 21 vivāhaḥ | 22 mahāvivāhaḥ | 23 utsaṅgaḥ| 24 mahotsaṅgaḥ| 25 vāhanaḥ | 26 mahāvāhanaḥ | 27 tiṭibhaḥ | 28 mahātiṭibhaḥ | 29 hetuḥ | 30 mahāhetuḥ | 31 karabhaḥ| 32 mahākarabhaḥ | 33 indraḥ |34 mahendraḥ| 35 samāptaḥ| 36 mahāsamāptaḥ| 37 gatiḥ |38 mahāgatiḥ | 39 nijbarajaḥ |40 mahānimbarajaḥ | 41 mudrā | 42 mahāmudrā | 43 balaṃ | 44 mahābalaṃ | 45 saṃjñā | 46 mahāsaṃjñā | 47 vibhūtaḥ | 48 mahāvibhūtaḥ | 49 balākṣaṃ | 50 mahābalākṣaṃ | 51 asaṃkhyaṃ | 52 apramāṇaṃ | 53 aprameyaṃ| 54 aparimitaṃ | 55 aparimāṇaṃ | 56 atulyaṃ | 57 amāpyaṃ| 58 acittyaṃ| 59 anabhilāpyaṃ| 60

||250||

ekaṃ | 1 daśa | 2 śataṃ | 3 sahasraṃ | 4 ayutaṃ | 5 lakṣaṃ | 6 niyutaṃ| 7 koṭī | 8 arbadaṃ | 9 nyarbudaṃ | 10 padmaṃ | 11 kharvaṃ | 12 nikharvaṃ | 13 mahāpadmaṃ | 14 śaṅku | 15 samudraṃ | 16 madhya | 17 attaḥ | 18 parārdhaḥ | 19 eka | 20 dvi | 21 trīṇi | 22 catvāri | 23 pañca | 24 ṣaṭ | 25 sapta | 26 aṣṭau | 27 nava | 28 daśa | 29 ekādaśa | 30 dvādaśa | 31 trayodaśa | 32 caturdaśa | 33 pañcadaśa | 34 ṣoḍaśa | 35 saptadaśa | 36 aṣṭādaśa | 37 ekonaviṃśati | 38 viṃśati | 39 ekaviṃśati | 40 dvāviṃśati | 41 trayoviṃśati | 42 caturviṃśati | 43 pañcaviṃśati | 44 ṣaḍviṃśati | 45 saptaviṃśati | 46 aṣṭāviṃśati | 47 ekonatriṃśat | 48 triṃśat | 49 ekatriṃśat | 50 dvātriṃśat | 51 trayastriṃśat | 52 catustriṃśat | 53 pañcatriṃśat | 54 ṣaṭtriṃśat | 55 saptatriṃśat | 56 aṣṭātriṃśat | 57 ekonacatvāriṃśat | 58 catvāriṃśat | 59 ekacatvāriṃśat | 60 dvācatvāriṃśat | 61 trayaścatvāriṃśat | 62 catuścatvāriṃśat | 63 pañcacatvāriṃśat | 64 ṣaṭcatvāriṃśat | 65 saptacatvāriṃśat | 66 aṣṭācatvāriṃśat | 67 ekonapañcāśat | 68 pañcāśat | 69 ekapañcāśat | 70 dvāpañcāśat | 71 tripañcāśat | 72 catuḥpañcāśat | 73 pañcapañcāśat | 74 ṣaṭpañcāśat | 75 saptapañcāśat | 76 aṣṭāpañcāśat | 77 ekonaṣaṣṭiḥ | 78 aṣṭiḥ | 79 ekaṣaṣṭiḥ | 80 dvāṣaṣṭiḥ | 81 triṣaṣṭiḥ | 82 catuḥṣaṣṭiḥ | 83 pañcaṣaṣṭiḥ | 84 ṣaṭṣaṣṭiḥ | 85 saptaṣaṣṭiḥ | 86 aṣṭāṣaṣṭiḥ | 87 ekonaṣaptati | 88 saptatiḥ | 89 ekasaptatiḥ | 90 dvāsaptatiḥ | 91 trisaptatiḥ| 92 catuḥsaptatiḥ | 93 pañcasaptatiḥ | 94 ṣaṭsaptatiḥ | 95 saptasaptatiḥ | 96 aṣṭāsaptatiḥ | 97 ekonāśītiḥ | 98 aśītiḥ | 99 ekāśītiḥ | 100 dyaśītiḥ | 101 tryaśītiḥ | 102 caturaśītiḥ | 103 pañcāśītiḥ | 104 ṣaḍaśītiḥ | 105 saptāśītiḥ | 106 aṣṭāśītiḥ | 107 ekonanavatiḥ | 108 navatiḥ | 109 ekanavatiḥ | 110 dvinavatiḥ | 111 trinavatiḥ |112 caturnavatiḥ | 113 pañcanavatiḥ | 114 ṣaṇavatiḥ |115 saptanavatiḥ | 116 aṣṭānavatiḥ | 117 ekonaśataṃ | 118 śataṃ | 119 arghaṃ | 120 adhyardhaṃ | 121 ardhatṛtīyaṃ | 122 ardhuṣṭaṃ | 123 tṛtīyabhāva | 124 tṛtīyāṃśa | 125 caturthabhāga | 126 caturthāṃśa | 127 pañcamabhāga | 128 pañcamāṃśa | 129 prathamaṃ | 130 dvitīyaṃ | 131 tṛtīyaṃ| 132 caturthaṃ | 133 pañcamaṃ | 134 ṣaṣṭaṃ | 135 saptamaṃ | 136 aṣṭamaṃ | 137 navamaṃ | 138 daśamaṃ | 139

||251||

paramāṇuḥ | 1 aṇuḥ | 2 loharajaḥ | 3 abrajaḥ | 4 śaśarajaḥ | 5 avirajaḥ | 6 gorajaḥ | 7 vātāpanacchidrarajaḥ | 8 likṣāḥ | 9 yūkaḥ |10 yavaḥ | 11 aṅguliparva | 12 caturviṃśatiguṇaḥ | 13 hastaḥ | 14 dhanuḥpañcaśatāni | 15 krośaḥ | 16 yojanaṃ | 17

||252||

prākṛtahastibalaṃ| 1 gandhahastibalaṃ| 2 mahānagrabalaṃ | 3 varāṅgabalaṃ | 4 praskandibalaṃ | 5 cāṇūrabalaṃ | 6 nārāyaṇabalaṃ | 7

||253||

kālaḥ | 1 velā | 2 samayaḥ | 3 kṣaṇaṃ | 4 lavaḥ | 5 muhūrtaḥ | 6 ṛgiti | 7 aṭiti | 8 samanattaraṃ | 9 acchaṭāsaṃghātamātraṃ| 10 rajanī | 11 praśāttārātriḥ | 12 pūrvarātraḥ |13 apararātraḥ | 14 prathame yāme | 15 madhyame yāme | 16 paścime yāme | 17 praharaḥ |18 tasyā eva rātryā atyayena | 19 candra udāgacchat | 20 aruṇodrataṃ | 21 ghaṭikā | 22 nāḍī | 23 prathamapraharaḥ | 24 dvitīyapraharaḥ | 25 tṛtīyaḥ praharaḥ | 26 caturthaḥ praharaḥ| 27 pañcamapraharaḥ | 28 sūryodayaḥ | 29 divasaḥ | 30 pūrvāhṇaḥ | 31 madhyāhṇaḥ | 32 aparāhṇaḥ | 33 sāyāhnaḥ | 34 ahorātraṃ | 35 vasataḥ | 36 grīṣmaḥ | 37 varṣā | 38 śarat | 39 hemattaḥ | 40 śiśiraḥ| 41 nidāghaḥ | 42 grīṣmāṇāṃ paścime māse | 43 phālgunaḥ | 44 caitraḥ | 45 vaiśākhaḥ| 46 jyeṣṭhaḥ | 47 āṣāḍhaḥ | 48 śrāvaṇaḥ| 49 bhādrapadaḥ | 50 aśviniḥ | 51 kārttikaḥ | 52 mṛgaśīrṣaḥ | 53 pauṣaḥ | 54 māghah| 55 māsaḥ| 56 ekapakṣaḥ | 57 śuklapakṣaḥ | 58 kṛṣṇapakṣaḥ | 59 varṣaṃ | 60 saṃvatsaraḥ | 61 saṃvartakalpaḥ | 62 vivartakalpaṃḥ | 63 attarakalpaḥ | 64 śastrāttarakalpaḥ | 65 rogāttarakalpaḥ | 66 durbhikṣāttarakalpaḥ | 67 tejaḥsaṃvartanī | 68 apsaṃvartanī | 69 vāyusaṃvartanī | 70 utkarṣaḥ | 71 apakarṣaḥ| 72 kalpaḥ| 73 mahākalpaḥ | 74 bhadrakalpaḥ| 75 kṛtayugaṃ | 76 tretāyugaṃ | 77 dvāparayugaṃ | 78 kaliyugaṃ | 79 adhunā | 80 sāṃprataṃ | 81 idānīṃ | 82 etarhi | 83 sadyaḥ | 84 bhūtapūrvaṃ | 86 atikrāttaḥ | 86 atītaḥ | 87 pūrvāttaḥ | 88 pūrvakoṭiḥ | 89 aparāttaḥ| 90 pūrvakālaḥ | 91 abhūt | 92 āsīt | 93 tena kālena | 94 tena samayena | 95 vartamānaḥ | 96 pratyutpannaḥ | 97 anāgatakālaḥ | 98 paścimakālaḥ | 99 āgāmī | 100 bhaviṣyat | 101 dīrgharātraṃ | 102 cirakālaṃ| 103 tryadha | 104 triṣkālaḥ | 105 saṃdhyākālaḥ | 106 trisaṃdhiḥ | 107 parva | 108

||254||

dik | 1 pūrvā | 2 dakṣiṇā | 3 paścimaḥ | 4 uttaraḥ | 5 pūrvadakṣiṇā | 6 dakṣiṇapaścimā | 7 paścimottarā | 8 uttarapūrvā | 9 adhaḥ | 10 ūrdhaṃ | 11 aiśānī | 12 āgnepī | 13 naiṛtī | 14 vāyavī | 15 aindrī | 16 yāmyā | 17 vāruṇī | 18 kauverī | 19

||255||

saṃghasaṃgrahāya | 1 saṃghasuṣṭhutāyai | 2 saṃghasya sparśavihārāya | 3 durmaṅkūnāṃ pudgalānāṃ nigrahāya | 4 lajjināṃ sparśavihārāya | 5 anabhiprasannānāmabhiprasādāya | 6 abhiprasannānāṃbhūyobhāvāya | 7 dṛṣṭadharmikāṇāmāmravāṇāṃ saṃvarāya | 8 sāṃparāyikāṇāṃ setusamudghātāya | 9 brahmacaryañca me cirasthitikaṃ bhaviṣyati | 10

||256||

catvāraḥ pārājikā dharmāḥ | 1 trayodaśaḥ saṃghāvaśeṣāḥ | 2 pāpattikāḥ | 3 catvārarprātadeśanīyāḥ | 4 saṃbahulāḥ śaikṣadharmāḥ | 5

||257||

abrahmācryaṃ | 1 adattādānaṃ | 2 badhaḥ |3 uttaramanuṣyadharmapralāpaḥ | 4

||258||

śukravisṛṣṭiḥ| 1 kāyasaṃsargaḥ | 2 maithunābhāṣaṇaṃ| 3 paricaryāsaṃvarṇanaṃ | 4 saṃcaritraṃ | 5 kuṭikā | 6 mahachākaḥ| 7 amūlakaṃ | 8 laiśikaṃ | 9 saṃghabhedaḥ | 10 tadanuvartakaḥ | 11 kuladūṣakaḥ | 12 daurvacasyaṃ | 13

||259||

dvāvaniyatau | 1

||260||

naisargikāḥ pāpattikāḥ | 1 prathamaṃ daśakaṃ | 2 dhāraṇaṃ | 3 vipravāsaḥ | 4 nikṣepaḥ | 5 dhāvanaṃ | 6 pratigrahaḥ | 7 pācñā | 8 sāttarottaraṃ | 9 caitanakāni | 10 pratyekaṃ | 11 preṣaṇaṃ | 12 dvitīyaṃ daśakaṃ | 13 kauśeyaṃ | 14 śuddhakakālakānāṃ | 15 dvibhagaḥ | 16 ṣaḍvarṣāṇi | 17 vitastiḥ | 18 adhvorṇoḍhiḥ | 19 ūrṇāparikarmaṇaḥ | 20 jātanūparajatasparśanaṃ | 21 nūpikavyavahāraḥ | 22 krayavikrayaḥ | 23

tṛtīyaṃ daśakaṃ | 24 pātradhāraṇaṃ | 25 pātraparīṣṭiḥ| 26 vayanaṃ | 27 upamānavardhanaṃ | 28 datvādānaṃ | 29 kārttikātyayikaṃ | 30 saptarātravipravāsaḥ | 31 varṣāśāṭhayakālaparīṣṭidhāraṇaṃ | 32 pariṇāmanaṃ | 33 saṃnidhikāraḥ| 34

||261||

śuddhaprāyaścittikāḥ | 1 mṛṣā | 2 ūnavādaḥ | 3 bhikṣupaiśunyaṃ | 4 khoṭanaṃ | 5 duṣṭhulārocanaṃ | 6 uttaramanuṣyadharmārocanaṃ| 7 ṣaṭpañcikayā vācā dharmadeśanāyāḥ| 8 samapadoddeśadānaṃ | 9 saṃstutiḥ | 10 vitaṇḍanaṃ | 11

dvitīyaṃ daśakaṃ | 12 bījagrāmabhūtagrāmavināśanaṃ | 13 avadhyānaṃ | 14 ājñāviheṭhanaṃ | 15 mañcaḥ| 16 saṃstaraḥ | 17 niṣkarṣaṇaṃ | 18 anupraskandhapātaḥ | 19 āhāryapādakārohī | 20 saprāṇikopabhogaḥ| 21 dvau vā trayo vā chadanaparyāpadātavyāḥ | 22 tṛtīyaṃ daśakaṃ | 23 asaṃmatāvavādaḥ | 24 astamitāvavādaḥ | 25 āmiṣakiñcitkāvavādaḥ| 26 cīvaradānaṃ | 27 cīvarakaraṇaṃ | 28 bhikṣuṇīsārthena saha gamanaṃ | 29 sabhikṣuṇījālayānoḍhiḥ | 30 rahasiniṣadyā | 31 rahasi sthānaṃ |32 bhikṣuṇīparipācitapiṇḍayātopabhogaḥ | 33
caturthaṃ daśakaṃ | 34 paraṃparabhojanaṃ | 35 ekāvasathāvāsaḥ | 36 dvitripātrapūrātiriktayahaṇaṃ | 37 akṛtaniriktakhādanaṃ | 38 kṛtaniriktapravāraṇaṃ | 39 gaṇabhojanaṃ | 40 akālabhojanaṃ | 41 saṃnihitavarjanaṃ | 42 apratigrāhitabhuktiḥ | 43 praṇītavijñāpanaṃ | 44 saprāṇijalopabhogaḥ | 45 sabhojanakulaniṣadyā | 46 sabhojanakulasthānaṃ | 47 aceladānaṃ | 48 senādarśanaṃ | 49 senāvāsaḥ| 50 udyūthikāgamanaṃ | 51 prahāradānaṃ| 52 uddūraṇaṃ | 53 duṣṭhulāpraticchādanaṃ| 54
bhaktacchedakāraṇaṃ | 55 agnivṛttaṃ | 56 chandapratyudvāraḥ | 57 anupasaṃpannasahasvapraḥ | 58 dṛṣṭigatānutsargaḥ | 59 utkṣiptānuvṛttiḥ | 60 nāśitasaṃgrahaḥ | 61 araktavastropabhogaḥ | 62 ratnasaṃsparśaḥ | 63 snānaprāyaścittikaṃ | 64
tiryagbadhaḥ | 65 kaukṛtyopasaṃhāraḥ | 66 aṅgulipratodanaṃ | 67 udakaharṣaṇaṃ | 68 mātṛgrāmeṇa saha svapraḥ | 69 bhīṣaṇaṃ | 70 gopanaṃ | 71 apratyudvāryaparibhogaḥ | 72 amūlakābhyākhyānaṃ | 73 apuruṣayā striyā mārgagamanaṃ | 74
strepasārthagamanaṃ | 75 ūnaviṃśavarṣopasaṃpādanaṃ | 76 khananaṃ | 77 pravāritārthātisevā | 78 upaśravagataṃ | 79 śikṣopasaṃhārapratikṣepaḥ | 80 tūṣṇīviprakramaṇaṃ | 81 anādaravṛttaṃ | 82 surāmaireyamadyapānaṃ | 83 akālacaryā | 84
kulacaryā | 85 rājakularātricaryā | 86 śikṣāpadadravyatāvyavacāraḥ | 87 sūcigṛhakasaṃpādanaṃ | 88 pādakasaṃpādanaṃ | 89 avanahaḥ | 90 niṣadanagataṃ | 91 varṣāśāṭīgataṃ | 92 kaṇḍupraticchādanagataṃ | 93 sugatacīvaragataṃ | 94

||262||

pratideśanīyāni |1 bhikṣuṇīpiṇḍakagrahaṇaṃ | 2 paṅktivaiṣamyavādānivāritabhuktiḥ | 3 kulaśikṣābhaṅgapravṛttiḥ | 4 vanavicayagataṃ | 5

||236||

nivāsanena sapta | 1 parimaṇḍalanivāsanaṃ | 2 nātyutkṛṣṭaṃ | 3 nātyapakṛṣṭaṃ | 4 na hastituṇḍāvalambitaṃ | 5 tālavṛndakaṃ | 6 na kulmāṣapiṇḍakaṃ | 7 na nāgaśīrṣaka nivāsanaṃ nivāsayiṣyāmīti śikṣā karaṇīyā | 8 nātyutkṛṣṭaṃ cīvaraṃ | 9 nātyapakṛṣṭaṃ cīvaraṃ | 10 parimaṇḍalacīvarasusaṃvṛtaḥ | 11 supratichannāḥ | 12 susaṃvṛtāḥ | 13 alpaśabdāḥ | 14 anutkṣiptacakṣuṣaḥ | 15 yugamātradarśinaḥ | 16 nodgruṇṭhikayā | 17 notkṛṣṭikayā | 18 notsaktikayā | 19 nodyastikayā | 20 na paryastikayā | 21 noṭṭaṅkikayā | 22 nojjaṅkikayā | 23 nochāṅgikayā | 24 notkuṭukikayā | 25 na skambhākṛtāḥ | 26 na kāyapracālakaṃ | 27 na bāhupracālakaṃ | 28 na śīrṣapracālakaṃ | 29 na sauḍhaukikayā | 30 na hastasaṃlagnikayā | 31 nāmanujñātā | 32 nāpratyavekṣāsanaṃ | 33 na sarvakāyaṃ | samavadhāya | 34 na pāde pādamādhāya | 35 na sakthani sakthyādhāya | 36 na gulphe gulpamādhāya | 37 na saṃkṣipya pādau | 38 na vikṣipya pādau | 39 na viḍaṅgikayā | 40 satkṛtya piṇḍapātaṃ pratigrahīṣyāmaḥ | 41 na samatittikaṃ | 42 na samasūpikaṃ| 43 sāvadānaṃ | 44 pātrasaṃjñinaḥ | 45 nānāgate khādanīye bhojanīye pātramupanāmayiṣyāmaḥ | 46 nodanena sūpikaṃ praticchādayiṣyāmaḥ sūpikena vā odanaṃ | 47 satkṛtya piṇḍapātaṃ paribhikṣyāmaḥ | 48 nātikṣuṇakairālopaiḥ | 49 nātimahattaṃ | 50 parimaṇḍalamālopaṃ | 51 nānāgate ālīpe mukhadvāraṃ vivariṣyāmaḥ | 52 na sālopena mukhena vācaṃ pravyāhariṣyāmaḥ | 53 na cuccukārakaṃ | 54 na śśukārakaṃ | 55 na thutthukārakaṃ | 56 na phutphukārakaṃ | 57 na jihvāniścārakapiṇḍapātaṃ bhikṣyāmaḥ | 58 na sitthapṛthakkārakaṃ | 59 nāvarṇakārakaṃ | 60 na gachāpahārakaṃ | 61 na kavaḍacchedakaṃ | 62 na jihvāsphoṭakaṃ | 63 na hastāvalehakaṃ | 64 na pātrābalehakaṃ | 65 na hastasaṃdhunakaṃ | 66 na pātrasaṃdhunakaṃ | 67 na stūpākṛtimavamṛḍya piṇḍapātaṃ paribhokṣyāmaḥ | 68 na sāmiṣegā pāṇinā udakasthālakaṃ grahīṣyāmaḥ | 69 na sāmiṣeṇodakenāttarikaṃ bhikṣuṃ sprakṣyāmaḥ | 70 nāvadhyānaprekṣiṇāttarikasya bhikṣoḥ pātramavalokayiṣyāmaḥ | 71 na sāmiṣamudakamattargṛhe chorayiṣyāmassattaṃ gṛhiṇamanavalokya | 72 na pātreṇa vidhasaṃ chorayiṣyāmaḥ | 73 nānāstīrṇapṛthivīpradeśe pātraṃ sthāpayiṣyāmaḥ | 74 notthitāḥ pātraṃ nirmādayiṣyāmaḥ | 75 na taṭe na prapāte na prāgbhāre pātraṃ sthāpayiṣyāmaḥ | 76 na nadyāhāryāhāriṇyāṃ pratisrtotapātreṇodakaṃ grahiṣyāmaḥ | 77 notthito niṣaṇāyāglānāva dharmaṃ deśayiṣyāmaḥ | 78 na niṣaṇo nipannāyāglānāya dharmaṃ deśayiṣyāmaḥ | 79 na nīcatarake āsane niṣaṇa uccatarake āsane niṣaṇāyā glānāya dharmaṃ deśayiṣyāmaḥ | 80 na pṛṣṭhato gacchattaḥ purato gacchate aglānāya dharmaṃ deśayiṣyāmaḥ| 81 notpathena gacchattaḥ pathena gacchata aglānāya dharmaṃ deśayiṣyāmaḥ | 82 nodruṇṭhikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ | 83 notkṛṣṭikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ | 84 notsaktikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ | 85 na vyastikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ | 86 na paryastikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ | 87 noṣṇīṣaśirase dharmaṃ deśayiṣyāmaḥ | 88 na kholaśirase dharmaṃ deśayiṣyāmaḥ | 89 na maukīśirase dharaṃ deśayiṣyāmaḥ | 90 na veṣṭitaśirase dharmaṃ deśayiṣyāmaḥ | 91 na hastyānūḍhātya dharmaṃ deśayiṣyāmaḥ | 92 nāśvānūḍhāya dharmaṃ deśayiṣyāmaḥ | 93 na śivikānūḍhāya dharmaṃ deśayiṣyāmaḥ | 94 na pānānūḍhāya dharmaṃ deśayiṣyāmaḥ | 95 na pādukānūḍhaya dharmaṃ deśayiṣyāmaḥ | 96 na daṇḍapāṇape dharmaṃ deśayiṣyāmaḥ | 97 na chatrapāṇaye dharmaṃ deśayiṣyāmaḥ | 98 na śastrapāṇaye dharmaṃ deśayiṣyāmaḥ | 99 na khaṅgapāṇaye dharmaṃ deśayiṣyāmaḥ | 100 nāyudhapāṇaye dharmaṃ deśayiṣyāmaḥ | 101 na saṃnaddhāya dharmaṃ deśayiṣyāmaḥ | 102 nāglānā utthitā uccāraprasrāvaṃ kariṣyāmaḥ | 103 nāglānā udaka uccāraprasrāvaṃ kheṭaṃ siṅgāṇakaṃ vāttaṃ viriktaṃ chorayiṣyāmaḥ | 104 nāglānāḥ saharitapradeśe uccāraprasrāvaṃ kheṭaṃ śiṅgāṇakaṃ vāttaṃ viriktaṃ chorayiṣyāmaḥ | 105 nāsādhikaṃ pauruṣyaṃ vṛkṣamadhirokṣyāma anyatrāpada iti śikṣa karaṇīyā | 106

||264||

saṃmukhavinayaḥ | 1 smṛtivinayaḥ | 2 amūḍhavinayaḥ| 3 padbhūyasikīyaḥ | 4 tatsvabhavaiṣīyaḥ | 5 tṛṇastārakaḥ |6 pratijñākārakaḥ | 7

||265||

vinayātisāriṇī | 1 deśanā karaṇīyā | 2 saṃvarakaraṇīyā | 3 tarjanīyaṃ | 4 nigarhaṇīyaṃ |5 pravāsanīyaṃ | 6 pratisaṃharaṇīyaṃ | 7 utkṣepaṇīyaṃ | 8 nāśanīyaṃ | 9 āpattivyutthānaṃ | 10 parivāsaḥ | 11 mūlaparivāsaḥ | 12 mūlāpakarṣaparivāsaḥ | 13 mānāpyaṃ | 14 mūlamānāpyaṃ | 15 mūlāpakarṣamānāpyaṃ | 16 cīrṇamānāpyaṃ | 17 ābarhaṇaṃ | 18 chandapariśuddhiḥ | 19

|| 266||

muktikājñāptiḥ | 1 jñāptikarma | 2 jñāptidvitīyaṃ | 3 jñāpticaturthaṃ | 4 karmavācanā | 5 prathamā karmavācanā | 6 dvitīyā karmavācanā | 7 tṛtīyā karmavācanā | 8 chāpā | 9 pañca samayāḥ | 10 catvāro niśrayāḥ | 11 vṛkṣamūlaṃ | 12 piṇḍapātaḥ | 13 pāṃsukūlaṃ |14 pūtimuktabhaiṣajyaṃ | 15 patanīyā dharmāḥ| 16 śramaṇakārakāḥ| 17 poṣadhaḥ | 18 maṅgalapoṣadhaṃ | 19 āpatyoṣadhaṃ | 20 śalākā | 21 upagatiḥ | 22 varṣopanāyikā | 23 pravāraṇaṃ | 24 pravārikaḥ| 25 pravāritaṃ | 26 kaṭhināstaraṇaṃ | 27 kaṭhinaṃ | 28 kaṭhināstārakaḥ | 29

|| 267||

buddhaṃ | śaraṇaṃ | gacchāmi dvipādānāmapyaṃ | 1 dharmaṃ śaraṇaṃ | gacchāmi virāgāṇāmapyaṃ | 2 saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmapyaṃ| 3

|| 238||

prāṇātipātaviratiḥ | 1 adattādānaviratiḥ | 2 abrahmacaryaviratiḥ | 3 mṛṣāvādaviratiḥ | 4 madyapānaviratiḥ | 5 gandhamālyavilepanavarṇakadhāraṇaviratiḥ | 6 uccaśayanamahāśayanaviratiḥ | 7 vikālabhojanaviratiḥ | 8 samanvāhara ācārya | 9 śṛṇotu bahdattā saṃghaḥ | 10 yāvajjīvaṃ | 11 uchumpatu māṃ |12 anuśikṣe | 13 anuvidhīye | 14 anukaromi | 15

||269||

ākruṣṭena na pratyākroṣtavyaṃ| 1 roṣitena na pratiroṣitavyaṃ | 2 bhaṇḍitena na pratibhaṇḍitavyaṃ | 3 tāḍitena na pratitāḍitavyaṃ| 4

||270||

pravrajitaḥ | 1 upasaṃpannaḥ | 2 śramaṇaḥ | 3 bhikṣuḥ | 4 bhikṣuṇī | 5 śrāmaṇeraḥ | 6 śrāmaṇerikā | 7 śikṣamāṇaḥ| 8 mahachākaḥ | 9 śikṣādattakaḥ |10 upāsakaḥ | 11 upāsikā | 12 poṣadhikaḥ | 13 upādhyāyaḥ| 14 ācāryaḥ | 15 karmakāraḥ| 16 raho'nuśāsakaḥ | 17 niśrayadāyakaḥ | 18 pāṭhācāryaḥ | 19 sthaviraḥ | 20 dahraḥ | 21 navakarmikaḥ | 22 vaipāvṛtyakaraḥ | 23 śiṣyaḥ | 24 praśiṣyaḥ | 25 attevāsī | 26 paścācchramaṇaḥ | 27 madhyaḥ | 28 navakaḥ | 29 vṛddhāttaḥ | 30 navāttaḥ | 31 naivāsikaḥ | 32 āgattukaḥ | 33 gamikaḥ | 34 āgamikaḥ| 35 kālapātrikaḥ |36 saṃjñābhikṣuḥ | 37 pratijñābhikṣuḥ |38 bhikṣuta iti bhikṣuḥ | 39 bhinnakleśatvādbhikṣuḥ | 40 jñāpticaturthakarmaṇopasaṃpanno bhikṣuḥ | 41

||271||

steyasaṃvāsikaḥ| 1 nānāsaṃvāsikaḥ | 2 asaṃvāsikaḥ| 3 tīrthikāvakrāttakaḥ | 4 mātṛghātakaḥ | 5 pitṛghātakaḥ| 6 arhadghātakaḥ |7 saṃghabhedakaḥ | 8 tathāgatasyāttike duṣṭacittarudhirotpādāḥ | 9 bhikṣuṇidūṣakaḥ | 10 puruṣaḥ | 11 strī | 12 paṇḍakaḥ| 13 jātipaḍakaḥ| 14 pakṣapaṇḍakaḥ | 15 āsaktaprādurbhāvī paṇḍakaḥ | 16 rīrṣyāpaṇḍakaḥ |17 āpatpaṇḍakaḥ| 18 ṣaṇḍhaḥ | 19 ubhayavyañjanakaḥ | 20 aṅguliphaṇahastakaḥ | 21 anoṣṭhakaḥ | 22 citrāṅgaḥ | 23 ativṛddhaḥ | 24 atibālakaḥ| 25 khañjaḥ | 26 khelaḥ | 27 kāṇḍarikaḥ | 28 kāṇaḥ| 29 kuṇiḥ | 30 kubjaḥ | 31 vāmanaḥ | 32 galagaṇḍaḥ| 33 mūkaḥ | 34 badhiraḥ | 35 pīṭhasarpiḥ | 36 ślīpadī | 37 strīcchinnaḥ | 38 bhāracchinnaḥ 39 mārgacchinnaḥ | 40 tālamuktaḥ| 41 kandalīcchinnaḥ | 42 rājabhaṭaḥ| 43 cauro dhvajabadhakaḥ | 44 hāridrakeśaḥ | 45 haritakeśaḥ | 46 avadātakeśaḥ | 47 nāgakesahḥ | 48 harikeśa | 49 kapilakeśaḥ | 50 akeśakaḥ | 51 cattuśiraḥ | 52 vanduśirāḥ | 53 atisthūlaḥ| 54 atihrasvaḥ| 55 atidīrghaḥ | 56 kṛśalakaḥ | 57 vikaṭakaḥ | 58 nīlacchavivarṇaḥ | 59 pītacchavivarṇaḥ| 60 lohitacchavivarṇaḥ | 61 avadātacchavivarṇaḥ | 62 vipāṭakaḥ | 63 kharaśīrṣaḥ| 64 sūkaraśīrṣaḥ| 65 śvaśīrṣaḥ| 66 dviśīrṣaḥ| 67 aśīrṣakaḥ| 68 hastikarṇaḥ| 69 aśvakarṇaḥ | 70 gokarṇaḥ| 71 markaṭakarṇaḥ | 72 kharakarṇaḥ| 73 sūkarakarṇaḥ | 74 ekakarṇaḥ | 76 akarṇaḥ | 77 ativatrākṣaḥ | 78 cuchākṣaḥ | 79 atipiṅgalākṣaḥ | 80 kācākṣaḥ |81 skandhākṣaḥ | 82 budbudākṣaḥ| 83 ekākṣaḥ | 84 anakṣakaḥ | 85 aśvanāsaḥ | 86 hastināsḥ | 87 goṇanāsaḥ| 88 markaṭanāsaḥ | 89 kharanāsaḥ| 90 sūkaranāsaḥ | 91 ekanāsaḥ| 92 anāsaḥ | 93 hastijoḍaḥ| 94 aśvajoḍaḥ | 95 goṇajoḍaḥ| 96 markaṭajoḍaḥ| 97 kharajoḍaḥ| 98 sūkarajoḍaḥ| 99 liṅgajoḍaḥ |100 ekajoḍaḥ| 101 ajoḍaḥ | 102 hastidattaḥ | 103 goṇadattaḥ | 104 aśvadattaḥ |105 kharadattaḥ | 106 markaṭadattaḥ | 107 sūkaradattaḥ | 108 ekadattaḥ | 109 adattaḥ| 110 atigrīvaḥ | 111 agrīvaḥ | 112 lāṅgulachinnaḥ | 113 vātāṇḍaḥ | 114 ekāṇḍaḥ | 115 anaṇḍakaḥ| 116 atikilāsī | 117 andhalaḥ |118 jātyandhaḥ | 119 kuṇḍaḥ | 120 phakkaḥ |121 paṅguḥ | 122 cipiṭanāsaḥ |123 viraladattaḥ | 124 datturaḥ | 125 kekaraḥ |126 ṭorakṣaḥ| 127 piccaḍaḥ | 128 vakranitambaḥ |129 tundilaḥ |130 saṃkucitaḥ |131 khakkhalaḥ | 132 jaḍaḥ | 133 gichāpeṭṭaḥ | 134 lambodaraḥ| 135 puruṣānukṛtistrī | 136 khyanukṛtipuruṣaḥ | 137 pāpalakṣaṇaṃ | 138 śvamukhaḥ | 139 bhinnakalpadvīpāttarajah |140 karṇaprāvaraṇaḥ | 141 ekanakhaḥ | 142 samudrakalekhaḥ | 143 pakṣahataḥ | 144 liṅgaśirā | 145 gulmakeśaḥ | 146 attaḥkubjaḥ | 147 bahikubjaḥ | 148 dvikubjaḥ | 149 sahitāṅguliḥ | 150 anaṅguliḥ | 151 ṣaḍaṅguliḥ |152 pakṣmākṣaḥ | 153 nakulākṣaḥ | 154 kimpilākṣaḥ | 155 viparātākṣaḥ | 156 militākṣaḥ | 157 śikṣākṣaḥ| 158 akṣākṣaḥ| 159 akṣiśālāḥ | 160 akṣiśastraḥ | 161 akṣivicarcikaḥ | 162 akṣidardruḥ | 163 rājīkarṇaḥ | 164 aṇḍalāṅgulapraticchannaḥ | 165 mūḍhaḥ | 166 ekapādaḥ| 167 ekahastaḥ| 168 ahastaḥ | 169 apādaḥ| 170 kaṣmīlitākṣaḥ| 171 saṃbhinnavyañjanā | 172 sadāprasravaṇī | 173 alohinī | 174 naimittikī | 175 vyañjanaṃ parivartate | 176

||272||

saṃghāṭau | 1 uttarāsaṅgaḥ | 2 attarvāsaḥ | 3 saṃkakṣikā | 4 pratisaṃkakṣikā | 5 nivāsanaṃ | 6 pratinivāsanaṃ | 7 keśapratigrahaṇaṃ | 8 snātraśāṭakaṃ | 9 niṣadanaṃ | 10 kaṇḍūpraticchadanaṃ | 11 varṣāśāṭicīvaraṃ | 12 pariṣkāracīvaraṃ | 13

||273||

pātraṃ | 1 kupātraṃ | 2 śikyaṃ | 3 pātrapoṇikaḥ | 4 pātrakāṭakaṃ | 5 cakorakaṃ | 6 trayumaṇḍalakaṃ | 7 khakkharaṃ | 8 sarakaṃ | 9 bhaiṣajyasarāvakaṃ |10 kalācikā | 11 pātravaśyāpakaṃ| 12 mukhapocchavaṃ | 13 kuṇḍikā | 14 vardhanikā | 15 pratigrahaḥ | 16 kṣampaṇaṃ | 17 melanduka | 18 pūlā | 19 manḍapūlaḥ | 20 upānat | 21 pādaveṣtanikā | 22 sūcī | 23 sūcīgṛhakaṃ | 24 mudrā | 25 jihvānirlekhanikā | 26 śastrakaṃ | 27 kākacañcukaṃ | 28 kukkuṭapakṣakaṃ | 29 chatraṃ | 30 sūryakāttaḥ| 31 candrakāttaḥ | 32 namataṃ | 33 kocavakaṃ | 34 pravārakaṃ | 35 ciliminikā | 36 virannikā | 37 vidhananaṃ | 38 maśakavaraṇaṃ | 39 bimbopadhānaṃ | 40 tūlikā | 41 caturaśrakaṃ | 42 kāyabandhanaṃ | 43 paṭṭikā | 44 loṭhakā | 45 aṣṭuñcakaṃ | 46 gurucikā | 47 veṇiḥ | 48 lampakaṃ | 49 kusulakaṃ | 50 kāyodgharṣaṇaṃ | 51 maśakakuṭī | 52 khola | 53 kolāhalasthavikaḥ| 54 cīvaravṛsikā | 55 karakaṃ | 56 kuṇḍalakaṃ| 57 kaṭāhakaṃ | 58 apodroṇikaḥ| 59 aṅgārasthāpanaśakaṭikā | 60 pacanikā | 61 kaphalikā | 62 kaṭacchuḥ| 63 bhaiṣajyāñjananālikā | 64 śuktiḥ| 65 kutupaṃ | 66 kacchapuṭaṃ| 67 lavaṇapātalikā | 68 śleṣmakaṭāhakaṃ | 69 parisrāvaṇaṃ | 70 khachākaṃ| 71 kuṇḍikā | 72 parmakanakaṃ | 73 ravaṇakaṃ | 74 mocanapaṭṭakaṃ | 75 daṇḍapoṇāṃ | 76 dhāraṇapātraṃ | 77 sarakaṃ | 78 pānīyasthālakaṃ | 79 dhanupārapaṭṭakaṃ | 80 ayaspiṇḍaṃ| 81 śṛṅgalika | 82 netrikaṃ | 83 nastakaraṇaṃ | 84 kaṭhinaṃ| 85 kattārikaḥ | 86 carpaṭakaṃ | 87 kuṭhārikā | 88 añjanaśalākā | 89 cīvaravaṃśaḥ | 90 khaṭṭā | 91 pīṭhikā | 92 pratipādakaṃ| 93 ajapadakadaṇḍaḥ| 94 nāgadattaka | 95 darvikā | 96 sphijaṃ | 97 karmārabhaṇḍikā | 98 nāpitabhāṇḍaṃ | 99 ghaṭabhedanakaṃ | 100 karparaḥ| 101 udakabhāṇḍaḥ| 102 pādādhiṣṭhānaṃ | 103

||274||

vihāroddeśakaḥ| 1 bhaktoddeśakaḥ| 2 yavāgūcārakaḥ| 3 khādyakacārakaḥ| 4 phalacārakaḥ| 5 yatkiñciccārakaḥ| 6 bhāṇḍagopakaḥ| 7 bhāṇḍabhājakaḥ | 8 varṣābhāṭīgopakaḥ| 9 cīvaragopakaḥ| 10 cīvarabhājakaḥ| 11 upadhivārikaḥ 12 preṣaka | 13 bhājanavārikaḥ| 14 pānīyavārikaḥ| 15 prāsādivārikaḥ | 16 pariṣaṇḍāvārikaḥ| 17 śayanāsanavārikaḥ| 18 muṇḍaśayanāsanavārikaḥ| 19 chaṇḍikāvārikaḥ| 20

||275||

āryasarvāstivādāḥ| 1 mūlasarvāstivādāḥ| 2 kāśyapīyāḥ| 3 mahīśāsakāḥ| 4 dharmaguptaḥ | 5 bāhuśrutīyāḥ| 6 tāmraśāṭīyāḥ| 7 vibhajyavādinaḥ| 8 āryasaṃmatīyāḥ| 9 kaurukuchākāḥ| 10 āvattakāḥ| 11 vātsīputrīyāḥ | 12 mahāsaṃghikāḥ | 13 pūrvaśailāḥ| 14 aparaśailāḥ| 15 haimavatāḥ| 16 lokottaravādinaḥ| 17 prajñāptivādinaḥ |18 āryasthāvirāḥ |19 mahāvihāravāsinaḥ| 20 jetavanīyāḥ | 21 abhayagirivāsinaḥ| 22

||276||

pravrajyāvastu | 1 poṣadhavastu | 2 varṣāvastu | 3 pravāraṇavastu | 4 kaṭhinavastu | 5 cīvaravastu | 6 carmavastu | 7 bhaiṣajyavastu | 8 karmavastu | 9 pratikṣayāvastu| 10 kālākālasaṃpadvastu |11 bhūmyattarasthacaraṇavastu | 12 parikarmaṇavastu |13 karmabhedavastu | 14 cakrabhedavastu | 15 adhikaraṇavastu |16 śayanāsanavastu | 17

||277||

saṃghakalpaḥ | 1 pudgalakalpaḥ| 2 parisrāvakalpaḥ| 3 ahorātrakalpaḥ | 4 udapānakalpaḥ| 5

||278||

abhikṣuḥ| 1 aśramaṇaḥ| 2 aśākyaputrīyaḥ | 3 dhvasyate bhikṣubhāvāt | 4 hatamasya bhavati śrāmaṇyaṃ| 5 dhvastaṃ | 6 mathitaṃ | 7 patitaṃ | 8 parajitaṃ | 9 apratyudvāryamasya bhavati śrāmaṇyaṃ | 10 tadyathā tālo mastakacchinnaḥ| 11 abhavyo haritatvāya | 12 duḥśīlaḥ | 13 pāpadharmaḥ | 14 attapūti avasrutaḥ| 15 kaśaṃbakajātaḥ| 16 śaṅkhasvarasamācāraḥ | 17 aśramaṇaḥ śramaṇapratijñāḥ| 18 abrahmacārī brahmacārīpratijñāḥ| 19 śīlavipannaḥ | 20 dṛṣṭivipannaḥ| 21 ācāravipannaḥ| 22 ājīvavipanaḥ| 23 śikṣābhraṣṭaḥ | 24

||279||

gandhakuṭī | 1 vihāraḥ| 2 layanaṃ | 3 varṣakaḥ | 4 gaṇḍī | 5 gaṇḍīkoṭanakaṃ | 6 velāskraṃ | 7

||280||

aurṇakavāsaḥ| 1 śāṇakaṃ | 2 kṣaumakaṃ | 3 dīkūlakaṃ | 4 koṭambakaṃ| 5 karpāskaṃ | 6 kauśeyakaṃ | 7 aṃśukaṃ | 8 paṭṭakaṃ | 9 paṭaḥ | 10 paṭakaḥ| 11 śāṭakaṃ | 12 pravaraḥ | 13 amilaḥ | 14 kṛmilikaḥ| 15 kṛmivarṇā | 16 saumilikā | 17 kāśikasūkṣma | 18 samavarṇaḥ | 19 durvarṇaḥ| 20 aparāttakaḥ | 21erakaṃ | 22 merakaṃ | 23 syandarakaḥ | 24 mandurakaṃ | 25 mṛtapariṣkāraḥ| 26 śamasāmattakaṃ | 27 yugma | 28 dvipuṭasaṃghāṭī | 29 tripuṭasaṃghāṭī | 30 vaṭika | 31 cīvaraśreṇī | 32 ānandapaṭṭikaḥ | 33 phalakaḥ | 34 kaṇḍūmika | 35 upaniśravaḥ| 36 āśrayaṇīyaṃ | 37 kalpikaṃ | 38 utkacaḥ | 39 prakacaḥ | 40 romapādaḥ | 41

||281||

jānattaṃ pṛcchatti | 1 jānato'pi na pṛcchatti | 2 kāle pṛcchati | 3 kulaparyāyena śalakacaryā te | 4 kālātikrātte na pṛcchati | 5 arthopasaṃhitaṃ| pṛcchati | 6 anarthopasaṃhitaṃ na pṛcchati | 7 śikṣāpadaprajñāptiḥ | 8 asyāmutpattī | 9 asminnidāne | 10 asmīṃ prakaraṇe | 11 asmiṃ vastuni | 12 prajñāptiḥ| 13 anuprajñāptiḥ | 14 pratikṣepaḥ | 15 abhyanujñā | 16 prātimokṣaḥ| 17 dakṣiṇīyaḥ| 18 sabrahmacārī | 19 bhadattaḥ | 20 āyuṣmān | 21āpattiḥ | 22 pāpattikā | 23 sthūlātyayaḥ | 24 duṣkṛtaṃ| 25 praviṣṭaḥ sparśasvīkṛtī| 26 prasrāvakaraṇe prasrāvakaraṇasya mukhe varcomārge vā | 27 adattasya | 28 pañcamāṣakādeḥ | 29 steyacittena | 30 manuṣyagatiparigṛhītasya | 31 tattatsaṃjñāḥ | 32 haraṇahāraṇayordūtenāpi | 33 jīvitoparodhe taccittena | 34 manuṣyagateḥ | 35 mānuṣyavigrahaḥ | 36 vinidhāyasaṃjñā | 37 tatsaṃjñāyāḥ| 38 uttaramanuṣyadharmayuktatoktavartamānaḥ| 39 parāvagame | 40 anāpattiḥ| 41 ādikarmikaḥ| 42 unmattakaḥ | 43 vikṣiptacittaḥ | 44 vedanābhinnaḥ| 45 prayogikaḥ| 46 gurvī | 47 laghvī | 48 sāvaśeṣā | 49 niravaśeṣaḥ| 50 āsaptamaṃ yugamupādāya| 51 pātranikubjanaṃ | 52 sāśaṅkaṃ | 53 sapratibhayabhairavasaṃmataṃ | 54 ṣaḍvārgikāḥ| 55 vicaṭanaṃ | 56 ākoṭanaṃ | 57 dhāvayet | 58 rañjayet | 59 ākoṭayet | 60 gṛhavyākulikā | 61 pūraṇadvitīyā | 62 ghaṇṭāvaghoṣaṇaṃ| 63 kārṣāpaṇaṃ | 64 māṣakaṃ | 65 saṃprajānamṛṣāvādaḥ| 66 āgamakaḥ | 67 ājñāpakaḥ | 68 samagraḥ | 69 vyagraḥ | 70 prvacaramaḥ | 71 mṛtavaibhavādruk | 72 sārdhavihārī | 73 pratibandhaḥ| 74 utkuṭukasthaḥ | 75 attaḥsīma | 76 kṛtedaṃveṣāṃ | 77 pañcamaṇḍalakena vandanaṃ kṛtvā | 78 pragṛhītāñjaliḥ |79 saṃghādīnaḥ| 80 purākalpaḥ| 81 haimattikaḥ| 82 grīṣmaḥ | 83 vārṣikaḥ| 84 mitavārṣikaḥ| 85 dīrghavārṣikaḥ| 86 poṣadhasthāpanaṃ | 87 cūrṇaṃ | 88 jottakaḥ| 89 udakabhramaḥ| 90 kuruvindaḥ | 91 layanaparihāraḥ | 92 utthakārakaḥ| 93 dattakāṣṭhaṃ | 94 ārocanaṃ | 95 aruṇaḥ | 96 nīlāruṇaḥ | 97 pītārūṇaḥ | 98 tāmrāruṇaḥ| 99 nepavṛyaṃ | 100 tīrthikāvamathaḥ | 101 arvāk | 102 nimittaviparyāyaḥ | 103 praṇidhikarma | 104 kalahakāraḥ| 105 avasāraṇaṃ | 106 prāpaścittikaḥ | 107 śuddhapāpattikaḥ | 108 naiḥ sargikāpattiḥ| 109 kākottārasamarthaḥ | 110 catuṣkumbhikayā sarpati | 111 paribhāvitaṃ| 112 saṃkāraḥ | 113 saṃmārjanī | 114 secanaṃ| 115 bhṛkuṭiḥ | 116 vilomapratiloma | 117 paritranaḥ| 118 ṣaḍ dharmaḥ | 119 ṣaḍanudharmāḥ| 120 pratigrahaḥ | 121 anuṣaṅgaḥ | 122 attarāyikadharmāḥ | 123 utthānaṃ| 124 avigopitaḥ| 125 prakṛtisthaḥ | 126 rathakāraḥ| 127 saṃbādhapradeśaḥ | 128 vraṇasāmattakaḥ| 129 na golomakaṃ keśaśchedayet | 130 muṇḍanā | 131 dyaṅgulavartaḥ| 132 pratibalo bhavati | 133 ā trayāt | 134 sātisāro bhavati | 135 śauṭīraḥ| 136 uccharkaraḥ| 137 karaṇḍakaḥ| 138 vahiḥsaṃvṛtaḥ| 139 attarviśālaḥ | 140 jālavātāyanaṃ| 141 cakrikā | 142 kapotamalā | 143 kaṭukatailaṃ |144 āyasadarvikā | 145 pādadhāvanikā | 146 kūrmākṛtikharaḥ | 147 kuttayalakā | 148 talakopari | 149 jyeṣṭhaḥ | 150 madhyaḥ | 151 kanīyān | 152 janapadacārikā | 153 karvaṭakā | 154 upanimatraṇaṃ| 155 avadhyāpati | 156 kṣipati | 157 vipācayati | 158 śulkaḥ | 159 karmadānaṃ | 160 saṃvaranūḍhah| 161 ośaṭukaṃ | 162 maunala | 163 ehi svāgataḥ | 164 balādupakrāttaḥ | 165 āmṛśati | 166 parāmṛśati | 167 ālambhanaṃ| 168 tarapuṭaḥ| 169 pratisrotaḥ | 170 āliṅgamaṃ| 171 kapardaka | 172 kākaṇi | 173 māṣakaḥ | 174 kārṣāpaṇaḥ | 175 cīvarabhaṇḍikaḥ| 176 cīvarakaraṇḍakaṃ | 177 garbhapātanaṃ| 178 adhivāsanaṃ | 179 mañcaḥ | 180 pīṭhaḥ | 181 ghaṭaḥ | 182 ghaṭikā | 183 karakiṇī | 184 kuṇḍikā | 185 kalpikaḥ| 186 pariṣvajanaṃ | 187 ghaṭṭanaṃ | 188 bhāryā | 189 praṇayaḥ | 190 prakaṭaḥ| 191 paripāṭiḥ | 192 harati pratyāharati | 193 ākarṣaṇaṃ| 194 pāṭapāṭikaḥ| 195 vyāmaḥ | 196 hastaḥ | 197 vitṛstiḥ | 198 aṅguliḥ | 199 anyathābhāgīyaḥ| 200 chandapoṣadhamārocayati ārocitaṃ ca pravedayate | 201 anudhvaṃsanaṃ | 202 prativastu | 203 udhṛtakaṭhinaṃ | 204 kaṭhināstāraḥ| 205 saṃkalpitamārgaṇaṃ | 206 chandadāyakaḥ | 207 adhikaraṇaṃ | 208 saṃnihitaṃ | 209 aprarohaṇadharmakaḥ | 210 kulapratisaṃvedakaḥ | 211 ośirikaḥ | 212 golaḥ| 213 ṭivyakaḥ | 214 paṇitakaṃ vadhnatti | 215 ahrāsaḥ | 216 sāṃyamanikaḥ | 217 kriyākāraḥ| 218 parimārjanaṃ | 219 prasphoṭanaṃ| 220 koṭakaḥ| 221 attarvarṣā | 222 chinnavārṣikaḥ | 223 avārṣikaḥ| 224 khaṇḍaphuchāḥ | 225 līlāyitatvaṃ | 226 saṃtānabāhulyaṃ| 227 dharmapaṇanaṃ | 228 vipravādanaṃ | 229 puṭakaṃ | 230 upanimatraṇaṃ| 231 pūtimuktaḥ | 232 kālikḥ| 233 yāmikaḥ| 234 saptāhikaṃ | 235 yāvajīvikaṃ | 236 kheṭakaṭāhakaṃ | 237 kuñcikā | 238 śūrpakaḥ | 239 kuṇḍalakaṃ | 240 varattvaṃ | 241 pailottikaṃ |242 phupphusaḥ| 243 valena anupraskrandya | 244 udakadattaḥ | 245 dhanakrītaṃ| 246 dhvajahūtā | 247 chandavāsinī | 248 paṭavāsinī | 249 samajīvikaḥ| 250 pitṛrakṣitā | 251 mātṛrakṣitā | 252 bhrātṛrakṣitā | 253 bhaginīrakṣitā | 254 śvaśurarakṣitā | 255 śvaśrūrakṣitā | 256 jātirakṣitā | 257 gotrarakṣitā | 258 mālaguṇaparikṣiptaḥ | 259 tatkṣaṇikā | 260 āvāhaḥ | 261 vivāhaḥ | 262 kāyasaṃsargaḥ| 263 paridhvajamātraṃ| 264 dvapadvayasamāpattiḥ | 265

||282||

nandaḥ| 1 upanandaḥ |2 punarvasuḥ | 3 chandaḥ | 4 aśvakaḥ | 5 udāyo | 6

||283||

aṅkadhātrī | 1 kṣīradhātrī | 2 maladhātrī | 3 krīḍanikadhātrī | 4

||284||

vyādhirogaḥ| 1 paridāhaḥ | 2 vraṇaṃ | 3 gaṇḍaḥ| 4 śrāvikḥ | 5 kuṣṭhaṃ | 6 visphoṭaḥ |7 kiṭibhaḥ | 8 dardruḥ | 9 kilāsaṃ | 10 vicarcikā | 11 kaṇḍūḥ| 12 pāmā | 13 kacchuḥ | 14 viṣūcikā | 15 ādhmānaḥ| 16 hikkā | 17 rājapakṣmaṃ | 18 kṣayavyādhiḥ | 19 bhramaḥ | 20 kāsaḥ | 21 śvāsaḥ | 22 śoṣaḥ| 23 lohaliṅgaḥ| 24 apasmāraḥ | 25 vaisarpaḥ | 26 aṅgabhedaḥ | 27 gulmaḥ |28 pāṇḍurogaḥ | 29 kṣataḥ |30 saṃbhinnavyañjanaṃ | 31 aṭakkaraḥ | 32 bhagaṃdaraḥ | 33 bhasmakaḥ| 34 arśā | 35 chardiḥ | 36 mutrarodhaḥ | 37 ślīpadaḥ| 38 klamaḥ | 39 aṅgadāhaḥ | 40 pārśvadāhaḥ | 41 asthibhedaḥ | 42 saṃcāravyādhiḥ | 43 jvaraḥ | 44 pittaṃ | 45 rudhiraṃ| 46 prajvaraḥ | 47 ekāhikaḥ | 48 dvaitīyakaḥ| 49 traitīyakaḥ | 50 cāturthakaḥ | 51 nityajvaraḥ | 52 viṣamajvaraḥ | 53 saṃnipātaḥ | 54 atisāraḥ | 55 pramehaḥ | 56 rajataṃ | 57 utphikā | 58 uvyadhaḥ | 59 sidhma | 60 sitapuṣpikaṃ| 61 śvitraṃ| 62 kampaḥ| 63 bahirāyāma | 64 vātapratodaḥ| 65 mandastambhaḥ| 66 kāmalā | 67 kācapaṭalaṃ | 68 saṃnyāsa | 69 ītiḥ | 70 upasargaḥ | 71 piṭakaḥ| 72 mūtrakṛcchraṃ | 73 ṭukodaraḥ | 74 jalodaraḥ | 75 āsikāpaṇdakaḥ | 76 ganthānaṃ | 77 netraṃ | 78 kutapaṃ | 79 goṇī | 80 viśadaṃ | 81

|mahāvyutpattisamāptateti ||